ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [77]   Ekaṃ   samayaṃ  bhagavā  āyasmā  ca  sārīputto  āyasmā
ca   upaseno   rājagahe   viharanti   sītavane   sappasoṇḍikapabbhāre .
Tena   kho   pana   samayena   āyasmato   upasenassa  kāye  āsīviso

--------------------------------------------------------------------------------------------- page49.

Patito hoti . atha kho āyasmā upaseno bhikkhū āmantesi etha me āvuso imaṃ kāyaṃ mañcakaṃ āropetvā bahiddhā nīharatha purāyaṃ kāyo idheva vikirati seyyathāpi bhusamuṭṭhīti. {77.1} Evaṃ vutte āyasmā sārīputto āyasmantaṃ upasenaṃ etadavoca na kho pana mayaṃ passāma āyasmato upasenassa kāyassa vā aññathattaṃ indriyānaṃ vā vipariṇāmo . atha panāyasmā upaseno evamāha etha me āvuso imaṃ kāyaṃ mañcakaṃ āropetvā bahiddhā nīharatha purāyaṃ kāyo idheva vikirati seyyathāpi bhusamuṭṭhīti . Yassa nūna āvuso sārīputta evamassa ahaṃ cakkhunti vā mama cakkhunti vā .pe. Ahaṃ jivhāti vā .pe. ahaṃ manoti vā mama manoti vā tassa āvuso sārīputta siyā kāyassa vā aññathattaṃ indriyānaṃ vā vipariṇāmo . Mayhañca kho āvuso sārīputta na evaṃ hoti ahaṃ cakkhunti vā mama cakkhunti vā .pe. ahaṃ jivhāti vā mama jivhāti vā .pe. Ahaṃ manoti vā mama manoti vā tassa mayhañca kho āvuso sārīputta kiṃ kāyassa vā aññathattaṃ bhavissati indriyānaṃ vā vipariṇāmoti. {77.2} Tathā hi panāyasmato upasenassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā 1- tasmā āyasmato upasenassa na evaṃ hoti ahaṃ cakkhunti vā mama cakkhunti vā .pe. Ahaṃ jivhāti vā mama jivhāti vā .pe. Ahaṃ manoti vā mama manoti vāti. @Footnote: 1 Ma. -mānānusayo susamūhato.

--------------------------------------------------------------------------------------------- page50.

Atha kho te bhikkhū āyasmato upasenassa kāyaṃ mañcakaṃ āropetvā bahiddhā nīhariṃsu . atha kho āyasmato upasenassa kāyo tattheva vikiri seyyathāpi bhusamuṭṭhīti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 48-50. https://84000.org/tipitaka/read/roman_read.php?B=18&A=941&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=941&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=77&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=342              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=342              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]