ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [794]   Atha   kho   vacchagotto   paribbājako   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   vacchagotto   paribbājako   bhagavantaṃ  etadavoca  kiṃ  nu  kho  bho
gotama  sassato  lokoti  .  abyākataṃ  kho  etaṃ  vaccha  mayā  sassato
lokoti   .pe.   kiṃ   pana   bho   gotama   neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti   .   etampi   kho   vaccha  abyākataṃ  mayā
neva   hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  ko  nu  kho
bho   gotama   hetu   ko   paccayo  yena  aññatitthiyānaṃ  paribbājakānaṃ
evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti  sassato  lokoti  vā  .pe.
Neva   hoti   na  na  hoti  tathāgato  paraṃ  maraṇāti  vā  .  ko  pana
bho   gotama   hetu   ko   paccayo   yena   bhoto   gotamassa  evaṃ
puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti   sassato   lokotipi  .pe.
Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [795]   Aññatitthiyā   kho   vaccha   paribbājakā   rūpaṃ  attato
samanupassanti   rūpavantaṃ   vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā
@Footnote: 1 Ma. tamatthaṃ.
Attānaṃ   .   vedanaṃ   attato   samanupassanti   .pe.  saññaṃ  saṅkhāre
viññāṇaṃ     attato     samanupassanti    viññāṇavantaṃ    vā    attānaṃ
attani    vā    viññāṇaṃ    viññāṇasmiṃ    vā   attānaṃ   .   tasmā
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato   lokoti   vā   .pe.   neva  hoti  na  na  hoti  tathāgato
paraṃ   maraṇāti   vā  .  tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho
na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani
vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  na  vedanaṃ  attato samanupassati .pe.
Na   saññaṃ   .   na   saṅkhāre   .   na  viññāṇaṃ  attato  samanupassati
na    viññāṇavantaṃ    vā   attānaṃ   na   attani   vā   viññāṇaṃ   na
viññāṇasmiṃ   vā   attānaṃ   .   tasmā   tathāgatassa   evaṃ   puṭṭhassa
na   evaṃ   veyyākaraṇaṃ   hoti  sassato  lokotipi  .pe.  neva  hoti
na na hoti tathāgato paraṃ maraṇātipīti.
     [796]    Atha   kho   vacchagotto   paribbājako   uṭṭhāyāsanā
yenāyasmā   mahāmoggallāno   tenupasaṅkami   upasaṅkamitvā  āyasmatā
mahāmoggallānena    saddhiṃ    sammodi    sammodanīyaṃ    kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  vacchagotto
paribbājako   āyasmantaṃ   mahāmoggallānaṃ   etadavoca   kiṃ   nu   kho
bho   moggallāna   sassato   lokoti   .  abyākataṃ  kho  etaṃ  vaccha
bhagavatā    sassato    lokoti   .pe.   kiṃ   pana   bho   moggallāna
Neva   hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  etampi  kho
vaccha   abyākataṃ   bhagavatā   neva   hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   .   ko   nu   kho   bho   moggallāna  hetu  ko  paccayo
yena     aññatitthiyānaṃ     paribbājakānaṃ     evaṃ    puṭṭhānaṃ    evaṃ
veyyākaraṇaṃ    hoti   sassato   lokoti   vā   .pe.   neva   hoti
na   na   hoti   tathāgato   paraṃ   maraṇāti   vā   .   ko  pana  bho
moggallāna    hetu    ko    paccayo    yena    samaṇassa   gotamassa
evaṃ   puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti   sassato   lokotipi
.pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [797]   Aññatitthiyā   kho   vaccha   paribbājakā   rūpaṃ  attato
samanupassanti   rūpavantaṃ   vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā
attānaṃ  .  vedanaṃ  attato  samanupassanti  .pe.  saññaṃ  .  saṅkhāre.
Viññāṇaṃ     attato     samanupassanti    viññāṇavantaṃ    vā    attānaṃ
attani    vā    viññāṇaṃ    viññāṇasmiṃ    vā   attānaṃ   .   tasmā
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato  lokoti  vā  .pe.  neva  hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   vā   .   tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho  na
rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani  vā
rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  .  na  vedanaṃ  attato  samanupassati .pe.
Na   saññaṃ   .   na  saṅkhāre  .  na  viññāṇaṃ  attato  samanupassati  na
Viññāṇavantaṃ   vā   attānaṃ   na   attani  vā  viññāṇaṃ  na  viññāṇasmiṃ
vā   attānaṃ   .   tasmā   tathāgatassa   evaṃ   puṭṭhassa   na   evaṃ
veyyākaraṇaṃ   hoti   sassato   lokotipi   asassato  lokotipi  antavā
lokotipi   anantavā   lokotipi   taṃ   jīvaṃ   taṃ   sarīrantipi  aññaṃ  jīvaṃ
aññaṃ   sarīrantipi   hoti   tathāgato  paraṃ  maraṇātipi  na  hoti  tathāgato
paraṃ   maraṇātipi   hoti   ca   na   ca   hoti  tathāgato  paraṃ  maraṇātipi
neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [798]   Acchariyaṃ   bho   moggallāna   abbhutaṃ  bho  moggallāna
yattha   hi  nāma  satthu  ceva  sāvakassa  ca  atthena  attho  byañjanena
byañjanaṃ   saṃsandissati   samessati   na   vihāyissati  yadidaṃ  aggapadasmiṃ .
Idānāhaṃ   bho   moggallāna   samaṇaṃ   gotamaṃ   upasaṅkamitvā  etamatthaṃ
apucchiṃ   samaṇopi   me   gotamo   etehi  padehi  etehi  byañjanehi
etamatthaṃ   byākāsi   seyyathāpi   bhavaṃ  moggallāno  .  acchariyaṃ  bho
moggallāna    abbhutaṃ    bho   moggallāna   yattha   hi   nāma   satthu
ceva   sāvakassa   ca   atthena  attho  byañjanena  byañjanaṃ  saṃsandissati
samessati na vihāyissati yadidaṃ aggapadasminti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 480-483. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9744              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9744              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=794&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=289              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=794              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]