ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                      Abyakatasamyuttam
     [752]  Ekam  samayam bhagava savatthiyam viharati jetavane anathapindikassa
arame  .  tena  kho  pana  samayena  khema  bhikkhuni  kosalesu  carikam
caramana   antara   ca   savatthim   antara  ca  saketam  toranavatthusmim
vasam   upagata   hoti   .  atha  kho  raja  pasenadikosalo  saketa
savatthim   gacchanto   antara   ca   savatthim  antara  ca  saketam  1-
toranavatthusmim   ekarattivasam   upagacchati   2-   .   atha   kho  raja
pasenadikosalo    annataram    purisam    amantesi   ehi   tvam   ambho
purisa    toranavatthusmim   tatharupam   samanam   va   brahmanam   va   jana
yamaham   ajja   payirupaseyyanti   .   evam   devati  kho  so  puriso
ranno    pasenadikosalassa    patissutva   kevalakappam   toranavatthum   3-
ahindanto    naddasa    tatharupam   samanam   va   brahmanam   va   yam
raja pasenadikosalo payirupaseyya.
     [753]   Addasa   kho  so  puriso  khemam  bhikkhunim  toranavatthusmim
vasam   upagatam   disvana   yena   raja   pasenadikosalo   tenupasankami
upasankamitva   rajanam   pasenadikosalam   etadavoca   natthi   kho  deva
toranavatthusmim   tatharupo   samano   va   brahmano   va   yam  devo
payirupaseyya   .   atthi   ca   kho  deva  khema  nama  bhikkhuni  tassa
bhagavato   savika   arahato   sammasambuddhassa   .   tassa   kho  pana
@Footnote: 1 Ma. Yu. antara ca saketam antara ca savatthim. 2 Ma. Yu. upagacchi.
@3 Yu. toranavatthusmim.
Ayyaya      evamkalyano      kittisaddo     abbhuggato     pandita
byatta   medhavini   bahussuta   cittakathi   1-   kalyanapatibhanati  .
Tam devo payirupasatuti.
     [754]   Atha   kho  raja  pasenadikosalo  yena  khema  bhikkhuni
tenupasankami    upasankamitva   khemam   bhikkhunim   abhivadetva   ekamantam
nisidi   .  ekamantam  nisinno  kho  raja  pasenadikosalo  khemam  bhikkhunim
etadavoca   kim   nu   kho   ayye   hoti  tathagato  param  maranati .
Abyakatam  kho  etam  maharaja  bhagavata  hoti  tathagato  param maranati.
Kim  panayye  na  hoti  tathagato  param  maranati  .  etampi kho maharaja
abyakatam   bhagavata   na   hoti   tathagato   param   maranati  .  kim  nu
kho   ayye   hoti   ca   na   ca   hoti  tathagato  param  maranati .
Abyakatam  kho  etam  maharaja  bhagavata  hoti  ca  na  ca hoti tathagato
param   maranati   .   kim   panayye  neva  hoti  na  na  hoti  tathagato
param   maranati   .   etampi   kho  maharaja  abyakatam  bhagavata  neva
hoti na na hoti tathagato param maranati.
     [755]   Kim  nu  kho  ayye  hoti  tathagato  param  maranati  iti
puttha  samana  abyakatam  kho  etam  maharaja  bhagavata  hoti tathagato
param  maranati  vadesi  .  kim  panayye  na  hoti  tathagato  param  maranati
iti   puttha   samana   etampi  kho  maharaja  abyakatam  bhagavata  na
hoti   tathagato   param   maranati  vadesi  .  kim  nu  kho  ayye  hoti
@Footnote: 1 Ma. cittakatha.
Ca   na   ca   hoti   tathagato   param   maranati   iti  puttha  samana
abyakatam   kho   etam   maharaja   bhagavata   hoti   ca  na  ca  hoti
tathagato   param   maranati   vadesi  .  kim  panayye  neva  hoti  na  na
hoti   tathagato   param   maranati   iti   puttha  samana  etampi  kho
maharaja   abyakatam  bhagavata  neva  hoti  na  na  hoti  tathagato  param
maranati   vadesi  .  ko  nu  kho  ayye  hetu  ko  paccayo  yenetam
abyakatam bhagavatati.
