ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                  Asaṅkhatasaṃyuttassa paṭhamavaggo
     [674]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca    asaṅkhatañca    vo   bhikkhave   desissāmi   asaṅkhatagāmiñca
maggaṃ   taṃ   suṇātha   .   katamañca   bhikkhave  asaṅkhataṃ  .  yo  bhikkhave
rāgakkhayo  dosakkhayo  mohakkhayo  .  idaṃ  vuccati  bhikkhave  asaṅkhataṃ .
Katamo   ca  bhikkhave  asaṅkhatagāmimaggo  .  kāyagatāsati  .  ayaṃ  vuccati
bhikkhave   asaṅkhatagāmimaggo   .   iti  kho  bhikkhave  desitaṃ  vo  mayā
asaṅkhataṃ    desito    asaṅkhatagāmimaggo   .   yaṃ   bhikkhave   satthārā
karaṇīyaṃ   sāvakānaṃ   hitesinā   anukampakena   anukampaṃ   upādāya   kataṃ
vo  taṃ  mayā  .  etāni  bhikkhave  rukkhamūlāni  etāni suññāgārāni.
Jhāyatha    bhikkhave    mā    pamādattha    mā    pacchā   vippaṭisārino
ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
     [675]   Asaṅkhatañca   vo   bhikkhave   desissāmi  asaṅkhatagāmiñca
maggaṃ   taṃ   suṇātha   .   katamañca   bhikkhave  asaṅkhataṃ  .  yo  bhikkhave
rāgakkhayo  dosakkhayo  mohakkhayo  .  idaṃ  vuccati  bhikkhave  asaṅkhataṃ .
Katamo   ca  bhikkhave  asaṅkhatagāmimaggo  .  samatho  ca  vipassanā  ca .
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo .pe.
     [676]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo . Savitakkasavicāro
samādhi    avitakkavicāramatto    samādhi    avitakkaavicāro   samādhi  .
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [677]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  suññato samādhi
animitto    samādhi   appaṇihito   samādhi   .   ayaṃ   vuccati   bhikkhave
asaṅkhatagāmimaggo.
     [678]   Katamo   ca   bhikkhave   asaṅkhatagāmimaggo  .  cattāro
satipaṭṭhānā. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [679]   Katamo   ca   bhikkhave   asaṅkhatagāmimaggo  .  cattāro
sammappadhānā. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [680]   Katamo   ca   bhikkhave   asaṅkhatagāmimaggo  .  cattāro
iddhipādā. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [681]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo . Pañcindriyāni.
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [682]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  pañca balāni.
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [683]  Katamo  ca  bhikkhave asaṅkhatagāmimaggo. Satta bojjhaṅgā.
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [684]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo. Ariyo aṭṭhaṅgiko
maggo   .   ayaṃ   vuccati   bhikkhave   asaṅkhatagāmimaggo   .  iti  kho
Bhikkhave   desitaṃ   vo   mayā   asaṅkhataṃ  desito  asaṅkhatagāmimaggo .
Yaṃ    bhikkhave   satthārā   karaṇīyaṃ   sāvakānaṃ   hitesinā   anukampakena
anukampaṃ  upādāya  kataṃ  vo  taṃ  mayā  .  etāni  bhikkhave  rukkhamūlāni
etāni   suññāgārāni   .   jhāyatha   bhikkhave   mā   pamādattha   mā
pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
              Nibbānasaṃyuttassa 1- paṭhamo vaggo.
                        Tassuddānaṃ
         kāyo samatho vitakko            suññatā 2- satipaṭṭhānā
         sammappadhānā iddhipādā     indriyā balabojjhaṅgā
         maggena ekādasamaṃ                dasuddānaṃ 3- pavuccati.
                       ---------
@Footnote: 1 Ma. asaṅkhatasaṃyuttassa. 2 Ma. Yu. suññato .  3 Ma. tassuddānaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 441-443. https://84000.org/tipitaka/read/roman_read.php?B=18&A=8966              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=8966              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=674&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=280              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=674              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3770              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3770              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]