ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [649]   Ekaṃ   samayaṃ   bhagavā   koḷiyesu   viharati  uttarannāma
koḷiyānaṃ   nigamo   .   atha   kho   pāṭaliyo   gāmaṇī   yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   pāṭaliyo   gāmaṇī   bhagavantaṃ
etadavoca   sutammetaṃ  bhante  samaṇo  gotamo  māyaṃ  jānātīti  .  ye
te  bhante  evamāhaṃsu  samaṇo  gotamo  māyaṃ  jānātīti  .  kacci  te
bhante   bhagavato   vuttavādino   na  ca  bhagavantaṃ  abhūtena  abbhācikkhanti
dhammassa   cānudhammaṃ  byākaronti  na  ca  koci  sahadhammiko  vādānupāto
Gārayhaṃ   ṭhānaṃ   āgacchati   .  anabbhakkhātukāmā  1-  hi  mayaṃ  bhante
bhagavantanti   .   ye   te   gāmaṇi  evamāhaṃsu  samaṇo  gotamo  māyaṃ
jānātīti  .  vuttavādino  ceva  me  te  na ca maṃ abhūtena abbhācikkhanti
dhammassa    cānudhammaṃ    byākaronti    na    ca    koci    sahadhammiko
vādānupāto   gārayhaṃ   ṭhānaṃ   āgacchatīti   .   saccaṃyeva   kira  bho
mayaṃ   tesaṃ   samaṇabrāhmaṇānaṃ   na   saddahāma   samaṇo   gotamo  māyaṃ
jānātīti  .  samaṇo  khalu  bho  gotamo  māyāvīti  .  yo nu kho gāmaṇi
evaṃ  vadeti  ahaṃ  māyaṃ  jānāmīti  .  so  evaṃ vadeti ahaṃ māyāvīti.
Tatheva   taṃ   bhagavā  hoti  tatheva  taṃ  sugata  hotīti  .  tenahi  gāmaṇi
taññevettha paṭipucchissāmi. Yathā te khameyya tathā taṃ byākareyyāsi.
     [650]  Taṃ  kiṃ  maññasi  gāmaṇi  jānāsi  tvaṃ  koḷiyānaṃ lambacūḷake
bhaṭeti   .   jānāmahaṃ  bhante  koḷiyānaṃ  lambacūḷake  bhaṭeti  .  taṃ  kiṃ
maññasi   gāmaṇi   kimatthiyā   koḷiyānaṃ   lambacūḷakā   bhaṭāti   .   ye
ca   bhante   koḷiyānaṃ  corā  te  ca  paṭisedhetuṃ  yāni  ca  koḷiyānaṃ
dūteyyāni   tāni   ca   pahātuṃ   2-   etadatthiyā   bhante  koḷiyānaṃ
lambacūḷakā bhaṭāti.
     {650.1}   Taṃ   kiṃ   maññasi   gāmaṇi   jānāsi   tvaṃ  koḷiyānaṃ
nigame   lambacūḷake   bhaṭe  sīlavanto  vā  te  dussīlā  3-  vāti .
Jānāmahaṃ     bhante     koḷiyānaṃ     lambacūḷake     bhaṭe    dussīle
@Footnote: 1 Ma.anabbhācikkhitukāmā. 2 Ma. Yu.vahātuṃ. 3 Ma.sīlavante vā te dussīle vāti.
Pāpadhamme   ye   ca  loke  dussīlā  pāpadhammā  koḷiyānaṃ  lambacūḷakā
bhaṭā   tesaṃ   aññatarāti   .   yo   nu   kho  gāmaṇi  evaṃ  vadeyya
pāṭaliyo    gāmaṇī   jānāti   koḷiyānaṃ   lambacūḷake   bhaṭe   dussīle
pāpadhamme    pāṭaliyopi    gāmaṇī    dussīlo    pāpadhammoti    sammā
nu   kho   so  vadamāno  vadeyyāti  .  no  hetaṃ  bhante  .  aññe
bhante    koḷiyānaṃ    lambacūḷakā    bhaṭā   aññohamasmi   aññathādhammā
koḷiyānaṃ   lambacūḷakā   bhaṭā   aññathādhammohamasmīti   .  tvaṃ  hi  nāma
gāmaṇi    lacchasi   pāṭaliyo   gāmaṇī   jānāti   koḷiyānaṃ   lambacūḷake
bhaṭe    dussīle    pāpadhamme   na   ca   pāṭaliyo   gāmaṇī   dussīlo
pāpadhammoti   tasmā   1-   tathāgato   na   lacchati   tathāgato   māyaṃ
jānāti na ca tathāgato māyāvīti.
     [651]   Māyañcāhaṃ   gāmaṇi   pajānāmi   māyāya   ca   vipākaṃ
yathāpaṭipanno   ca  māyāvī  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjati   tañca   pajānāmi   .   pāṇātipātañcāhaṃ
gāmaṇi    pajānāmi    pāṇātipātassa   ca   vipākaṃ   yathāpaṭipanno   ca
pāṇātipātī   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjati   tañca   pajānāmi   .   adinnādānaṃ   cāhaṃ   gāmaṇi
pajānāmi   adinnādānassa   ca   vipākaṃ   yathāpaṭipanno  ca  adinnādāyī
kāyassa   bhedā   paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
tañca    pajānāmi   .   kāmesu   micchācārañcāhaṃ   gāmaṇi   pajānāmi
@Footnote: 1 Ma. Yu. kasmā.
