ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [773]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhito    bārāṇasiyaṃ    viharanti    isipatane   migadāye   .pe.
Sāyeva  pucchā  .  ko  nu  kho  āvuso  hetu  ko  paccayo  yenetaṃ
abyākataṃ bhagavatāti.
     [774]  Rūpaṃ  kho  āvuso  ajānato  apassato  yathābhūtaṃ rūpasamudayaṃ
ajānato    apassato    yathābhūtaṃ    rūpanirodhaṃ    ajānato    apassato
yathābhūtaṃ    rūpanirodhagāminīpaṭipadaṃ   ajānato   apassato   yathābhūtaṃ   hoti
tathāgato   paraṃ   maraṇātipissa   hoti   .   na   hoti   tathāgato  paraṃ
maraṇātipissa  hoti  .  hoti  ca  na  ca  hoti  tathāgato paraṃ maraṇātipissa
hoti   .   neva   hoti   na   na   hoti  tathāgato  paraṃ  maraṇātipissa
hoti  .  vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ ajānato apassato
yathābhūtaṃ   viññāṇasamudayaṃ   ajānato   apassato   yathābhūtaṃ   viññāṇanirodhaṃ
ajānato       apassato       yathābhūtaṃ       viññāṇanirodhagāminīpaṭipadaṃ
ajānato    apassato   yathābhūtaṃ   hoti   tathāgato   paraṃ   maraṇātipissa
hoti   .   na   hoti   tathāgato   paraṃ   maraṇātipissa  hoti  .  hoti
ca   na   ca   hoti  tathāgato  paraṃ  maraṇātipissa  hoti  .  neva  hoti
na na hoti tathāgato paraṃ maraṇātipissa hoti.
     [775]  Rūpañca  kho  āvuso  jānato  passato  yathābhūtaṃ rūpasamudayaṃ
jānato    passato   yathābhūtaṃ   rūpanirodhaṃ   jānato   passato   yathābhūtaṃ
rūpanirodhagāminīpaṭipadaṃ    jānato    passato   yathābhūtaṃ   hoti   tathāgato
Paraṃ  maraṇātipissa  na  hoti  .pe.  neva  hoti  na  na  hoti  tathāgato
paraṃ   maraṇātipissa   na   hoti   na  vedanaṃ  .  saññaṃ  .  saṅkhāre .
Viññāṇaṃ     jānato    passato    yathābhūtaṃ    viññāṇasamudayaṃ    jānato
passato     yathābhūtaṃ    viññāṇanirodhaṃ    jānato    passato    yathābhūtaṃ
viññāṇanirodhagāminīpaṭipadaṃ   jānato   passato   yathābhūtaṃ   hoti  tathāgato
paraṃ   maraṇātipissa   na  hoti  .  na  hoti  tathāgato  paraṃ  maraṇātipissa
na   hoti   .   hoti   ca   na  ca  hoti  tathāgato  paraṃ  maraṇātipissa
na   hoti   .   neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇātipissa
na  hoti  .  ayaṃ  kho  āvuso  hetu  ayaṃ  paccayo  yenetaṃ  abyākataṃ
bhagavatāti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 470-471. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9538              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9538              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=773&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=285              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=773              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3850              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3850              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]