ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page444.

Asaṅkhatasaṃyuttassa dutiyavaggo [685] Asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaṃ taṃ suṇātha . katamañca bhikkhave asaṅkhataṃ . yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo . idaṃ vuccati bhikkhave asaṅkhataṃ . Katamo ca bhikkhave asaṅkhatagāmimaggo . samatho . ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo . iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmimaggo . yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā . Etāni bhikkhave rukkhamūlāni etāni suññāgārāni . jhāyatha bhikkhave mā pamādattha mā pacchā vippaṭisārino ahuvattha . Ayaṃ vo amhākaṃ anusāsanīti. [686] Asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaṃ taṃ suṇātha . katamañca bhikkhave asaṅkhataṃ . yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo . idaṃ vuccati bhikkhave asaṅkhataṃ . Katamo ca bhikkhave asaṅkhatagāmimaggo . vipassanā . ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo . iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ .pe. Ayaṃ vo amhākaṃ anusāsanīti .pe. [687] Katamo ca bhikkhave asaṅkhatagāmimaggo . savitakko savicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.

--------------------------------------------------------------------------------------------- page445.

[688] Katamo ca bhikkhave asaṅkhatagāmimaggo . avitakko vicāramatto samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo .pe. [689] Katamo ca bhikkhave asaṅkhatagāmimaggo . avitakko avicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [690] Katamo ca bhikkhave asaṅkhatagāmimaggo . suññato samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [691] Katamo ca bhikkhave asaṅkhatagāmimaggo . animitto samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [692] Katamo ca bhikkhave asaṅkhatagāmimaggo . appaṇihito samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [693] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo .pe. [694] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu vedanāsu vedanānupassī viharati .pe. ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [695] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu citte cittānupassī viharati .pe. ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.

--------------------------------------------------------------------------------------------- page446.

[696] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu dhammesu dhammānupassī viharati .pe. ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [697] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [698] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [699] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [700] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.

--------------------------------------------------------------------------------------------- page447.

[701] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [702] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [703] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [704] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [705] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [706] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu viriyindriyaṃ bhāveti vivekanissitaṃ .pe. ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [707] Katamo ca bhikkhave asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu satindriyaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.

--------------------------------------------------------------------------------------------- page448.

[708] Katamo ca bhikkhave asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu samādhindriyaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [709] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [710] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ .pe. ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [711] Katamo ca bhikkhave asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu viriyabalaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [712] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu satibalaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [713] Katamo ca bhikkhave asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu samādhibalaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [714] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [715] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.

--------------------------------------------------------------------------------------------- page449.

[716] Katamo ca bhikkhave asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti .pe. viriyasambojjhaṅgaṃ bhāveti .pe. Pītisambojjhaṅgaṃ bhāveti .pe. passaddhisambojjhaṅgaṃ bhāveti .pe. Samādhisambojjhaṅgaṃ bhāveti .pe. upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [717] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo. [718] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu sammāsaṅkappaṃ bhāveti . sammāvācaṃ bhāveti . sammākammantaṃ bhāveti . sammāājīvaṃ bhāveti . sammāvāyāmaṃ bhāveti . Sammāsatiṃ bhāveti. [719] Katamo ca bhikkhave asaṅkhatagāmimaggo . idha bhikkhave bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo . iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmimaggo . Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā . etāni bhikkhave rukkhamūlāni etāni suññāgārāni . jhāyatha bhikkhave mā pamādattha mā

--------------------------------------------------------------------------------------------- page450.

Pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti. [720] Anatañca vo bhikkhave desissāmi anatagāmiñca maggaṃ taṃ suṇātha . katamañca bhikkhave anataṃ .pe. (yathā asaṅkhataṃ vitthāritaṃ tathā vitthāretabbaṃ). [721] Anāsavañca vo bhikkhave desissāmi anāsavagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave anāsavaṃ .pe. [722] Saccañca vo bhikkhave desissāmi saccagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave saccaṃ .pe. [723] Pārañca vo bhikkhave desissāmi pāragāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave pāraṃ .pe. [724] Nipuṇañca vo bhikkhave desissāmi nipuṇagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave nipuṇaṃ .pe. [725] Sududdasañca vo bhikkhave desissāmi sududdasagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave sududdasaṃ .pe. [726] Ajajjarañca vo bhikkhave desissāmi ajajjaragāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave ajajjaraṃ .pe. [727] Dhuvañca vo bhikkhave desissāmi dhuvagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave dhuvaṃ .pe. [728] Apalokinañca 1- vo bhikkhave desissāmi apalokinagāmiñca 2- maggaṃ taṃ suṇātha. Katamañca bhikkhave apalokinaṃ .pe. @Footnote: 1 Ma. Yu. apalokitañca . 2 Ma. Yu. apalokitagāmiñca. evamuparipi.