     [756]   Tenahi  maharaja  tannevettha  patipucchissami  yatha  te
khameyya  tatha  nam  byakareyyasi  .  tam  kim  mannasi  maharaja atthi te
koci   ganako  va  muddiko  va  sankhayako  va  yo  pahoti  gangaya
valikam   ganetum   ettaka   valika  iti  va  ettakani  valikasatani
iti    va    ettakani    valikasahassani    iti    va   ettakani
valikasatasahassani  iti  vati  .  no  hetam  ayye  .  atthi  pana  te
koci  ganako  va  muddiko  va  sankhayako  va  yo pahoti mahasamudde
udakam    ganetum    ettakani    udakalhakani   iti   va   ettakani
udakalhakasatani    iti    va    ettakani   udakalhakasahassani   iti
va   ettakani   udakalhakasatasahassani   iti   vati   .   no  hetam
ayye   .  tam  kissa  hetu  .  mahayye  samuddo  gambhiro  appameyyo
duppariyogahoti 1-.
     [757]    Evameva   kho   maharaja   yena   rupena   tathagatam
@Footnote: 1 duppariyogalhoti va patho.
Pannapayamano    pannapeyya    1-    tam    rupam    tathagatassa   pahinam
ucchinnamulam    talavatthukatam    anabhavangatam   ayatim   anuppadadhammam  .
Rupasankhya   vimutto   kho   maharaja   tathagato  gambhiro  appameyyo
duppariyogaho   seyyathapi   maharaja   2-   mahasamuddo   .   hoti
tathagato  param  maranatipi  na  upeti  na  hoti  tathagato  param  maranatipi
na  upeti  hoti  ca  na  ca  hoti  tathagato  param  maranatipi  na  upeti
neva hoti na na hoti tathagato param maranatipi na upeti.
     {757.1}     Yaya     vedanaya     tathagatam    pannapayamano
pannapeyya     sa     vedana    tathagatassa    pahina    ucchinnamula
talavatthukata      anabhavangata     ayatim     anuppadadhamma    .
Vedanasankhya     vimutto    kho    maharaja    tathagato    gambhiro
appameyyo   duppariyogaho   seyyathapi   maharaja   mahasamuddo  .
Hoti   tathagato   param   maranatipi  na  upeti  na  hoti  tathagato  param
maranatipi   na  upeti  hoti  ca  na  ca  hoti  tathagato  param  maranatipi
na upeti neva hoti na na hoti tathagato param maranatipi na upeti.
     {757.2}   Yaya   sannaya   tathagatam   .pe.  yehi  sankharehi
tathagatam    pannapayamano    pannapeyya    te   sankhara   tathagatassa
pahina     ucchinnamula     talavatthukata     anabhavangata     ayatim
anuppadadhamma     .    sankharasankhya    vimutto    kho    maharaja
tathagato         gambhiro         appameyyo        duppariyogaho
seyyathapi    maharaja    mahasamuddo    .    hoti   tathagato   param
maranatipi   na   upeti   na   hoti   tathagato   param   maranatipi   na
@Footnote: 1 Ma. Yu. pannapeyya. evamuparipi. 2 Ma. Yu. ayam patho natthi. evamuparipi.
Upeti   hoti   ca   na  ca  hoti  tathagato  param  maranatipi  na  upeti
neva   hoti   na   na   hoti  tathagato  param  maranatipi  na  upeti .
Yena      vinnanena      tathagatam      pannapayamano     pannapeyya
tam     vinnanam     tathagatassa     pahinam    ucchinnamulam    talavatthukatam
anabhavangatam      ayatim      anuppadadhammam      .     vinnanasankhya
vimutto     kho     maharaja     tathagato    gambhiro    appameyyo
duppariyogaho    seyyathapi    maharaja    mahasamuddo    .    hoti
tathagato   param   maranatipi   na   upeti   na   hoti   tathagato   param
maranatipi   na   upeti   hoti   ca   na   ca   hoti   tathagato   param
maranatipi    na   upeti   neva   hoti   na   na  hoti  tathagato  param
maranatipi    na    upetiti    .   atha   kho   raja   pasenadikosalo
khemaya      bhikkhuniya      bhasitam      abhinanditva      anumoditva
utthayasana    khemam    bhikkhunim     abhivadetva    padakkhinam    katva
pakkami.
     [758]  Atha  kho  raja  pasenadikosalo  aparena  samayena  yena
bhagava     tenupasankami     upasankamitva     bhagavantam     abhivadetva
ekamantam   nisidi   .   ekamantam   nisinno  kho  raja  pasenadikosalo
bhagavantam  etadavoca  kim  nu  kho  bhante  hoti  tathagato  param maranati.
Abyakatam  kho  etam  maharaja  maya  hoti  tathagato  param  maranati .
Kim   pana   bhante   na  hoti  tathagato  param  maranati  .  etampi  kho
maharaja   abyakatam   maya   na   hoti   tathagato   param  maranati .
