ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [620]   Ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ  caramāno  mahatā
bhikkhusaṅghena   saddhiṃ   yena   nāḷandā   tadavasari  .  tatra  sudaṃ  bhagavā
nāḷandāyaṃ   viharati   pāvārikambavane   .   tena   kho   pana  samayena
nāḷandā   dubbhikkhā   hoti   dvīhitikā   setaṭṭhikā   salākāvuttā .
Tena   kho   pana   samayena   nigaṇṭho   nāṭaputto  nāḷandāyaṃ  paṭivasati
mahatiyā    nigaṇṭhaparisāya    saddhiṃ    .    atha    kho   asibandhakaputto
gāmaṇī    nigaṇṭhasāvako    yena    nigaṇṭho    nāṭaputto   tenupasaṅkami
upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamattaṃ nisīdi.
     {620.1}    Ekamantaṃ    nisinnaṃ    kho   asibandhakaputtaṃ   gāmaṇiṃ
nigaṇṭho   nāṭaputto   etadavoca  ehi  tvaṃ  gāmaṇi  samaṇassa  gotamassa
vādaṃ   āropehi   evaṃ   te   kalyāṇo   kittisaddo  abbhuggacchissati
asibandhakaputtena     gāmaṇinā    samaṇassa    gotamassa    evaṃmahiddhikassa
evaṃmahānubhāvassa   vādo  āropitoti  .  kathaṃ  panāhaṃ  bhante  samaṇassa
gotamassa   evaṃmahiddhikassa  evaṃmahānubhāvassa  vādaṃ  āropemīti  1- .
Ehi   tvaṃ   gāmaṇi   yena  samaṇo  gotamo  tenupasaṅkama  upasaṅkamitvā
samaṇaṃ   gotamaṃ   evaṃ   vadehi   nanu   bhante   bhagavā  anekapariyāyena
@Footnote: 1 Ma. Yu. āropessāmīti.

--------------------------------------------------------------------------------------------- page399.

Kulānaṃ anudayaṃ vaṇṇeti anurakkhaṃ vaṇṇeti anukampaṃ vaṇṇetīti . Sace te 1- gāmaṇi samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti evaṃ gāmaṇi tathāgato anekapariyāyena kulānaṃ anudayaṃ vaṇṇeti anurakkhaṃ vaṇṇeti anukampaṃ vaṇṇetīti . tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi bhante bhagavā nāḷande dubbhikkhe dvīhitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṃ cārikañcarati ucchedāya bhagavā kulānaṃ paṭipanno anayāya bhagavā kulānaṃ paṭipanno upaghātāya bhagavā kulānaṃ paṭipannoti . imaṃ kho te gāmaṇi samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho neva sakkhati uggilituṃ neva sakkhati ogilitunti. [621] Evaṃ bhanteti kho asibandhakaputto gāmaṇī nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho asibandhakaputto gāmaṇī bhagavantaṃ etadavoca nanu bhante bhagavā anekapariyāyena kulānaṃ anudayaṃ vaṇṇeti anurakkhaṃ vaṇṇeti anukampaṃ vaṇṇetīti . evaṃ gāmaṇi tathāgato anekapariyāyena kulānaṃ anudayaṃ vaṇṇeti anurakkhaṃ vaṇṇeti anukampaṃ vaṇṇetīti . Atha kiñcarahi bhante bhagavā nāḷande dubbhikkhe dvīhitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṃ @Footnote: 1 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page400.

Cārikaṃ carati ucchedāya bhagavā kulānaṃ paṭipanno anayāya bhagavā kulānaṃ paṭipanno upaghātāya bhagavā kulānaṃ paṭipannoti. [622] Ito so gāmaṇi ekanavuto kappo yamahaṃ anussarāmi nābhijānāmi kiñci kulaṃ pakkabhikkhādānena upahatapubbaṃ . atha kho yāni tāni kulāni addhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni sabbāni tāni dānasambhūtāni ceva saccasambhūtāni ca saññamasambhūtāni ca 1-. Aṭṭha gāmaṇi hetū aṭṭha paccayā kulānaṃ upaghātāya rājato vā kulāni upaghātaṃ gacchanti corato vā kulāni upaghātaṃ gacchanti aggito vā kulāni upaghātaṃ gacchanti udakato vā kulāni upaghātaṃ gacchanti nihitaṃ vā ṭhānā 2- vigacchati 3- duppayuttā vā kammantā vipajjanti 4- kule vā kulaṅgāroti upapajjati yo te bhoge vikirati vidhamati viddhaṃseti aniccatāyeva aṭṭhamīti. {622.1} Ime kho gāmaṇi aṭṭha hetū aṭṭha paccayā kulānaṃ upaghātāya . imesu kho gāmaṇi aṭṭhasu hetūsu aṭṭhasu paccayesu saṃvijjamānesu yo maṃ evaṃ vadeyya ucchedāya bhagavā kulānaṃ paṭipanno anayāya bhagavā kulānaṃ paṭipanno upaghātāya bhagavā kulānaṃ paṭipannoti . taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ nirayeti . @Footnote: 1 Ma. sāmaññasaṃbhūtāni ca . 2 Sī. Yu. ayaṃ pāṭho natthi . 3 Sī. Yu. nādhigacchanti. @4 Yu. kammantaṃ jahanti.

--------------------------------------------------------------------------------------------- page401.

Evaṃ vutte asibandhakaputto gāmaṇī bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 398-401. https://84000.org/tipitaka/read/roman_read.php?B=18&A=8093&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=8093&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=620&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=275              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=620              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3672              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3672              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]