--------------------------------------------------------------------------------------------- page451.

[729] Anidassanañca vo bhikkhave desissāmi anidassanagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave anidassanaṃ .pe. [730] Nippapañcaṃ ca vo bhikkhave desissāmi nippapañcagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave nippapañcaṃ .pe. [731] Santañca vo bhikkhave desissāmi santagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave santaṃ .pe. [732] Amatañca vo bhikkhave desissāmi amatagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave amataṃ .pe. [733] Paṇītañca vo bhikkhave desissāmi paṇītagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave paṇītaṃ .pe. [734] Sivañca vo bhikkhave desissāmi sivagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave sivaṃ .pe. [735] Khemañca vo bhikkhave desissāmi khemagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave khemaṃ .pe. [736] Taṇhakkhayañca vo bhikkhave desissāmi taṇhakkhayagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave taṇhakkhayaṃ .pe. [737] Acchariyañca vo bhikkhave desissāmi acchariyagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave acchariyaṃ .pe. [738] Abbhutañca vo bhikkhave desissāmi abbhutagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave abbhutaṃ .pe.

--------------------------------------------------------------------------------------------- page452.

[739] Anītikañca vo bhikkhave desissāmi anītikagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave anītikaṃ .pe. [740] Anītikadhammañca vo bhikkhave desissāmi anītikadhammagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave anītikadhammaṃ .pe. [741] Nibbānañca vo bhikkhave desissāmi nibbānagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave nibbānaṃ .pe. [742] Abyāpajjhañca 1- vo bhikkhave desissāmi abyāpajjhagāmiñca 2- maggaṃ taṃ suṇātha . katamañca bhikkhave abyāpajjhaṃ .pe. [743] Virāgañca vo bhikkhave desissāmi virāgagāmiñca maggaṃ taṃ suṇātha. Katamo ca bhikkhave virāgo .pe. [744] Suddhiñca vo bhikkhave desissāmi suddhigāmiñca maggaṃ taṃ suṇātha. Katamā ca bhikkhave suddhi .pe. [745] Muttiñca vo bhikkhave desissāmi muttigāmiñca maggaṃ taṃ suṇātha. Katamā ca bhikkhave mutti .pe. [746] Anālayañca vo bhikkhave desissāmi anālayagāmiñca maggaṃ taṃ suṇātha. Katamo ca bhikkhave anālayo .pe. [747] Dīpañca vo bhikkhave desissāmi dīpagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave dīpaṃ .pe. [748] Leṇañca vo bhikkhave desissāmi leṇagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave leṇaṃ .pe. @Footnote: 1 Ma. abyābajjhañca . 2 Ma. abyābajjhagāmiñca. evamuparipi.

--------------------------------------------------------------------------------------------- page453.

[749] Tāṇañca vo bhikkhave desissāmi tāṇagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave tāṇaṃ .pe. [750] Saraṇañca vo bhikkhave desissāmi saraṇagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave saraṇaṃ .pe. [751] Parāyanañca vo bhikkhave desissāmi parāyanagāmiñca maggaṃ taṃ suṇātha . katamañca bhikkhave parāyanaṃ . yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo . idaṃ vuccati bhikkhave parāyanaṃ . katamo ca bhikkhave parāyanagāmimaggo . kāyagatāsati . ayaṃ vuccati bhikkhave parāyanagāmimaggo . iti kho bhikkhave desitaṃ vo mayā parāyanaṃ desito parāyanagāmimaggo . yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā . Etāni bhikkhave rukkhamūlāni etāni suññāgārāni . jhāyatha bhikkhave mā pamādattha mā pacchā vippaṭisārino ahuvattha . ayaṃ vo amhākaṃ anusāsanīti. (yathā asaṅkhataṃ vitthāritaṃ tathā vitthāretabbaṃ). Dutiyo vaggo samatto. Tassuddānaṃ asaṅkhataṃ anataṃ anāsavaṃ saccañca pāraṃ nipuṇaṃ sududdasaṃ ajajjarantaṃ 1- dhuvaṃ apalokinaṃ anidassanaṃ nippapañcasantaṃ. Amataṃ paṇītañca sivañca khemaṃ taṇhakkhayo acchariyañca abbhutaṃ anītikaṃ anītikadhammaṃ nibbānametaṃ sugatena desitaṃ. @Footnote: 1 Ma. ajajjaraṃ.

--------------------------------------------------------------------------------------------- page454.

Abyāpajjho virāgo ca suddhi mutti anālayo dīpaṃ leṇañca tāṇañca saraṇañca parāyananti. Asaṅkhatasaṃyuttaṃ samattaṃ. ------


             The Pali Tipitaka in Roman Character Volume 18 page 444-454. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9017&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9017&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=685&items=67              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=281              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=685              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3794              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3794              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]