ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [629]   Atha   kho   rāsiyo  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   rāsiyo   gāmaṇī  bhagavantaṃ  etadavoca  sutammetaṃ  bhante
@Footnote: 1 Yu. te gāmaṇi āgamma.

--------------------------------------------------------------------------------------------- page407.

Samaṇo gotamo sabbaṃ tapaṃ garahati sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatīti . ye te bhante evamāhaṃsu samaṇo gotamo sabbaṃ tapaṃ garahati sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatīti . kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchatīti. Ye te gāmaṇi evamāhaṃsu samaṇo gotamo sabbaṃ tapaṃ garahati sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatīti . na me te vuttavādino abbhācikkhanti ca pana mante asatā abhūtena 1-. [630] Dveme gāmaṇi antā pabbajitena na sevitabbā yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasañhito yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasañhito . ete te gāmaṇi ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . katamā ca sā gāmaṇi majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . Sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho sā gāmaṇi majjhimā @Footnote: 1 Ma. asatā tucchā abhūtena.

--------------------------------------------------------------------------------------------- page408.

Paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. [631] Tayome 1- gāmaṇi kāmabhogino santo saṃvijjamānā lokasmiṃ . katame tayo . idha gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti na 2- pīṇeti na saṃvibhajati na puññāni karoti . idha pana gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti . idha pana gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. [632] Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṃ sukheti na 2- pīṇeti na saṃvibhajati na puññāni karoti . idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti . idha gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena @Footnote: 1 Ma. tayo khome . 2 Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page409.

Bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. [633] Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti na 1- pīṇeti na saṃvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti . idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti te ca bhoge gadhito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati . idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti te ca bhoge agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. [634] Tatra gāmaṇi yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti . ayaṃ gāmaṇi kāmabhogī tīhi ṭhānehi gārayho . katamehi tīhi ṭhānehi gārayho . @Footnote: 1 Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page410.

Adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho . na attānaṃ sukheti na 1- pīṇetīti iminā dutiyena ṭhānena gārayho . na saṃvibhajati na puññāni karotīti iminā tatiyena ṭhānena gārayho. Ayaṃ gāmaṇi kāmabhogī imehi tīhi ṭhānehi gārayho. [635] Tatra gāmaṇi yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti . ayaṃ gāmaṇi kāmabhogī dvīhi ṭhānehi gārayho ekena ṭhānena pāsaṃso . katamehi dvīhi ṭhānehi gārayho . adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho . na saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho . katamena ekena ṭhānena pāsaṃso . Attānaṃ sukheti pīṇetīti iminā ekena ṭhānena pāsaṃso . ayaṃ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi gārayho iminā ekena ṭhānena pāsaṃso. [636] Tatra gāmaṇi yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti . ayaṃ gāmaṇi kāmabhogī ekena ṭhānena gārayho dvīhi ṭhānehi pāsaṃso . katamena ekena ṭhānena gārayho . adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho . katamehi dvīhi ṭhānehi pāsaṃso . @Footnote: 1 Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page411.

Attānaṃ sukheti pīṇetīti iminā paṭhamena ṭhānena pāsaṃso . saṃvibhajati puññāni karotīti iminā dutiyena ṭhānena pāsaṃso . ayaṃ gāmaṇi kāmabhogī iminā ekena ṭhānena gārayho imehi dvīhi ṭhānehi pāsaṃso. [637] Tatra gāmaṇi yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti . ayaṃ gāmaṇi kāmabhogī ekena ṭhānena pāsaṃso tīhi ṭhānehi gārayho . katamena ekena ṭhānena pāsaṃso . dhammena bhoge pariyesati asāhasenāti iminā ekena ṭhānena pāsaṃso . katamehi tīhi ṭhānehi gārayho . adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho . Na attānaṃ sukheti na pīṇetīti iminā dutiyena ṭhānena gārayho . Na saṃvibhajati na puññāni karotīti iminā tatiyena ṭhānena gārayho. Ayaṃ gāmaṇi kāmabhogī iminā ekena ṭhānena pāsaṃso imehi tīhi ṭhānehi gārayho. [638] Tatra gāmaṇi yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti piṇeti na saṃvibhajati na puññāni karoti . ayaṃ gāmaṇi kāmabhogī dvīhi ṭhānehi pāsaṃso

--------------------------------------------------------------------------------------------- page412.

