ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [627]   Ekaṃ   samayaṃ   bhagavā   mallesu   viharati   uruvelakappaṃ
nāma  mallānaṃ  nigamo  .  atha  kho  gandhabhako  gāmaṇī  1-  yena bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   gandhabhako   gāmaṇī   bhagavantaṃ
etadavoca   sādhu   me  bhante  bhagavā  dukkhassa  samudayañca  atthaṅgamañca
desetūti   .   ahañce   te   gāmaṇi   atītamaddhānaṃ  ārabbha  dukkhassa
samudayañca   atthaṅgamañca   deseyyaṃ   evaṃ   ahosi   atītamaddhānanti .
Tatra   te   siyā   kaṅkhā   siyā   vimati   .   ahañce  te  gāmaṇi
anāgatamaddhānaṃ      ārabbha     dukkhassa     samudayañca     atthaṅgamañca
deseyyaṃ   evaṃ   bhavissati   anāgatamaddhānanti   .  tatrāpi  te  siyā
kaṅkhā  siyā  vimati  .  api  cāhaṃ  gāmaṇi  idheva  nisinno ettheva te
nisinnassa     dukkhassa    samudayañca    atthaṅgamañca    desessāmi    taṃ
@Footnote: 1 Ma. bhadrako gāmaṇi. Yu. bhadragako gāmaṇi.

--------------------------------------------------------------------------------------------- page404.

Suṇohi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho gandhabhako gāmaṇī bhagavato paccassosi . bhagavā etadavoca taṃ kiṃ maññasi gāmaṇi atthi te uruvelakappe manussā yesaṃ te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . atthi me bhante uruvelakappe manussā yesaṃ me vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . Atthi pana te gāmaṇi uruvelakappe manussā yesaṃ te vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkha- domanassupāyāsāti . atthi me bhante uruvelakappe manussā yesaṃ me vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . ko nu kho gāmaṇi hetu ko paccayo yena te ekaccānaṃ uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā . ko vā pana gāmaṇi hetu ko paccayo yena te ekaccānaṃ uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparideva- dukkhadomanassupāyāsāti . yesaṃ me bhante uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā atthi me tesu

--------------------------------------------------------------------------------------------- page405.

Chandarāgo . yesampana me bhante uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā natthi me tesu chandarāgoti . Iminā tvaṃ gāmaṇi dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ nehi yaṃ kho kiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajji sabbantaṃ chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassa . yampi hi kiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati sabbantaṃ chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti . acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ tena bhagavatā yaṅkiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajji sabbantaṃ chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti . yaṅkiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati sabbantaṃ chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti . atthi me bhante ciravāsī nāma kumāro bahi āvasathe paṭivasati so khvāhaṃ bhante kālasseva vuṭṭhāya purisaṃ uyyojemi gaccha bhaṇe ciravāsiṃ kumāraṃ jānāhīti . yāvakīvañca bhante so puriso nāgacchati tassa me hoteva aññathattaṃ mā hevaṃ 1- ciravāsissa kumārassa kiñci ābādhayethāti 2-. [628] Taṃ kiṃ maññasi gāmaṇi ciravāsissa [3]- kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . @Footnote: 1 Ma. Yu. heva . 2 Ma. ābādhayissathāti. Yu. ābādhayessati . 3 Yu. te.

--------------------------------------------------------------------------------------------- page406.

Ciravāsissa me bhante kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṃ kiṃ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsāti . Iminā kho etaṃ gāmaṇi pariyāyena veditabbaṃ yaṅkiñci dukkhaṃ uppajjamānaṃ uppajjati sabbantaṃ chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti . taṃ kiṃ maññasi gāmaṇi yadā te ciravāsimātā adiṭṭhā ahosi assutā ahosi te ciravāsimātuyā chando vā rāgo vā pemaṃ vāti . no hetaṃ bhante. Dassanaṃ vā te gāmaṇi āgamma savanaṃ vā [1]- evaṃ te ahosi ciravāsimātuyā chando vā rāgo vā pemaṃ vāti. Evaṃ bhante. {628.1} Taṃ kiṃ maññasi gāmaṇi ciravāsimātuyā te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparideva- dukkhadomanassupāyāsāti . ciravāsimātuyā me bhante vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṃ kiṃ pana me nuppajjissanti sokaparidevadukkha- domanassupāyāsāti . iminā kho etaṃ gāmaṇi pariyāyena veditabbaṃ yaṅkiñci dukkhaṃ uppajjamānaṃ uppajjati sabbantaṃ chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti. Ekādasamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 403-406. https://84000.org/tipitaka/read/roman_read.php?B=18&A=8197&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=8197&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=627&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=277              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=627              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3715              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3715              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]