Kāmesu    micchācārassa    ca    vipākaṃ   yathāpaṭipanno   ca   kāmesu
micchācārī   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ  vinipātaṃ
nirayaṃ upapajjati tañca pajānāmi.
     {651.1}    Musāvādañcāhaṃ    gāmaṇi    pajānāmi   musāvādassa
ca   vipākaṃ   yathāpaṭipanno   ca  musāvādī  kāyassa  bhedā  paraṃ  maraṇā
apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ   upapajjati   tañca   pajānāmi  .
Pisuṇavācaṃ    cāhaṃ    gāmaṇi    pajānāmi    pisuṇavācāya    ca   vipākaṃ
yathāpaṭipanno   ca   pisuṇavāco   kāyassa   bhedā   paraṃ  maraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   tañca   pajānāmi   .   pharusavācaṃ
cāhaṃ   gāmaṇi   pajānāmi   pharusavācāya   ca   vipākaṃ  yathāpaṭipanno  ca
pharusavāco   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ  vinipātaṃ
nirayaṃ    upapajjati    tañca   pajānāmi   .   samphappalāpañcāhaṃ   gāmaṇi
pajānāmi   samphappalāpassa   ca   vipākaṃ   yathāpaṭipanno  ca  samphappalāpī
kāyassa   bhedā   paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
tañca pajānāmi.
     {651.2}    Abhijjhañcāhaṃ    gāmaṇi    pajānāmi   abhijjhāya   ca
vipākaṃ   yathāpaṭipanno   ca   abhijjhālu   kāyassa   bhedā   paraṃ  maraṇā
apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ   upapajjati   tañca   pajānāmi  .
Byāpādapadosañcāhaṃ     gāmaṇi     pajānāmi    byāpādapadosassa    ca
vipākaṃ    yathāpaṭipanno    ca   byāpannacitto   kāyassa   bhedā   paraṃ
maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjati  tañca  pajānāmi .
Micchādiṭṭhiṃ    cāhaṃ    gāmaṇi    pajānāmi   micchādiṭṭhiyā   ca   vipākaṃ
Yathāpaṭipanno    ca    micchādiṭṭhiko    kāyassa   bhedā   paraṃ   maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi.
     [652]   Santi   hi   gāmaṇi  eke  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   yo   koci   pāṇamatimāpeti  1-  sabbo  so  diṭṭhe  va
dhamme   dukkhaṃ   domanassaṃ   paṭisaṃvedayati   yo   koci   adinnaṃ  ādiyati
sabbo   so   diṭṭhe   va   dhamme   dukkhaṃ  domanassaṃ  paṭisaṃvedayati  yo
koci   kāmesu   micchācarati   sabbo   so   diṭṭhe   va  dhamme  dukkhaṃ
domanassaṃ    paṭisaṃvedayati    yo    koci   musā   bhaṇati   sabbo   so
diṭṭhe va dhamme dukkhaṃ domanassaṃ paṭisaṃvedayatīti.
     [653]   Dissati   kho  ca  pana  gāmaṇi  idhekacco  mālī  kuṇḍalī
sunhāto    suvilitto    kappitakesamassu   itthikāmehi   rājā   maññe
paricārento   .   tamenaṃ   evamāhaṃsu  ambho  ayaṃ  puriso  kiṃ  akāsi
mālī   kuṇḍalī   sunhāto  suvilitto  kappitakesamassu  itthikāmehi  rājā
maññe   paricāretīti  .  tamenaṃ  evamāhaṃsu  ambho  ayaṃ  puriso  rañño
paccatthikaṃ    pasayha    jīvitā    voropeti   tassa   rājā   attamano
abhihāramadāsi   tenāyaṃ   puriso   mālī   kuṇḍalī   sunhāto   suvilitto
kappitakesamassu  itthikāmehi  rājā  maññe  paricāretīti  .  dissati  kho
gāmaṇi    idhekacco    daḷhāya    rajjuyā    pacchābāhaṃ   gāḷhabandhanaṃ
bandhitvā    khuramuṇḍaṃ   karitvā   kharassarena   paṇavena   rathiyāya   rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   parinetvā   dakkhiṇena    dvārena  nikkhamitvā
@Footnote: 1 Ma. pāṇamatipāteti. evamuparipi.
Dakkhiṇato   nagarassa   sīsaṃ   chijjamāno   .   tamenaṃ  evamāhaṃsu  ambho
ayaṃ   puriso   kiṃ   akāsi   daḷhāya   rajjuyā  pacchābāhaṃ  gāḷhabandhanaṃ
bandhitvā    khuramuṇḍaṃ   karitvā   kharassarena   paṇavena   rathiyāya   rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   parinetvā   dakkhiṇena   dvārena   nikkhamitvā
dakkhiṇato   nagarassa   sīsaṃ   chindatīti   .   tamenaṃ   evamāhaṃsu   ambho
ayaṃ   puriso  rājaveriṃ  itthiṃ  vā  purisaṃ  vā  jīvitā  voropeti  tena
naṃ    rājāno   gahetvā   evarūpaṃ   kammakaraṇaṃ   kārentīti   .   taṃ
kiṃ   maññasi   gāmaṇi   api  nu  te  evarūpaṃ  diṭṭhaṃ  vā  sutaṃ  vāti .