Dvīhi ṭhānehi gārayho . katamehi dvīhi ṭhānehi pāsaṃso . Dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso . attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso . katamehi dvīhi ṭhānehi gārayho . adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho . na saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho . Ayaṃ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi pāsaṃso imehi dvīhi ṭhānehi gārayho. [639] Tatra gāmaṇi yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti . ayaṃ gāmaṇi kāmabhogī tīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho . katamehi tīhi ṭhānehi pāsaṃso . dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso . Attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso . saṃvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṃso . katamena ekena ṭhānena gārayho . adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho . ayaṃ gāmaṇi kāmabhogī imehi tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho. [640] Tatra gāmaṇi yvāyaṃ kāmabhogī dhammena bhoge pariyesati

--------------------------------------------------------------------------------------------- page413.

Asāhasena dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti . ayaṃ gāmaṇi kāmabhogī ekena ṭhānena pāsaṃso dvīhi ṭhānehi gārayho . Katamena ekena ṭhānena pāsaṃso . dhammena bhoge pariyesati asāhasenāti iminā ekena ṭhānena pāsaṃso . katamehi dvīhi ṭhānehi gārayho . na attānaṃ sukheti na pīṇetīti iminā paṭhamena ṭhānena gārayho . na saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho . ayaṃ gāmaṇi kāmabhogī iminā ekena ṭhānena pāsaṃso imehi dvīhi ṭhānehi gārayho. [641] Tatra gāmaṇi yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti . ayaṃ gāmaṇi kāmabhogī davīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho . katamehi dvīhi ṭhānehi pāsaṃso . dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso . attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso . katamena ekena ṭhānena gārayho . Na saṃvibhajati na puññāni karotīti iminā ekena ṭhānena gārayho. Ayaṃ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho. [642] Tatra gāmaṇi yvāyaṃ kāmabhogī dhammena bhoge pariyesati

--------------------------------------------------------------------------------------------- page414.

Asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti te ca bhoge gadhito mucchito ajjhāpanno 1- anādīnavadassāvī anissaraṇapañño paribhuñjati . ayaṃ gāmaṇi kāmabhogī tīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho katamehi tīhiṭhā nehi pāsaṃso . dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso . attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso . saṃvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṃso . katamena ekena ṭhānena gārayho . te ca bhoge gadhito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjatīti iminā ekena ṭhānena gārayho . ayaṃ gāmaṇi kāmabhogī imehi tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho. [643] Tatra gāmaṇi yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti te ca bhoge agadhito amucchito anajjhāpanno 2- ādīnavadassāvī nissaraṇapañño paribhuñjati . Ayaṃ gāmaṇi kāmabhogī catūhi ṭhānehi pāsaṃso . katamehi catūhi ṭhānehi pāsaṃso . dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso . attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso . saṃvibhajati puññāni karotīti iminā @Footnote: 1 Ma. ajjhopanno . 2 Ma. anajjhopanno.

--------------------------------------------------------------------------------------------- page415.

Tatiyena ṭhānena pāsaṃso . te ca bhoge agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatīti iminā catutthena ṭhānena pāsaṃso . ayaṃ gāmaṇi kāmabhogī imehi catūhi ṭhānehi pāsaṃso. [644] Tayome gāmaṇi tapassino lūkhajīvino santo saṃvijjamānā lokasmiṃ . katame tayo . idha gāmaṇi ekacco tapassī lūkhajīvī saddho agārasmā anagāriyaṃ pabbajito hoti appevanāma kusalaṃ dhammaṃ adhigaccheyyaṃ appevanāma uttarimanussadhammaṃ 1- alamariyañāṇadassanavisesaṃ sacchikareyyanti . so attānaṃ ātāpeti paritāpeti kusalañca dhammaṃ nādhigacchati uttarimanussadhammaṃ 2- alamariyañāṇadassanavisesaṃ na sacchikaroti . idha pana gāmaṇi ekacco tapassī lūkhajīvī saddho agārasmā anagāriyaṃ pabbajito hoti appevanāma kusalaṃ dhammaṃ adhigaccheyyaṃ appevanāma uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikareyyanti . So attānaṃ ātāpeti paritāpeti kusalaṃ hi kho dhammaṃ adhigacchati uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ na sacchikaroti. {644.1} Idha pana gāmaṇi ekacco tapassī lūkhajīvī saddho agārasmā anagāriyaṃ pabbajito hoti appevanāma kusalaṃ dhammaṃ adhigaccheyyaṃ appevanāma uttarimanussadhammaṃ alamariya- ñāṇadassanavisesaṃ sacchikareyyanti . so attānaṃ ātāpeti @Footnote: 1 Sī. Ma. Yu. sabbavāresu uttarimanussadhammāti pāṭho dissati. @2 Ma. uttari ca manussadhammā. evamuparipi.

