ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [779]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhito   bārāṇasiyaṃ   viharanti   isipatane  migadāye  .  atha  kho
āyasmā      sārīputto     sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito
yenāyasmā    mahākoṭṭhito    tenupasaṅkami   upasaṅkamitvā   āyasmatā
mahākoṭṭhitena   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  āyasmā  sārīputto
āyasmantaṃ    mahākoṭṭhitaṃ    etadavoca    kiṃ    nu    kho    āvuso
mahākoṭṭhitā  hoti  tathāgato  paraṃ  maraṇāti  .pe.  kiṃ  panāvuso  neva
hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  iti  puṭṭho  samāno
etampi   kho   āvuso   abyākataṃ  bhagavatā  neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti  vadesi  .  ko  nu  kho  āvuso  hetu  ko
paccayo yenetaṃ abyākataṃ bhagavatāti.

--------------------------------------------------------------------------------------------- page473.

[780] Rūpārāmassa kho āvuso rūparatassa rūpasammuditassa rūpanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti . na hoti tathāgato paraṃ maraṇātipissa hoti . Hoti ca na ca hoti tathāgato paraṃ maraṇātipissa hoti . Neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti . vedanārāmassa kho āvuso vedanāratassa vedanāsammuditassa vedanānirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. Saññārāmassa kho āvuso . saṅkhārārāmassa kho āvuso . Viññāṇārāmassa kho āvuso viññāṇaratassa viññāṇasammuditassa viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [781] Na rūpārāmassa kho āvuso na rūparatassa na rūpasammuditassa rūpanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti. Na vedanārāmassa kho āvuso . na saññārāmassa kho āvuso . Na saṅkhārārāmassa kho āvuso . na viññāṇārāmassa kho āvuso na viññāṇaratassa na viññāṇasammuditassa viññāṇanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti. Na hoti

--------------------------------------------------------------------------------------------- page474.

Tathāgato .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayampi 1- kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. [782] Siyā panāvuso aññopi pariyāyo yena pariyāyenetaṃ 2- abyākataṃ bhagavatāti . siyā āvuso . bhavārāmassa kho āvuso bhavaratassa bhavasammuditassa bhavanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [783] Na bhavārāmassa kho āvuso na bhavaratassa na bhavasammuditassa bhavanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti. Ayampi kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti. [784] Siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā āvuso . upādānārāmassa kho āvuso upādānaratassa upādānasammuditassa upādānanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [785] Na upādānārāmassa kho āvuso na upādānaratassa na upādānasammuditassa upādānanirodhaṃ jānato passato yathābhūtaṃ @Footnote: 1 Ma. Yu. ayaṃ kho. 2 Ma. yenetaṃ. Yu. yena etaṃ.

--------------------------------------------------------------------------------------------- page475.

Hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayampi kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti. [786] Siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā āvuso . taṇhārāmassa kho āvuso taṇhāratassa taṇhāsammuditassa taṇhānirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [787] Na taṇhārāmassa kho āvuso na taṇhāratassa na taṇhāsammuditassa taṇhānirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayaṃ kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . etthadāni āvuso sārīputta ito uttariṃ kiṃ icchasi taṇhāsaṅkhayavimuttassa āvuso sārīputta bhikkhuno vattaṃ 1- natthi paññāpanāyāti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 472-475. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9586&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9586&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=779&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=287              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=779              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]