ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1657]   Ye  hi  keci  bhikkhave  atītamaddhānaṃ  kulaputtā  sammā
agārasmā    anagāriyaṃ   pabbajitā   yathābhūtaṃ   abhisamesuṃ   sabbe   te
cattāri   ariyasaccāni   yathābhūtaṃ   abhisamesuṃ  .  ye  hi  keci  bhikkhave
anāgatamaddhānaṃ    kulaputtā   sammā   agārasmā   anagāriyaṃ   pabbajitā
Yathābhūtaṃ   abhisamessanti   sabbe   te   cattāri   ariyasaccāni  yathābhūtaṃ
abhisamessanti   .   ye   hi  keci  bhikkhave  etarahi  kulaputtā  sammā
agārasmā   anagāriyaṃ   pabbajitā   yathābhūtaṃ   abhisamenti   sabbe   te
cattāri   ariyasaccāni   yathābhūtaṃ   abhisamenti   .  katamāni  cattāri .
Dukkhaṃ    ariyasaccaṃ    dukkhasamudayo    ariyasaccaṃ   dukkhanirodho   ariyasaccaṃ
dukkhanirodhagāminīpaṭipadā  ariyasaccaṃ  .  ye  hi  keci  bhikkhave atītamaddhānaṃ
kulaputtā     sammā    agārasmā    anagāriyaṃ    pabbajitā    yathābhūtaṃ
abhisamesuṃ   abhisamessanti   abhisamenti   sabbe   te   imāni   cattāri
ariyasaccāni   yathābhūtaṃ   abhisamenti   .   tasmā   tiha   bhikkhave   idaṃ
dukkhanti   yogo   karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 521-522. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10161              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10161              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1657&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=384              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1657              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]