Diṭṭhañca no bhante sutañca suyyissati cāti.
     [654]   Tatra   gāmaṇi   ye   te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   yo   koci   pāṇamatimāpeti   sabbo   so   diṭṭhe   va
dhamme   dukkhaṃ   domanassaṃ   paṭisaṃvedayatīti   .   saccaṃ  vā  te  āhaṃsu
musā   vāti  .  musā  bhante  .  ye  pana  te  tucchaṃ  musā  vilapanti
sīlavanto   vā  te  dussīlā  vāti   .  dussīlā  bhante  .  ye  pana
te   dussīlā   pāpadhammā   micchāpaṭipannā   vā   te  sammāpaṭipannā
vāti   .   micchāpaṭipannā   bhante   .  ye  pana  te  micchāpaṭipannā
micchādiṭṭhikā    vā    te   sammādiṭṭhikā   vāti   .   micchādiṭṭhikā
bhante   .  ye  pana  te  micchādiṭṭhikā  kallaṃ  nu  tesu  pasīditunti .
No hetaṃ bhante.
     [655]  Dissati  kho  pana  gāmaṇi  idhekacco  mālī  kuṇḍalī .pe.
@Footnote: 1 Ma. evarūpaṃ kammakāraṇaṃ. evamuparipi.
Itthikāmehi   rājā   maññe   paricārento   .   tamenaṃ   evamāhaṃsu
ambho   ayaṃ   puriso   kiṃ   akāsi   mālī  kuṇḍalī  .pe.  itthikāmehi
rājā   maññe   paricāretīti   .   tamenaṃ   evamāhaṃsu   ambho   ayaṃ
puriso   rañño   paccatthikassa   pasayha   adinnaṃ   ādiyati   1-   tassa
rājā    attamano    abhihāramadāsi   tenāyaṃ   puriso   mālī   kuṇḍalī
.pe. Itthikāmehi rājā maññe paricāretīti.
     {655.1}   Dissati   kho   gāmaṇi   idhekacco  daḷhāya  rajjuyā
.pe.   dakkhiṇato   nagarassa   sīsaṃ   chijjamāno   .  tamenaṃ  evamāhaṃsu
ambho   ayaṃ   puriso   kiṃ   akāsi  daḷhāya  rajjuyā  .pe.  dakkhiṇato
nagarassa   sīsaṃ   chindatīti   .   tamenaṃ   evamāhaṃsu  ambho  ayaṃ  puriso
gāmā   vā   araññā   vā   adinnaṃ  theyyasaṅkhātaṃ  ādiyati  tena  naṃ
rājāno    gahetvā   evarūpaṃ   kammakaraṇaṃ   kārentīti   .   taṃ   kiṃ
maññesi   gāmaṇi   api   nu   te   evarūpaṃ  diṭṭhaṃ  vā  sutaṃ  vāti .
Diṭṭhañca no bhante sutañca suyyissati cāti.
     [656]   Tatra   gāmaṇi   ye   te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   yo   koci   adinnaṃ   ādiyati   sabbo   so  diṭṭhe  va
dhamme   dukkhaṃ   domanassaṃ   paṭisaṃvedayatīti   .   saccaṃ  vā  te  āhaṃsu
musā vāti .pe. Kallaṃ nu tesu pasīditunti. No hetaṃ bhante.
     [657]   Dissati   kho   pana   gāmaṇi   idhekacco  mālī  kuṇḍalī
.pe.    itthikāmehi    rājā    maññe   paricārento   .   tamenaṃ
@Footnote: 1 Ma. Yu. ratanaṃ ahāsi.
Evamāhaṃsu   ambho   ayaṃ   puriso   kiṃ   akāsi   mālī  kuṇḍalī  .pe.
Itthikāmehi    rājā   maññe   paricāretīti   .   tamenaṃ   evamāhaṃsu
ambho    ayaṃ    puriso    rañño    paccatthikassa    dāresu   cārittaṃ
āpajji    tassa   rājā   attamano   abhihāramadāsi   tenāyaṃ   puriso
mālī kuṇḍalī .pe. Itthikāmehi rājā maññe paricāretīti.
     {657.1}   Dissati   kho   gāmaṇi   idhekacco  daḷhāya  rajjuyā
.pe.   dakkhiṇato   nagarassa   sīsaṃ   chijjamāno   .  tamenaṃ  evamāhaṃsu
ambho   ayaṃ   puriso   kiṃ   akāsi  daḷhāya  rajjuyā  .pe.  dakkhiṇato
nagarassa   sīsaṃ   chindatīti   .   tamenaṃ   evamāhaṃsu  ambho  ayaṃ  puriso
kulitthīsu   kulakumārīsu   cārittaṃ   āpajji  tena  naṃ  rājāno  gahetvā
evarūpaṃ  kammakaraṇaṃ  kārentīti  .  taṃ  kiṃ  maññesi  gāmaṇi  api  nu  te
evarūpaṃ   diṭṭhaṃ   vā   sutaṃ   vāti   .  diṭṭhañca  no  bhante  sutaṃ  ca
suyyissati cāti.
