ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1627]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme  .  tena  kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ
karonti   niṭṭhitacīvaro   bhagavā   temāsaccayena  cārikaṃ  pakkamissatīti .
Assosi   kho   mahānāmo   sakko   sambahulā   kira   bhikkhū   bhagavato
cīvarakammaṃ    karonti     niṭṭhitacīvaro   bhagavā   temāsaccayena   cārikaṃ
Pakkamissatīti  .  atha  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   mahānāmo   sakko   bhagavantaṃ   etadavoca   sutammetaṃ
bhante   sambahulā   kira  bhikkhū  bhagavato  cīvarakammaṃ  karonti  niṭṭhitacīvaro
bhagavā  temāsaccayena  cārikaṃ  pakkamissatīti  .  na  kho  netaṃ 1- bhante
bhagavato   sammukhā   sutaṃ   sammukhā   paṭiggahitaṃ   sappaññena   upāsakena
sappañño      upāsako      ābādhiko     dukkhito     bāḷhagilāno
ovaditabboti.
     [1628]   Sappaññena   mahānāma  upāsakena  sappañño  upāsako
ābādhiko    dukkhito    bāḷhagilāno   catūhi   assāsaniyehi   dhammehi
assāsetabbo     .     assāsatāyasmā     atthāyasmato     buddhe
aveccappasādo   2-   itipi  so  bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .  assāsatāyasmā  atthāyasmato  dhamme  saṅghe .
Ariyakantāni sīlāni akkhaṇḍāni .pe. Samādhisaṃvattanikānīti.
     [1629]   Sappaññena   mahānāma  upāsakena  sappañño  upāsako
ābādhiko    dukkhito    bāḷhagilāno    imehi   catūhi   assāsaniyehi
dhammehi   assāsetvā   evamassa   vacanīyo   atthāyasmato  mātāpitūsu
apekkhāti  .  so  ce  evaṃ  vadeyya atthi me mātāpitūsu apekkhāti.
So   evamassa   vacanīyo   āyasmā   3-   kho   māriso  maraṇadhammo
sacepāyasmā    mātāpitūsu    apekkhaṃ    karissati    marissateva    no
@Footnote: 1 Ma. panetaṃ. Yu. na kho te etaṃ. 2 Yu. aveccappasādena. 3 Yu. āyasmāpi.
Cepāyasmā   mātāpitūsu   apekkhaṃ   karissati   marissateva   sādhāyasmā
yā  te  mātāpitūsu  apekkhā  taṃ  pajahāti  .  so  ce  evaṃ vadeyya
yā me mātāpitūsu apekkhā sā pahīnāti.
     [1630]  So  evamassa  vacanīyo  atthi  panāyasmato  puttadāresu
apekkhāti  .  so  ce  evaṃ vadeyya atthi me puttadāresu apekkhāti.
So  evamassa  vacanīyo  āyasmā  kho  māriso  maraṇadhammo sacepāyasmā
puttadāresu  apekkhaṃ  karissati  marissateva  no  cepāyasmā  puttadāresu
apekkhaṃ  karissati  marissateva  sādhāyasmā  yā  te puttadāresu apekkhā
taṃ  pajahāti  .  so  ce  evaṃ vadeyya yā me puttadāresu apekkhā sā
pahīnāti.
     [1631]   So  evamassa  vacanīyo  atthi  panāyasmato  mānusakesu
pañcasu   kāmaguṇesu  apekkhāti  .  so  ce  evaṃ  vadeyya  atthi  me
mānusakesu   pañcasu   kāmaguṇesu  apekkhāti  .  so  evamassa  vacanīyo
mānusakehi   kho   āvuso   kāmehi   dibbā  kāmā  abhikkantatarā  ca
paṇītatarā   ca   sādhāyasmā   mānusakehi   kāmehi  cittaṃ  vuṭṭhāpetvā
cātummahārājikesu  devesu  cittaṃ  adhimocehīti  .  so ce evaṃ vadeyya
mānusakehi   me   kāmehi   cittaṃ   vuṭṭhitaṃ  cātummahārājikesu  devesu
cittaṃ adhimocitanti.
     [1632]  So  evamassa  vacanīyo  cātummahārājikehi  kho āvuso
devehi   tāvatiṃsā  devā  abhikkantatarā  ca  paṇītatarā  ca  sādhāyasmā
Cātummahārājikehi   devehi   cittaṃ   vuṭṭhāpetvā  tāvatiṃsesu  devesu
cittaṃ   adhimocehīti   .   so   ce  evaṃ  vadeyya  cātummahārājikehi
me   devehi  cittaṃ  vuṭṭhitaṃ  tāvatiṃsesu  devesu  cittaṃ  adhimocitanti .
So   evamassa   vacanīyo   tāvatiṃsehi   kho   āvuso  devehi  yāmā
devā  .  tusitā  devā  .  nimmānaratī  devā  .  paranimmitavasavattino
devā   .   paranimmitavasavattīhi   kho   āvuso   devehi   brahmaloko
abhikkantataro    ca    paṇītataro    ca   sādhāyasmā   paranimmitavasavattīhi
devehi   cittaṃ   vuṭṭhāpetvā  brahmaloke  cittaṃ  adhimocehīti  .  so
ce   evaṃ   vadeyya   paranimmitavasavattīhi   me   devehi  cittaṃ  vuṭṭhitaṃ
brahmaloke cittaṃ adhimocitanti.
     [1633]   So   evamassa   vacanīyo  brahmalokopi  kho  āvuso
anicco   addhuvo   sakkāyapariyāpanno   sādhāyasmā  brahmalokā  cittaṃ
vuṭṭhāpetvā  sakkāyanirodhe  cittaṃ  upasaṃharāti  .  so ce evaṃ vadeyya
brahmalokā  me  cittaṃ  vuṭṭhitaṃ  sakkāyanirodhe  cittaṃ  upasaṃhatanti  1-.
Evaṃ  vimuttacittassa  kho  mahānāma  upāsakassa  vassasataṃ 2- vimuttacittena
bhikkhunā na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttanti 3-.



             The Pali Tipitaka in Roman Character Volume 19 page 513-516. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10018              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10018              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1627&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=372              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1627              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8135              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8135              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]