ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [788] Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno
tenupasaṅkami    upasaṅkamitvā    āyasmatā    mahāmoggallānena   saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinno    kho   vacchagotto   paribbājako
@Footnote: 1 Ma. Yu. vaṭṭaṃ.
Āyasmantaṃ   mahāmoggallānaṃ  etadavoca   kiṃ  nu  kho  bho  moggallāna
sassato   lokoti   .   abyākataṃ   kho  etaṃ  vaccha  bhagavatā  sassato
lokoti  .  kiṃ  panāvuso  bho  moggallāna  asassato lokoti. Etampi
kho   vaccha  abyākataṃ  bhagavatā  asassato  lokoti  .  kiṃ  nu  kho  bho
moggallāna   antavā  lokoti  .  abyākataṃ  kho  etaṃ  vaccha  bhagavatā
antavā   lokoti  .  kiṃ  pana  bho  moggallāna  anantavā  lokoti .
Etampi   kho   vaccha   abyākataṃ   bhagavatā   anantavā  lokoti  .  kiṃ
nu  kho  bho  moggallāna  taṃ  jīvaṃ  taṃ  sarīranti  .  abyākataṃ  kho etaṃ
vaccha   bhagavatā   taṃ   jīvaṃ   taṃ  sarīranti  .  kiṃ  pana  bho  moggallāna
aññaṃ    jīvaṃ   aññaṃ   sarīranti   .   etampi   kho   vaccha   abyākataṃ
bhagavatā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   .  kiṃ  pana  bho  moggallāna
hoti   tathāgato  paraṃ  maraṇāti  .  abyākataṃ  kho  etaṃ  vaccha  bhagavatā
hoti   tathāgato   paraṃ   maraṇāti   .   kiṃ   pana  bho  moggallāna  na
hoti   tathāgato   paraṃ   maraṇāti   .   etampi   kho  vaccha  abyākataṃ
bhagavatā   na   hoti   tathāgato   paraṃ   maraṇāti   .  kiṃ  nu  kho  bho
moggallāna   hoti   ca   na   ca   hoti   tathāgato  paraṃ  maraṇāti .
Abyākataṃ   kho  etaṃ  vaccha  bhagavatā  hoti  ca  na  ca  hoti  tathāgato
paraṃ   maraṇāti  .  kiṃ  pana  bho  moggallāna  neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti   .   etampi  kho  vaccha  abyākataṃ  bhagavatā
neva hoti na na hoti tathāgato paraṃ maraṇāti.
     [789]  Ko  nu  kho  bho  moggallāna  hetu  ko  paccayo yena
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato   lokoti   vā  asassato  lokoti  vā  antavā  lokoti  vā
anantavā   lokoti   vā   taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ
sarīranti   vā   hoti  tathāgato  paraṃ  maraṇāti  vā  na  hoti  tathāgato
paraṃ   maraṇāti   vā   hoti   ca  na  ca  hoti  tathāgato  paraṃ  maraṇāti
vā  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti  vā . Ko pana
bho   moggallāna   hetu  ko  paccayo  yena  samaṇassa  gotamassa  evaṃ
puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti  sassato  lokotipi  asassato
lokotipi  antavā  lokotipi  anantavā  lokotipi  taṃ  jīvaṃ  taṃ  sarīrantipi
aññaṃ   jīvaṃ   aññaṃ   sarīrantipi   hoti   tathāgato   paraṃ   maraṇātipi  na
hoti   tathāgato  paraṃ  maraṇātipi  hoti  ca  na  ca  hoti  tathāgato  paraṃ
maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [790]  Aññatitthiyā  ca  1-  kho  vaccha  paribbājakā  cakkhuṃ etaṃ
mama   esohamasmi   eso   me   attāti   samanupassanti  .pe.  jivhaṃ
etaṃ   mama   esohamasmi   eso   me   attāti  samanupassanti  .pe.
Manaṃ   etaṃ   mama   esohamasmi   eso  me  attāti  samanupassanti .