     [658]   Tatra   gāmaṇi   ye   te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   yokoci   kāmesu   micchācarati   sabbo   so  diṭṭhe  va
dhamme   dukkhaṃ   domanassaṃ   paṭisaṃvedayatīti   .   saccaṃ  vā  te  āhaṃsu
musā vāti .pe. Kallaṃ nu tesu pasīditunti. No hetaṃ bhante.
     [659]   Dissati   kho   pana   gāmaṇi   idhekacco  mālī  kuṇḍalī
sunhāto      suvilitto     kappitakesamassu     itthikāmehi     rājā
maññe   paricārento   .   tamenaṃ  evamāhaṃsu  ambho  ayaṃ  puriso  kiṃ
Akāsi     mālī     kuṇḍalī    sunhāto    suvilitto    kappitakesamassu
itthikāmehi   rājā  maññe  paricāretīti  .  tamenaṃ  evamāhaṃsu  ambho
ayaṃ   puriso   rājānaṃ   musāvādena   hāseti  tassa  rājā  attamano
abhihāramadāsi   tenāyaṃ   puriso   mālī   kuṇḍalī   sunhāto   suvilitto
kappitakesamassu itthikāmehi rājā maññe paricāretīti.
     {659.1}   Dissati   kho   gāmaṇi   idhekacco  daḷhāya  rajjuyā
pacchābāhaṃ       gāḷhabandhanaṃ      bandhitvā      khuramuṇḍaṃ      katvā
kharassarena     paṇavena    rathiyāya    rathiyaṃ    siṅghāṭakena    siṅghāṭakaṃ
parinetvā      dakkhiṇena      dvārena      nikkhamitvā     dakkhiṇato
nagarassa    sīsaṃ    chijjamāno   .   tamenaṃ   evamāhaṃsu   ambho   ayaṃ
puriso    kiṃ    akāsi    daḷhāya   rajjuyā   pacchābāhaṃ   gāḷhabandhanaṃ
bandhitvā     khuramuṇḍaṃ     karitvā    kharassarena    paṇavena    rathiyāya
rathiyaṃ    siṅghāṭakena    siṅghāṭakaṃ    parinetvā    dakkhiṇena   dvārena
nikkhamitvā     dakkhiṇato    nagarassa    sīsaṃ    chindatīti    .    tamenaṃ
evamāhaṃsu    ambho    ayaṃ    puriso   gahapatissa   vā   gahapatiputtassa
vā    musāvādena    atthaṃ   bhañji   tena   naṃ   rājāno   gahetvā
evarūpaṃ    kammakaraṇaṃ    kārentīti    .    taṃ    kiṃ   maññasi   gāmaṇi
api   nu   te   evarūpaṃ   diṭṭhaṃ   vā   sutaṃ   vāti  .  diṭṭhañca  no
bhante sutañca suyyissati cāti.
     [660]   Tatra   gāmaṇi   ye   te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   yo   koci   musā  bhaṇati  sabbo  so  diṭṭhe  va  dhamme
dukkhaṃ    domanassaṃ    paṭisaṃvedayatīti    .    saccaṃ   vā   te   āhaṃsu
Musā   vāti  .  musā  bhante  .  ye  pana  te  tucchaṃ  musā  vilapanti
sīlavanto   vā   te  dussīlā  vāti  .  dussīlā  bhante  .  ye  pana
te   dussīlā   pāpadhammā   micchāpaṭipannā   vā   te  sammāpaṭipannā
vāti   .   micchāpaṭipannā   bhante   .  ye  pana  te  micchāpaṭipannā
micchādiṭṭhikā    vā    te   sammādiṭṭhikā   vāti   .   micchādiṭṭhikā
bhante   .  ye  pana  te  micchādiṭṭhikā  kallaṃ  nu  tesu  pasīditunti .
No   hetaṃ   bhante   .   acchariyaṃ   bhante  abbhutaṃ  bhante  atthi  me
bhante    āvasathāgāraṃ    tattha    atthi   mañcakāni   atthi   āsanāni
atthi   udakamaṇiko   atthi   telappadīpo   .   tattha   yo  samaṇo  vā
brāhmaṇo vā vāsaṃ upeti tenāhaṃ yathāsatti yathābalaṃ saṃvibhajāmi.
     [661]   Bhūtapubbaṃ   bhante   cattāro   satthāro   nānādiṭṭhikā
nānākhantikā   nānārucikā   tasmiṃ   āvasathāgāre  vāsaṃ  upagacchiṃsu .
Eko   satthā   evaṃvādī   evaṃdiṭṭhi   natthi  dinnaṃ  natthi  yiṭṭhaṃ  natthi
hutaṃ    natthi    sukatadukkaṭānaṃ    kammānaṃ   phalaṃ   vipāko   natthi   ayaṃ
loko    natthi   paro   loko   natthi   mātā   natthi   pitā   natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā pavedentīti.
     [662]   Eko   satthā  evaṃvādī  evaṃdiṭṭhi  atthi  dinnaṃ  atthi
yiṭṭhaṃ    atthi    hutaṃ   atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
Atthi   ayaṃ   loko   atthi   paro   loko  atthi  mātā  atthi  pitā
atthi     sattā     opapātikā     atthi    loke    samaṇabrāhmaṇā
sammaggatā    sammāpaṭipannā    ye    imañca    lokaṃ   parañca   lokaṃ
sayaṃ abhiññā sacchikatvā pavedentīti.