--------------------------------------------------------------------------------------------- page416.

Paritāpeti kusalañca dhammaṃ adhigacchati uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikaroti. [645] Tatra gāmaṇi yvāyaṃ tapassī lūkhajīvī attānaṃ ātāpeti paritāpeti kusalañca dhammaṃ nādhigacchati uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ na sacchikaroti . ayaṃ gāmaṇi tapassī lūkhajīvī tīhi ṭhānehi gārayho . katamehi tīhi ṭhānehi gārayho . Attānaṃ ātāpeti paritāpetīti iminā paṭhamena ṭhānena gārayho . Kusalañca dhammaṃ nādhigacchatīti iminā dutiyena ṭhānena gārayho . Uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ na sacchikarotīti iminā tatiyena ṭhānena gārayho . ayaṃ gāmaṇi tapassī lūkhajīvī imehi tīhi ṭhānehi gārayho. [646] Tatra gāmaṇi yvāyaṃ tapassī lūkhajīvī attānaṃ ātāpeti paritāpeti kusalañhi kho dhammaṃ adhigacchati uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ na sacchikaroti . ayaṃ gāmaṇi tapassī lūkhajīvī dvīhi ṭhānehi gārayho ekena ṭhānena pāsaṃso . katamehi dvīhi ṭhānehi gārayho . Attānaṃ ātāpeti paritāpetīti iminā paṭhamena ṭhānena gārayho . uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ na sacchikarotīti iminā dutiyena ṭhānena gārayho . katamena ekena ṭhānena pāsaṃso . kusalañhi kho dhammaṃ adhigacchatīti iminā ekena ṭhānena pāsaṃso . ayaṃ gāmaṇi tapassī lūkhajīvī

--------------------------------------------------------------------------------------------- page417.

Imehi dvīhi ṭhānehi gārayho iminā ekena ṭhānena pāsaṃso. [647] Tatra gāmaṇi yvāyaṃ tapassī lūkhajīvī attānaṃ ātāpeti paritāpeti kusalaṃ ca dhammaṃ adhigacchati uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikaroti . ayaṃ gāmaṇi tapassī lūkhajīvī ekena ṭhānena gārayho dvīhi ṭhānehi pāsaṃso . katamena ekena ṭhānena gārayho . attānaṃ ātāpeti paritāpetīti iminā ekena ṭhānena gārayho . katamehi dvīhi ṭhānehi pāsaṃso . Kusalaṃ ca dhammaṃ adhigacchatīti iminā paṭhamena ṭhānena pāsaṃso . Uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikarotīti iminā dutiyena ṭhānena pāsaṃso . ayaṃ gāmaṇi tapassī lūkhajīvī iminā ekena ṭhānena gārayho imehi dvīhi ṭhānehi pāsaṃso. [648] Tisso imā gāmaṇi sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi . katamā tisso . yaṃ ratto rāgādhikaraṇaṃ attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti rāge pahīne neva attabyābādhāyapi 1- ceteti na parabyābādhāyapi 1- ceteti na ubhayabyābādhāyapi ceteti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi . yaṃ duṭṭho dosādhikaraṇaṃ attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi @Footnote: 1 Ma. Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page418.

Ceteti dose pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi . yaṃ mūḷho mohādhikaraṇaṃ attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti mohe pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi . imā kho gāmaṇi tisso sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti . evaṃ vutte rāsiyo gāmaṇī bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Dvādasamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 406-418. https://84000.org/tipitaka/read/roman_read.php?B=18&A=8270&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=8270&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=629&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=278              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=629              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3721              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3721              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]