ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [788] Atha kho vacchagotto paribbajako yenayasma mahamoggallano
tenupasankami    upasankamitva    ayasmata    mahamoggallanena   saddhim
sammodi    sammodaniyam    katham    saraniyam    vitisaretva    ekamantam
nisidi    .    ekamantam    nisinno    kho   vacchagotto   paribbajako
@Footnote: 1 Ma. Yu. vattam.
Ayasmantam   mahamoggallanam  etadavoca   kim  nu  kho  bho  moggallana
sassato   lokoti   .   abyakatam   kho  etam  vaccha  bhagavata  sassato
lokoti  .  kim  panavuso  bho  moggallana  asassato lokoti. Etampi
kho   vaccha  abyakatam  bhagavata  asassato  lokoti  .  kim  nu  kho  bho
moggallana   antava  lokoti  .  abyakatam  kho  etam  vaccha  bhagavata
antava   lokoti  .  kim  pana  bho  moggallana  anantava  lokoti .
Etampi   kho   vaccha   abyakatam   bhagavata   anantava  lokoti  .  kim
nu  kho  bho  moggallana  tam  jivam  tam  sariranti  .  abyakatam  kho etam
vaccha   bhagavata   tam   jivam   tam  sariranti  .  kim  pana  bho  moggallana
annam    jivam   annam   sariranti   .   etampi   kho   vaccha   abyakatam
bhagavata   annam   jivam   annam   sariranti   .  kim  pana  bho  moggallana
hoti   tathagato  param  maranati  .  abyakatam  kho  etam  vaccha  bhagavata
hoti   tathagato   param   maranati   .   kim   pana  bho  moggallana  na
hoti   tathagato   param   maranati   .   etampi   kho  vaccha  abyakatam
bhagavata   na   hoti   tathagato   param   maranati   .  kim  nu  kho  bho
moggallana   hoti   ca   na   ca   hoti   tathagato  param  maranati .
Abyakatam   kho  etam  vaccha  bhagavata  hoti  ca  na  ca  hoti  tathagato
param   maranati  .  kim  pana  bho  moggallana  neva  hoti  na  na  hoti
tathagato   param   maranati   .   etampi  kho  vaccha  abyakatam  bhagavata
neva hoti na na hoti tathagato param maranati.
     [789]  Ko  nu  kho  bho  moggallana  hetu  ko  paccayo yena
annatitthiyanam   paribbajakanam   evam   putthanam  evam  veyyakaranam  hoti
sassato   lokoti   va  asassato  lokoti  va  antava  lokoti  va
anantava   lokoti   va   tam  jivam  tam  sariranti  va  annam  jivam  annam
sariranti   va   hoti  tathagato  param  maranati  va  na  hoti  tathagato
param   maranati   va   hoti   ca  na  ca  hoti  tathagato  param  maranati
va  neva  hoti  na  na  hoti  tathagato  param  maranati  va . Ko pana
bho   moggallana   hetu  ko  paccayo  yena  samanassa  gotamassa  evam
putthassa   na   evam   veyyakaranam   hoti  sassato  lokotipi  asassato
lokotipi  antava  lokotipi  anantava  lokotipi  tam  jivam  tam  sarirantipi
annam   jivam   annam   sarirantipi   hoti   tathagato   param   maranatipi  na
hoti   tathagato  param  maranatipi  hoti  ca  na  ca  hoti  tathagato  param
maranatipi neva hoti na na hoti tathagato param maranatipiti.
     [790]  Annatitthiya  ca  1-  kho  vaccha  paribbajaka  cakkhum etam
mama   esohamasmi   eso   me   attati   samanupassanti  .pe.  jivham
etam   mama   esohamasmi   eso   me   attati  samanupassanti  .pe.
Manam   etam   mama   esohamasmi   eso  me  attati  samanupassanti .
Tasma   annatitthiyanam   paribbajakanam  evam  putthanam  evam  veyyakaranam
hoti  sassato  lokoti  va  .pe.  neva  hoti  na  na  hoti tathagato
param   maranati   va  .  tathagato  ca  kho  vaccha  araham  sammasambuddho
@Footnote: 1 Ma. casaddo natthi.
