ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [214]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
Ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [215]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [216]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [217]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [218]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [219]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [220] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
Pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [221]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   gaṅgā  nadī
samuddaninnā  samuddapoṇā  samuddapabbhārā  .  evameva  kho bhikkhave bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [222]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [223]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [224]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [225]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   sarabhū   nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [226]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
Samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [227] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
samuddaninnā   samuddapoṇā   samuddapabbhārā   .  evameva  kho  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [228]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno   hoti   nibbānapoṇo   nibbānapabbhāroti   .   amatogadhaṃ
dvādasakī tatiyakī.



             The Pali Tipitaka in Roman Character Volume 19 page 54-57. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1002              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1002              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=214&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=214              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]