ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [794]   Atha   kho   vacchagotto   paribbājako   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   vacchagotto   paribbājako   bhagavantaṃ  etadavoca  kiṃ  nu  kho  bho
gotama  sassato  lokoti  .  abyākataṃ  kho  etaṃ  vaccha  mayā  sassato
lokoti   .pe.   kiṃ   pana   bho   gotama   neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti   .   etampi   kho   vaccha  abyākataṃ  mayā
neva   hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  ko  nu  kho
bho   gotama   hetu   ko   paccayo  yena  aññatitthiyānaṃ  paribbājakānaṃ
evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti  sassato  lokoti  vā  .pe.
Neva   hoti   na  na  hoti  tathāgato  paraṃ  maraṇāti  vā  .  ko  pana
bho   gotama   hetu   ko   paccayo   yena   bhoto   gotamassa  evaṃ
puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti   sassato   lokotipi  .pe.
Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [795]   Aññatitthiyā   kho   vaccha   paribbājakā   rūpaṃ  attato
samanupassanti   rūpavantaṃ   vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā
@Footnote: 1 Ma. tamatthaṃ.

--------------------------------------------------------------------------------------------- page481.

Attānaṃ . vedanaṃ attato samanupassanti .pe. saññaṃ saṅkhāre viññāṇaṃ attato samanupassanti viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato samanupassati .pe. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [796] Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca kiṃ nu kho bho moggallāna sassato lokoti . abyākataṃ kho etaṃ vaccha bhagavatā sassato lokoti .pe. kiṃ pana bho moggallāna

--------------------------------------------------------------------------------------------- page482.

Neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho bho moggallāna hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho moggallāna hetu ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [797] Aññatitthiyā kho vaccha paribbājakā rūpaṃ attato samanupassanti rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ . vedanaṃ attato samanupassanti .pe. saññaṃ . saṅkhāre. Viññāṇaṃ attato samanupassanti viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ . na vedanaṃ attato samanupassati .pe. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na

--------------------------------------------------------------------------------------------- page483.

Viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [798] Acchariyaṃ bho moggallāna abbhutaṃ bho moggallāna yattha hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasmiṃ . Idānāhaṃ bho moggallāna samaṇaṃ gotamaṃ upasaṅkamitvā etamatthaṃ apucchiṃ samaṇopi me gotamo etehi padehi etehi byañjanehi etamatthaṃ byākāsi seyyathāpi bhavaṃ moggallāno . acchariyaṃ bho moggallāna abbhutaṃ bho moggallāna yattha hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasminti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 480-483. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9744&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9744&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=794&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=289              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=794              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]