     [663]   Eko   satthā  evaṃvādī  evaṃdiṭṭhi  karoto  kārayato
chindato   chedāpayato   pacato   pācayato  1-  socato  socayato  2-
kilamato   kilamayato   3-   phandato   phandāpayato  pāṇamatimāpayato  4-
adinnaṃ   ādiyato  sandhiṃ  chindato  nillopaṃ  harato  ekāgārikaṃ  karoto
paripanthe   tiṭṭhato  paradāraṃ  gacchato  musā  bhaṇato  karoto  na  karīyati
pāpaṃ  khurapariyantena  cepi  cakkena  yo  imissā  paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ   ekaṃ  maṃsapuñjaṃ  kareyya  natthi  tatonidānaṃ  pāpaṃ  natthi  pāpassa
āgamo   .  dakkhiṇaṃ  cepi  gaṅgāya  tīraṃ  gaccheyya  hananto  ghātento
chindanto   chedāpento   pacanto   pācento   5-  natthi  tatonidānaṃ
pāpaṃ  natthi  pāpassa  āgamo  .  uttaraṃ  cepi  gaṅgāya  tīraṃ  gaccheyya
dadanto    dāpento   yajanto   yājento   6-   natthi   tatonidānaṃ
puññaṃ    natthi    puññassa    āgamo   .   dānena   damena   saṃyamena
saccavajjena natthi puññaṃ natthi puññassa āgamoti.
     [664]   Eko   satthā  evaṃvādī  evaṃdiṭṭhi  karoto  kārayato
chindato   chedāpayato   pacato   pācayato   socato  socayato  kilamato
kilamayato   phandato   phandāpayato   pāṇamatimāpayato   adinnaṃ   ādiyato
@Footnote: 1 Ma. pācāpayato .  2 Ma. socāpayato .  3 Ma. kilamāpayato. 4 Ma. pāṇamatipātayato.
@5 Ma. pācāpento .  6 Ma. Yu. yajāpento. evamuparipi.
Sandhiṃ    chindato   nillopaṃ   harato   ekāgārikaṃ   karoto   paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato   karoto   karīyati   pāpaṃ
khurapariyantena   cakkena   cepi   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   atthi   tatonidānaṃ   pāpaṃ   atthi
pāpassa   āgamo   .   dakkhiṇaṃ  cepi  gaṅgāya  tīraṃ  gaccheyya  hananto
ghātento    chindanto    chedāpento    pacanto   pācento   atthi
tatonidānaṃ    pāpaṃ    atthi    pāpassa   āgamo   .   uttaraṃ   cepi
gaṅgāya   tīraṃ   gaccheyya   dadanto   dāpento   yajanto   yājento
atthi    tatonidānaṃ    puññaṃ   atthi   puññassa   āgamo   .   dānena
damena    saṃyamena    saccavajjena    atthi    puññaṃ    atthi    puññassa
āgamoti.
     {664.1}   Tassa   mayhaṃ  bhante  ahudeva  kaṅkhā  ahu  vicikicchā
ko   su   nāma   imesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   saccaṃ   āha  ko
musāti   .   alaṃ   hi   te   gāmaṇi  kaṅkhituṃ  alaṃ  vicikicchituṃ  kaṅkhaniye
ca   pana   [1]-   ṭhāne   vicikicchā   uppannāti  .  evaṃ  pasannāhaṃ
bhante   bhagavati   pahoti   me   bhagavā   tathā   dhammaṃ  desetuṃ  yathāhaṃ
imaṃ kaṅkhādhammaṃ pajaheyyanti.
     [665]   Atthi   gāmaṇi   dhammasamādhi  tatra  ce  tvaṃ  cittasamādhiṃ
paṭilabheyyāsi   evaṃ   tvaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyāsi  .  katamo  ca
gāmaṇi   dhammasamādhi   .   idha  gāmaṇi  ariyasāvako  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   hoti   adinnādānaṃ   pahāya   adinnādānā
@Footnote: 1 Ma. Yu. te.
Paṭivirato   hoti   kāmesu   micchācāraṃ   pahāya   kāmesu  micchācārā
paṭivirato    hoti    musāvādaṃ   pahāya   musāvādā   paṭivirato   hoti
pisuṇaṃ   vācaṃ   pahāya   pisuṇāya   vācāya  paṭivirato  hoti  pharusaṃ  vācaṃ
pahāya    pharusāya    vācāya   paṭivirato   hoti   samphappalāpaṃ   pahāya
samphappalāpā     paṭivirato     hoti    abhijjhaṃ    pahāya    anabhijjhālu
hoti      byāpādapadosaṃ      pahāya      abyāpannacitto      hoti
micchādiṭṭhiṃ pahāya sammādiṭṭhiko hoti.
     [666]   Sakho   so   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno   paṭissato   mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā  dutiyaṃ  .  tathā  tatiyaṃ.
Tathā    catutthaṃ    .    iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena     averena     abyāpajjhena    pharitvā    viharati   .
