ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [77]   Ekaṃ   samayaṃ  bhagavā  āyasmā  ca  sārīputto  āyasmā
ca   upaseno   rājagahe   viharanti   sītavane   sappasoṇḍikapabbhāre .
Tena   kho   pana   samayena   āyasmato   upasenassa  kāye  āsīviso
Patito   hoti   .   atha   kho   āyasmā  upaseno  bhikkhū  āmantesi
etha   me   āvuso  imaṃ  kāyaṃ  mañcakaṃ  āropetvā  bahiddhā  nīharatha
purāyaṃ kāyo idheva vikirati seyyathāpi bhusamuṭṭhīti.
     {77.1}  Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ  upasenaṃ
etadavoca   na  kho  pana  mayaṃ  passāma  āyasmato  upasenassa  kāyassa
vā  aññathattaṃ  indriyānaṃ  vā  vipariṇāmo  .  atha  panāyasmā upaseno
evamāha  etha  me  āvuso  imaṃ  kāyaṃ  mañcakaṃ  āropetvā  bahiddhā
nīharatha  purāyaṃ  kāyo  idheva  vikirati  seyyathāpi  bhusamuṭṭhīti . Yassa nūna
āvuso  sārīputta  evamassa  ahaṃ  cakkhunti  vā  mama  cakkhunti vā .pe.
Ahaṃ  jivhāti  vā  .pe.  ahaṃ  manoti  vā  mama manoti vā tassa āvuso
sārīputta  siyā  kāyassa  vā  aññathattaṃ  indriyānaṃ  vā  vipariṇāmo .
Mayhañca  kho  āvuso  sārīputta  na  evaṃ  hoti  ahaṃ  cakkhunti  vā mama
cakkhunti  vā  .pe.  ahaṃ  jivhāti  vā mama jivhāti vā .pe. Ahaṃ manoti
vā  mama  manoti  vā  tassa  mayhañca  kho  āvuso  sārīputta kiṃ kāyassa
vā aññathattaṃ bhavissati indriyānaṃ vā vipariṇāmoti.
     {77.2}    Tathā    hi    panāyasmato    upasenassa    dīgharattaṃ
ahaṅkāramamaṅkāramānānusayā    susamūhatā    1-    tasmā    āyasmato
upasenassa  na  evaṃ  hoti  ahaṃ  cakkhunti  vā  mama  cakkhunti  vā .pe.
Ahaṃ  jivhāti  vā mama jivhāti vā .pe. Ahaṃ manoti vā mama manoti vāti.
@Footnote: 1 Ma. -mānānusayo susamūhato.
Atha  kho  te  bhikkhū  āyasmato  upasenassa  kāyaṃ  mañcakaṃ  āropetvā
bahiddhā   nīhariṃsu   .  atha  kho  āyasmato  upasenassa  kāyo  tattheva
vikiri seyyathāpi bhusamuṭṭhīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 48-50. https://84000.org/tipitaka/read/roman_read.php?B=18&A=941              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=941              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=77&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=342              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=342              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]