Tasmā   aññatitthiyānaṃ   paribbājakānaṃ  evaṃ  puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ
hoti  sassato  lokoti  vā  .pe.  neva  hoti  na  na  hoti tathāgato
paraṃ   maraṇāti   vā  .  tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. casaddo natthi.
Cakkhuṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  samanupassati  .pe.
Jivhaṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  samanupassati  .pe.
Manaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti  samanupassati .
Tasmā  tathāgatassa  evaṃ  puṭṭhassa  na  evaṃ  veyyākaraṇaṃ  hoti  sassato
lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [791]  Atha  kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   vacchagotto   paribbājako   bhagavantaṃ  etadavoca  kiṃ  nu  kho  bho
gotama  sassato  lokoti  .  abyākataṃ  kho  etaṃ  vaccha  mayā  sassato
lokoti   .pe.   kiṃ   pana   bho   gotama   neva  hoti  na  na  hoti
tathāgato   paraṃ  maraṇāti  .  etampi  kho  vaccha  abyākataṃ  mayā  neva
hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti  .   ko  nu kho bho gotama
hetu    ko    paccayo    yena   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ
puṭṭhānaṃ   evaṃ  veyyākaraṇaṃ  hoti  sassato  lokoti  vā  .pe.  neva
hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti  vā  .  ko pana bho gotama
hetu   ko  paccayo  yena  bhoto  gotamassa  evaṃ  puṭṭhassa  na  evaṃ
veyyākaraṇaṃ  hoti  sassato  lokotipi  .pe.  neva  hoti  na  na  hoti
tathāgato paraṃ maraṇātipīti.
     [792]   Aññatitthiyā   kho  vaccha  paribbājakā  cakkhuṃ  etaṃ  mama
Esohamasmi   eso   me   attāti   samanupassanti  .pe.  jivhaṃ  etaṃ
mama   esohamasmi   eso   me   attāti   samanupassanti   .pe.  manaṃ
etaṃ   mama   esohamasmi  eso  me  attāti  samanupassanti  .  tasmā
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato   lokoti   vā   .pe.   neva  hoti  na  na  hoti  tathāgato
paraṃ   maraṇāti   vā  .  tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho
cakkhuṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  samanupassati  .pe.
Jivhaṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  samanupassati  .pe.
Manaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti  samanupassati .
Tasmā   tathāgatassa   evaṃ   puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti
sassato   lokotipi   asassato   lokotipi  antavā  lokotipi  anantavā
lokotipi    taṃ   jīvaṃ   taṃ   sarīrantipi   aññaṃ   jīvaṃ   aññaṃ   sarīrantipi
hoti   tathāgato   paraṃ   maraṇātipi   na  hoti  tathāgato  paraṃ  maraṇātipi
hoti   ca   na  ca  hoti  tathāgato  paraṃ  maraṇātipi  neva  hoti  na  na
hoti tathāgato paraṃ maraṇātipīti.
     [793]  Acchariyaṃ  bho  gotama  abbhutaṃ  bho  gotama  yatra  hi nāma
satthu  ca  sāvakassa  ca  atthena  attho  byañjanena  byañjanaṃ  saṃsandissati
samessati    na   vihāyissati   1-   yadidaṃ   aggapadasmiṃ   .   idānāhaṃ
bho    gotama    samaṇaṃ    mahāmoggallānaṃ    upasaṅkamitvā    etamatthaṃ
apucchiṃ   samaṇopi   me   mahāmoggallāno   etehi   padehi   etehi
@Footnote: 1 Ma. na virodhayissati.
Byañjanehi   etamatthaṃ   1-   byākāsi   seyyathāpi   bhavaṃ  gotamo .
Acchariyaṃ   bho   gotama   abbhutaṃ  bho  gotama  yatra  hi  nāma  satthu  ca
sāvakassa    ca    atthena   attho   byañjanena   byañjanaṃ   saṃsandissati
samessati na vihāyissati yadidaṃ aggapadasminti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 475-480. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9653              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9653              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=788&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=288              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=788              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]