So    iti    paṭisañcikkhati    yvāyaṃ    satthā    evaṃvādī   evaṃdiṭṭhi
natthi    dinnaṃ    natthi    yiṭṭhaṃ    natthi    hutaṃ   natthi   sukatadukkaṭānaṃ
kammānaṃ   phalaṃ   vipāko   natthi  ayaṃ  loko  natthi  paro  loko  natthi
mātā    natthi    pitā   natthi   sattā   opapātikā   natthi   loke
samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā    ye    imañca   lokaṃ
parañca    lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   .   sace
tassa   bhoto   satthuno   saccaṃ   vacanaṃ   apaṇṇakatāya   mayhaṃ  yohaṃ  na
Kiñci   byābādhemi   1-  tasaṃ  vā  thāvaraṃ  vā  ubhayamettha  kaṭaggāho
yaṃ   camhi   kāyena   saṃvuto   vācāya   saṃvuto   manasā  saṃvuto  yañca
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjissāmīti .
Tassa   pāmujjaṃ   jāyati   pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino   cittaṃ  samādhiyati .
Ayaṃ    kho   gāmaṇi   dhammasamādhi   .   tatra   ce   tvaṃ   cittasamādhiṃ
paṭilabheyyāsi evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.
     [667]   Sakho   so   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo         asammūḷho        sampajāno        paṭissato
mettāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā   viharati   .   tathā
dutiyaṃ   .   tathā   tatiyaṃ   .   tathā  catutthaṃ  .  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati    .    so    iti   paṭisañcikkhati   yvāyaṃ   satthā   evaṃvādī
evaṃdiṭṭhi   atthi   dinnaṃ   atthi   yiṭṭhaṃ  atthi  hutaṃ  atthi  sukatadukkaṭānaṃ
kammānaṃ   phalaṃ   vipāko   atthi  ayaṃ  loko  atthi  paro  loko  atthi
mātā    atthi    pitā   atthi   sattā   opapātikā   atthi   loke
samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā    ye    imañca   lokaṃ
parañca    lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   .   sace
@Footnote: 1 byāpādhemi itipi.
Tassa   bhoto   satthuno   saccaṃ   vacanaṃ   apaṇṇakatāya   mayhaṃ  yohaṃ  na
kiñci   byābādhemi   tasaṃ   vā   thāvaraṃ   vā   ubhayamettha  kaṭaggāho
yañcamhi   kāyena   saṃvuto   vācāya   saṃvuto   manasā   saṃvuto   yañca
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjissāmīti .
Tassa   pāmujjaṃ   jāyati   pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino   cittaṃ  samādhiyati .
Ayaṃ    kho   gāmaṇi   dhammasamādhi   .   tatra   ce   tvaṃ   cittasamādhiṃ
paṭilabheyyāsi evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.
     [668]   Sakho   so   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno   paṭissato   mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā  dutiyaṃ  .  tathā  tatiyaṃ.
Tathā    catutthaṃ    .    iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā   viharati  .  so  iti
paṭisañcikkhati   yvāyaṃ   satthā   evaṃvādī   evaṃdiṭṭhi  karoto  kārayato
chindato   chedāpayato   pacato   pācayato   socato  socayato  kilamato
kilamayato   phandato   phandāpayato   pāṇamatimāpayato   adinnaṃ   ādiyato
sandhiṃ    chindato   nillopaṃ   harato   ekāgārikaṃ   karoto   paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato  karoto  na  karīyati  pāpaṃ
khurapariyantena   cepi   cakkena   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
Maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   natthi   tatonidānaṃ   pāpaṃ   natthi
pāpassa āgamo.
     {668.1}   Dakkhiṇaṃ   cepi   gaṅgāya   tīraṃ   gaccheyya   hananto
ghātento    chindanto    chedāpento    pacanto   pācento   natthi
tatonidānaṃ   pāpaṃ   natthi   pāpassa  āgamo  .  uttaraṃ  cepi  gaṅgāya
tīraṃ    gaccheyya    dadanto   dāpento   yajanto   yājento   natthi
tatonidānaṃ    puññaṃ    natthi    puññassa    āgamo    dānena   damena
saṃyamena   saccavajjena   natthi   puññaṃ   natthi   puññassa   āgamoti  .
Sace   tassa   bhoto   satthuno  saccaṃ  vacanaṃ  apaṇṇakatāya  mayhaṃ  yvāhaṃ
na   kiñci   byābādhemi   tasaṃ  vā  thāvaraṃ  vā  ubhayamettha  kaṭaggāho
yañcamhi   kāyena   saṃvuto   vācāya   saṃvuto   manasā   saṃvuto   yañca
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjissāmīti .
Tassa   pāmujjaṃ   jāyati   pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino   cittaṃ  samādhiyati .
Ayaṃ  kho  gāmaṇi  dhammasamādhi  .  tatra  ce  tvaṃ cittasamādhiṃ paṭilabheyyāsi
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.
     [669]   Sakho   so   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno   paṭissato   mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā  dutiyaṃ  .  tathā  tatiyaṃ.
Tathā    catutthaṃ    .    iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
Appamāṇena   averena   abyāpajjhena   pharitvā   viharati  .  so  iti
paṭisañcikkhati   yvāyaṃ   satthā   evaṃvādī   evaṃdiṭṭhi  karoto  kārayato
chindato   chedāpayato   pacato   pācayato   socato  socayato  kilamato
kilamayato   phandato   phandāpayato   pāṇamatimāpayato   adinnaṃ   ādiyato
sandhiṃ    chindato   nillopaṃ   harato   ekāgārikaṃ   karoto   paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato   karoto   karīyati   pāpaṃ
khurapariyantena   cepi   cakkena   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   atthi   tatonidānaṃ   pāpaṃ   atthi
pāpassa āgamo.
