ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [623] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena      kho     pana     samayena     rājantepure     rājaparisāya
sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi   kappati   samaṇānaṃ
sakyaputtiyānaṃ   jātarūparajataṃ   sādiyanti  samaṇā  sakyaputtiyā  jātarūparajataṃ
paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti.
     [624]   Tena   kho   pana   samayena   maṇicūḷako   gāmaṇī  tassaṃ
parisāyaṃ   nisinno   hoti   .   atha   kho  maṇicūḷako  gāmaṇī  taṃ  parisaṃ
etadavoca    mā    ayyā    evaṃ   avacuttha   na   kappati   samaṇānaṃ
sakyaputtiyānaṃ    jātarūparajataṃ    na    sādiyanti    samaṇā   sakyaputtiyā
jātarūparajataṃ    na    paṭiggaṇhanti    samaṇā   sakyaputtiyā   jātarūparajataṃ
nikkhittamaṇisuvaṇṇā    samaṇā    sakyaputtiyā    apetajātarūparajatāti   .
Asakkhi kho maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ.
     [625]   Atha   kho  maṇicūḷako  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   maṇicūḷako   gāmaṇī   bhagavantaṃ   etadavoca   idha  bhante
rājantepure   rājaparisāya   sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā
udapādi    kappati    samaṇānaṃ    sakyaputtiyānaṃ   jātarūparajataṃ   sādiyanti
Samaṇā      sakyaputtiyā      jātarūparajataṃ      paṭiggaṇhanti     samaṇā
sakyaputtiyā    jātarūparajatanti   .   evaṃ   vutte   ahaṃ   bhante   taṃ
parisaṃ   etadavocaṃ   mā   ayyā   evaṃ   avacuttha  na  kappati  samaṇānaṃ
sakyaputtiyānaṃ    jātarūparajataṃ    na    sādiyanti    samaṇā   sakyaputtiyā
jātarūparajataṃ    na    paṭiggaṇhanti    samaṇā   sakyaputtiyā   jātarūparajataṃ
nikkhittamaṇisuvaṇṇā    samaṇā    sakyaputtiyā    apetajātarūparajatāti   .
Asakkhiṃ   khohaṃ   bhante   taṃ   parisaṃ   saññāpetuṃ   .   kaccāhaṃ  bhante
evaṃ   byākaramāno   vuttavādī   ceva  bhagavato  homi  na  ca  bhagavantaṃ
abhūtena   abbhācikkhāmi   dhammassa   cānudhammaṃ   byākaromi  na  ca  koci
sahadhammiko vādānupāto 1- gārayhaṃ ṭhānaṃ āgacchatīti.
     [626]   Taggha  tvaṃ  gāmaṇi  evaṃ  byākaramāno  vuttavādī  ceva
me   ahosi   na   ca   maṃ   abhūtena   abbhācikkhasi  dhammassa  cānudhammaṃ
byākarosi   na   ca   koci   sahadhammiko   vādānupāto   1-  gārayhaṃ
ṭhānaṃ   āgacchati   .   na   hi   gāmaṇi  kappati  samaṇānaṃ  sakyaputtiyānaṃ
jātarūparajataṃ    na    sādiyanti    samaṇā    sakyaputtiyā    jātarūparajataṃ
na       paṭiggaṇhanti       samaṇā      sakyaputtiyā      jātarūparajataṃ
nikkhittamaṇisuvaṇṇā     samaṇā    sakyaputtiyā    apetajātarūparajatā   .
Yassa  kho  gāmaṇi  jātarūparajataṃ  kappati  pañcapi  tassa  kāmaguṇā  kappanti
yassa   pañca   kāmaguṇā   kappanti   tassapi   jātarūparajataṃ   kappati  2-
@Footnote: 1 Ma. Yu. vādānuvādo. evamuparipi. 2 Sī. Ma. idaṃ pāṭhattayaṃ na dissati.
Ekaṃsenetaṃ   gāmaṇi   dhāreyyāsi  assamaṇadhammo  asakyaputtiyadhammoti .
Api   cāhaṃ   gāmaṇi   evaṃ  vadāmi  tiṇaṃ  tiṇatthikena  pariyesitabbaṃ  dāruṃ
dārutthikena    pariyesitabbaṃ   sakaṭaṃ   sakaṭatthikena   pariyesitabbaṃ   puriso
purisatthikena   pariyesitabbo  .  na  tvevāhaṃ  gāmaṇi  kenaci  pariyāyena
jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti. Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 401-403. https://84000.org/tipitaka/read/roman_read.php?B=18&A=8155              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=8155              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=623&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=276              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=623              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3692              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3692              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]