Cakkhum   netam   mama  nesohamasmi  na  meso  attati  samanupassati  .pe.
Jivham   netam   mama  nesohamasmi  na  meso  attati  samanupassati  .pe.
Manam   netam   mama   nesohamasmi   na   meso   attati  samanupassati .
Tasma  tathagatassa  evam  putthassa  na  evam  veyyakaranam  hoti  sassato
lokotipi .pe. Neva hoti na na hoti tathagato param maranatipiti.
     [791]  Atha  kho vacchagotto paribbajako utthayasana yena bhagava
tenupasankami    upasankamitva    bhagavata    saddhim   sammodi   sammodaniyam
katham   saraniyam   vitisaretva   ekamantam  nisidi  .  ekamantam  nisinno
kho   vacchagotto   paribbajako   bhagavantam  etadavoca  kim  nu  kho  bho
gotama  sassato  lokoti  .  abyakatam  kho  etam  vaccha  maya  sassato
lokoti   .pe.   kim   pana   bho   gotama   neva  hoti  na  na  hoti
tathagato   param  maranati  .  etampi  kho  vaccha  abyakatam  maya  neva
hoti  na  na  hoti  tathagato  param  maranati  .   ko  nu kho bho gotama
hetu    ko    paccayo    yena   annatitthiyanam   paribbajakanam   evam
putthanam   evam  veyyakaranam  hoti  sassato  lokoti  va  .pe.  neva
hoti  na  na  hoti  tathagato  param  maranati  va  .  ko pana bho gotama
hetu   ko  paccayo  yena  bhoto  gotamassa  evam  putthassa  na  evam
veyyakaranam  hoti  sassato  lokotipi  .pe.  neva  hoti  na  na  hoti
tathagato param maranatipiti.
     [792]   Annatitthiya   kho  vaccha  paribbajaka  cakkhum  etam  mama
Esohamasmi   eso   me   attati   samanupassanti  .pe.  jivham  etam
mama   esohamasmi   eso   me   attati   samanupassanti   .pe.  manam
etam   mama   esohamasmi  eso  me  attati  samanupassanti  .  tasma
annatitthiyanam   paribbajakanam   evam   putthanam  evam  veyyakaranam  hoti
sassato   lokoti   va   .pe.   neva  hoti  na  na  hoti  tathagato
param   maranati   va  .  tathagato  ca  kho  vaccha  araham  sammasambuddho
cakkhum   netam   mama  nesohamasmi  na  meso  attati  samanupassati  .pe.
Jivham   netam   mama  nesohamasmi  na  meso  attati  samanupassati  .pe.
Manam   netam   mama   nesohamasmi   na   meso   attati  samanupassati .
Tasma   tathagatassa   evam   putthassa   na   evam   veyyakaranam   hoti
sassato   lokotipi   asassato   lokotipi  antava  lokotipi  anantava
lokotipi    tam   jivam   tam   sarirantipi   annam   jivam   annam   sarirantipi
hoti   tathagato   param   maranatipi   na  hoti  tathagato  param  maranatipi
hoti   ca   na  ca  hoti  tathagato  param  maranatipi  neva  hoti  na  na
hoti tathagato param maranatipiti.
     [793]  Acchariyam  bho  gotama  abbhutam  bho  gotama  yatra  hi nama
satthu  ca  savakassa  ca  atthena  attho  byanjanena  byanjanam  samsandissati
samessati    na   vihayissati   1-   yadidam   aggapadasmim   .   idanaham
bho    gotama    samanam    mahamoggallanam    upasankamitva    etamattham
apucchim   samanopi   me   mahamoggallano   etehi   padehi   etehi
@Footnote: 1 Ma. na virodhayissati.
Byanjanehi   etamattham   1-   byakasi   seyyathapi   bhavam  gotamo .
Acchariyam   bho   gotama   abbhutam  bho  gotama  yatra  hi  nama  satthu  ca
savakassa    ca    atthena   attho   byanjanena   byanjanam   samsandissati
samessati na vihayissati yadidam aggapadasminti. Sattamam.



             The Pali Tipitaka in Roman Character Volume 18 page 475-480. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9653&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9653&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=788&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=288              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=788              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]