     {669.1}   Dakkhiṇaṃ   cepi   gaṅgāya   tīraṃ   gaccheyya   hananto
ghātento    chindanto    chedāpento    pacanto   pācento   atthi
tatonidānaṃ   pāpaṃ   atthi   pāpassa  āgamo  .  uttaraṃ  cepi  gaṅgāya
tīraṃ    gaccheyya    dadanto   dāpento   yajanto   yājento   atthi
tatonidānaṃ    puññaṃ    atthi    puññassa    āgamo    dānena   damena
saṃyamena   saccavajjena   atthi   puññaṃ   atthi   puññassa   āgamoti  .
Sace    tassa    bhoto   satthuno   saccaṃ   vacanaṃ   apaṇṇakatāya   mayhaṃ
yvāhaṃ   na   kiñci   byābādhemi   tasaṃ   vā   thāvaraṃ  vā  ubhayamettha
kaṭaggāho    yañcamhi    kāyena    saṃvuto   vācāya   saṃvuto   manasā
saṃvuto   yañca   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ
upapajjissāmīti   .   tassa   pāmujjaṃ   jāyati   pamuditassa   pīti  jāyati
pītimanassa    kāyo   passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino
Cittaṃ   samādhiyati   .  ayaṃ  kho  gāmaṇi  dhammasamādhi  .  tatra  ce  tvaṃ
cittasamādhiṃ paṭilabheyyāsi evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.
     [670]   Sakho   so   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno    paṭissato   karuṇāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā   viharati   .   muditāsahagatena  cetasā
ekaṃ   disaṃ   pharitvā  viharati  .  sakho  so  gāmaṇi  ariyasāvako  evaṃ
vigatābhijjho     vigatabyāpādo    asammūḷho    sampajāno    paṭissato
upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā   viharati   .  tathā
dutiyaṃ   .   tathā   tatiyaṃ   .   tathā  catutthaṃ  .  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   so  iti  paṭisañcikkhati  yvāhaṃ  satthā  evaṃvādī  evaṃdiṭṭhi
natthi    dinnaṃ    natthi    yiṭṭhaṃ    natthi    hutaṃ   natthi   sukatadukkaṭānaṃ
kammānaṃ   phalaṃ   vipāko   natthi   ayaṃ   loko   natthi   paro   loko
natthi    mātā    natthi    pitā   natthi   sattā   opapātikā   natthi
loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye   imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
     {670.1}  Sace  tassa  bhoto  satthuno  saccaṃ  vacanaṃ  apaṇṇakatāya
mayhaṃ   yvāhaṃ  na  kiñci  byābādhemi  tasaṃ  vā  thāvaraṃ  vā  ubhayamettha
kaṭaggāho    yañcamhi    kāyena    saṃvuto   vācāya   saṃvuto   manasā
Saṃvuto   yañca   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ
upapajjissāmīti   .   tassa   pāmujjaṃ   jāyati   pamuditassa   pīti  jāyati
pītimanassa    kāyo   passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino
cittaṃ   samādhiyati   .  ayaṃ  kho  gāmaṇi  dhammasamādhi  .  tatra  ce  tvaṃ
cittasamādhiṃ paṭilabheyyāsi evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.
     [671]   Sakho   kho   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho   sampajāno   paṭissato   upekkhāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā dutiyaṃ. Tathā tatiyaṃ. Tathā
catutthaṃ   .   iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya  sabbāvantaṃ
lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena   abyāpajjhena   pharitvā   viharati   .  so  iti  paṭisañcikkhati
yvāyaṃ   satthā   evaṃvādī   evaṃdiṭṭhi   atthi  dinnaṃ  atthi  yiṭṭhaṃ  atthi
hutaṃ   atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipāko  atthi  ayaṃ  loko
atthi  paro  loko  atthi  mātā  atthi  pitā  atthi  sattā opapātikā
atthi    loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye
imañca   lokaṃ   parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti .
Sace   tassa   bhoto   satthuno  saccaṃ  vacanaṃ  apaṇṇakatāya  mayhaṃ  yvāhaṃ
na   kiñci   byābādhemi   tasaṃ  vā  thāvaraṃ  vā  ubhayamettha  kaṭaggāho
yañcamhi   kāyena   saṃvuto   vācāya   saṃvuto   manasā   saṃvuto   yañca
Kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjissāmīti .
Tassa   pāmujjaṃ   jāyati   pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino   cittaṃ  samādhiyati .
Ayaṃ    kho   gāmaṇi   dhammasamādhi   .   tatra   ce   tvaṃ   cittasamādhiṃ
paṭilabheyyāsi evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.
     [672]   Sakho   so   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho   sampajāno   paṭissato   upekkhāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā  dutiyaṃ  .  tathā  tatiyaṃ.
Tathā    catutthaṃ    .    iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā   viharati  .  so  iti
paṭisañcikkhati   yvāyaṃ   satthā   evaṃvādī   evaṃdiṭṭhi  karoto  kārayato
chindato   chedāpayato   pacato   pācayato   socato  socayato  kilamato
kilamayato   phandato   phandāpayato   pāṇamatimāpayato   adinnaṃ   ādiyato
sandhiṃ    chindato   nillopaṃ   harato   ekāgārikaṃ   karoto   paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato  karoto  na  karīyati  pāpaṃ
khurapariyantena   cepi   cakkena   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   natthi   tatonidānaṃ   pāpaṃ   natthi
pāpassa āgamo.