Kim   nu   kho   bhante   hoti   ca   na   ca   hoti   tathagato   param
Maranati   .   abyakatam   kho   etam   maharaja   maya  hoti  ca  na
ca   hoti   tathagato   param   manati  .  kim  pana  bhante  neva  hoti
na   na   hoti   tathagato   param   maranati  .  etampi  kho  maharaja
abyakatam   maya  neva  hoti  na  na  hoti  tathagato  param  maranati .
Kim   nu   kho   bhante   hoti   tathagato   param   maranati  iti  puttho
samano   abyakatam   kho   etam   maharaja   maya   hoti   tathagato
param   maranati   vadesi   .pe.   kim   pana  bhante  neva  hoti  na  na
hoti   tathagato   param   maranati   iti   puttho  samano  etampi  kho
maharaja   abyakatam   maya   neva   hoti   na   na   hoti  tathagato
param   maranati   vadesi   .   ko  nu  kho  bhante  hetu  ko  paccayo
yenetam abyakatam bhagavatati.
     [759]   Tenahi   maharaja   tannevettha   patipucchissami   yatha
te   khameyya   tatha   nam  byakareyyasi  .  tam  kim  mannasi  maharaja
atthi   te   koci   ganako   va   muddiko  va  sankhayako  va  yo
pahoti   gangaya   valikam   ganetum  ettaka  valika  iti  va  .pe.
Ettakani   valikasatasahassani   iti   vati   .  no  hetam  bhante .
Atthi   pana   te   koci   ganako   va  muddiko  va  sankhayako  va
yo   pahoti   mahasamudde   udakam   ganetum   ettakani   udakalhakani
iti   va   .pe.   ettakani   udakalhakasatasahassani   iti  vati .
No  hetam  bhante  .  tam  kissa  hetu  .  maha  hi  1- bhante samuddo
@Footnote: 1 Ma. Yu. hisaddo na dissati.
Gambhiro appameyyo duppariyogahoti.
     [760]    Evameva   kho   maharaja   yena   rupena   tathagatam
pannapayamano     pannapeyya     tam     rupam     tathagatassa     pahinam
ucchinnamulam    talavatthukatam    anabhavangatam   ayatim   anuppadadhammam  .
Rupasankhya   vimutto   kho   maharaja   tathagato  gambhiro  appameyyo
duppariyogaho   seyyathapi   maharaja   samuddo   .   hoti  tathagato
param   maranatipi   na   upeti   .   na  hoti  tathagato  param  maranatipi
na  upeti  hoti  ca  na  ca  hoti  tathagato  param  maranatipi  na  upeti
neva  hoti  na  na  hoti  tathagato  param  maranatipi  na  upeti . Yaya
vedanaya. Yaya sannaya. Yehi sankharehi.
     {760.1}     Yena     vinnanena    tathagatam    pannapayamano
pannapeyya     tam     vinnanam     tathagatassa     pahinam     ucchinnamulam
talavatthukatam      anabhavangatam      ayatim      anuppadadhammam     .
Vinnanasankhya     vimutto    kho    maharaja    tathagato    gambhiro
appameyyo   duppariyogaho   seyyathapi   maharaja   mahasamuddo  .
Hoti   tathagato   param   maranatipi   na   upeti   na   hoti  tathagato
param   maranatipi   na   upeti   hoti   ca  na  ca  hoti  tathagato  param
maranatipi   na   upeti   neva   hoti   na   na   hoti  tathagato  param
maranatipi na upetiti.
     [761]   Acchariyam   bhante  abbhutam  bhante  yatra  hi  nama  satthu
ceva    savikaya    ca    atthena    attho    byanjanena    byanjanam
Samsandissati   samessati   na   vihayissati   1-   yadidam   aggapadasmim  .
Ekamidaham    bhante   samayam   khemam   bhikkhunim   upasankamitva   etamattham
apucchim   .   sapi   me   ayya  etehi  padehi  etehi  byanjanehi
etamattham   byakasi   seyyathapi   bhagava   .  acchariyam  bhante  abbhutam
bhante   yatra   hi   nama   satthu  ceva  savikaya  ca  atthena  attho
byanjanena     byanjanam     samsandissati    samessati    na    vihayissati
yadidam   aggapadasmim   .   handadani   mayam   bhante   gacchama   bahukicca
mayam   bahukaraniyati   .   yassadani   tvam   maharaja  kalam  mannasiti .
Atha    kho    raja   pasenadikosalo   bhagavato   bhasitam   abhinanditva
anumoditva     utthayasana     bhagavantam     abhivadetva    padakkhinam
katva pakkamiti. Pathamam.



             The Pali Tipitaka in Roman Character Volume 18 page 455-462. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9223&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9223&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=752&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=282              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=752              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3815              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3815              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]