     {672.1}   Dakkhiṇaṃ   cepi   gaṅgāya   tīraṃ   gaccheyya   hananto
ghātento    chindanto    chedāpento    pacanto   pācento   natthi
Tatonidānaṃ    pāpaṃ    natthi    pāpassa   āgamo   .   uttaraṃ   cepi
gaṅgāya   tīraṃ   gaccheyya   dadanto   dāpento   yajanto   yājento
natthi    tatonidānaṃ    puññaṃ    natthi    puññassa    āgamo    dānena
damena    saṃyamena    saccavajjena    natthi    puññaṃ    natthi    puññassa
āgamoti   .   sace   tassa  bhoto  satthuno  saccaṃ  vacanaṃ  apaṇṇakatāya
mayhaṃ   yvāhaṃ  na  kiñci  byābādhemi  tasaṃ  vā  thāvaraṃ  vā  ubhayamettha
kaṭaggāho    yañcamhi    kāyena    saṃvuto   vācāya   saṃvuto   manasā
saṃvuto   yañca   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ
upapajjissāmīti    .    tassa    pāmujjaṃ    jāyati    pamuditassa    pīti
jāyati    pītimanassa   kāyo   passambhati   passaddhakāyo   sukhaṃ   vedayati
sukhino   cittaṃ   samādhiyati   .   ayaṃ  kho  gāmaṇi  dhammasamādhi  .  tatra
ce   tvaṃ   cittasamādhiṃ   paṭilabheyyāsi   evaṃ   tvaṃ   imaṃ   kaṅkhādhammaṃ
pajaheyyāsi.
     [673]   Sakho   so   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho   sampajāno   paṭissato   upekkhāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā  dutiyaṃ  .  tathā  tatiyaṃ.
Tathā    catutthaṃ    .    iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā   viharati  .  so  iti
paṭisañcikkhati   yvāyaṃ   satthā   evaṃvādī   evaṃdiṭṭhi  karoto  kārayato
Chindato   chedāpayayo   pacato   pācayato   socato  socayato  kilamato
kilamayato   phandato   phandāpayato   pāṇamatimāpayato   adinnaṃ   ādiyato
sandhiṃ    chindato   nillopaṃ   harato   ekāgārikaṃ   karoto   paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato   karoto   karīyati   pāpaṃ
khurapariyantena   cepi   cakkena   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   atthi   tatonidānaṃ   pāpaṃ   atthi
pāpassa āgamo.
     {673.1}   Dakkhiṇaṃ   cepi   gaṅgāya   tīraṃ   gaccheyya   hananto
ghātento    chindanto    chedāpento    pacanto   pācento   atthi
tatonidānaṃ   pāpaṃ   atthi   pāpassa  āgamo  .  uttaraṃ  cepi  gaṅgāya
tīraṃ    gaccheyya    dadanto   dāpento   yajanto   yājento   atthi
tatonidānaṃ    puññaṃ    atthi    puññassa    āgamo    dānena   damena
saṃyamena   saccavajjena   atthi   puññaṃ   atthi   puññassa   āgamoti  .
Sace    tassa    bhoto   satthuno   saccaṃ   vacanaṃ   apaṇṇakatāya   mayhaṃ
yvāhaṃ   na   kiñci   byābādhemi   tasaṃ   vā   thāvaraṃ  vā  ubhayamettha
kaṭaggāho    yañcamhi    kāyena    saṃvuto   vācāya   saṃvuto   manasā
saṃvuto   yañca   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ
upapajjissāmīti   .   tassa   pāmujjaṃ   jāyati   pamuditassa   pīti  jāyati
pītimanassa    kāyo   passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino
cittaṃ   samādhiyati   .  ayaṃ  kho  gāmaṇi  dhammasamādhi  .  tatra  ce  tvaṃ
cittasamādhiṃ   paṭilabheyyāsi  evaṃ  tvaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyāsīti .
Evaṃ   vutte   pāṭaliyo  gāmaṇī  bhagavantaṃ  etadavoca  abhikkantaṃ  bhante
abhikkantaṃ    bhante   .pe.   ajjatagge   pāṇupetaṃ   saraṇaṅgatanti  .
Terasamaṃ.
                    Gāmaṇisaṃyuttaṃ samattaṃ.
                        Tassuddānaṃ
        caṇḍaputto 1- yodhājīvo      hatthi 2- hayo ca bhūmako
        desanāsaṅkhā kulaṃ maṇicūḷaṃ        gandhabhakarāsiyapāṭalīti 3-.
                     ------------
@Footnote: 1 Ma. Yu. caṇḍo puṭo .  2 Ma. hatthisso asibandhako. Yu. hatthi hayo pacchābhūmako.
@3 Ma. Yu. bhadrarāsiyapāṭalīti.



             The Pali Tipitaka in Roman Character Volume 18 page 418-440. https://84000.org/tipitaka/read/roman_read.php?B=18&A=8513              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=8513              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=649&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=279              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=649              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3743              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3743              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]