ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [608]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha    kho    asibandhakaputto    gāmaṇī   nigaṇṭhasāvako   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     .pe.    ekamantaṃ    nisinnaṃ    kho
asibandhakaputtaṃ   gāmaṇiṃ  bhagavā  etadavoca  kathaṃ  nu  kho  gāmaṇi  nigaṇṭho
Nāṭaputto   sāvakānaṃ   dhammaṃ  desetīti  .  evaṃ  kho  bhante  nigaṇṭho
nāṭaputto   sāvakānaṃ   dhammaṃ   deseti  yokoci  pāṇaṃ  atimāpeti  1-
sabbo    so    āpāyiko    nerayiko    yokoci   adinnaṃ   ādiyati
sabbo    so   āpāyiko   nerayiko   yokoci   kāmesu   micchācarati
sabbo   so   āpāyiko   nerayiko   yokoci   musā   bhaṇati   sabbo
so   āpāyiko   nerayiko   yaṃ   bahulaṃ  yaṃ  bahulaṃ  viharati  tena  tena
niyyatīti   .   evaṃ   kho  bhante  nigaṇṭho  nāṭaputto  sāvakānaṃ  dhammaṃ
desetīti.
     [609]   Yaṃ   bahulaṃ   yaṃ   bahulaṃ  ca  gāmaṇi  viharati  tena  tena
niyyatīti   .   evaṃ   sante   na  koci  āpāyiko  nerayiko  bhavissati
yathā   nigaṇṭhassa   nāṭaputtassa   vacanaṃ   .   taṃ   kiṃ   maññasi   gāmaṇi
yo   so   puriso  pāṇātipātī  rattiyā  vā  divasassa  vā  samayāsamayaṃ
upādāya   katamo   bahutaro  samayo  yaṃ  2-  so  pāṇaṃ  atimāpeti  yaṃ
vā  so  pāṇaṃ  nātimāpetīti  .  yo  so  bhante  puriso  pāṇātipātī
rattiyā   vā   divasassa   vā   samayāsamayaṃ   upādāya   appataro  so
samayo   yaṃ   so   pāṇaṃ   atimāpeti   .   atha  kho  sveva  bahutaro
samayo   yaṃ   so   pāṇaṃ   nātimāpetīti   .   yaṃ  bahulaṃ  yaṃ  bahulaṃ  ca
gāmaṇi   viharati   tena   tena   niyyatīti   .   evaṃ  sante  na  koci
āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nāṭaputtassa vacanaṃ.
     [610]   Taṃ   kiṃ   maññasi  gāmaṇi  yo  so  puriso  adinnādāyī
@Footnote: 1 Ma. atipāteti. evamuparipi .  2 Ma. Yu. yaṃ vā. evamuparipi.
Rattiyā   vā   divasassa   vā   samayāsamayaṃ   upādāya  katamo  bahutaro
samayo   yaṃ   so   adinnaṃ  ādiyati  yaṃ  vā  so  adinnaṃ  nādiyatīti .
Yo   so   bhante   puriso   adinnādāyī   rattiyā  vā  divasassa  vā
samayāsamayaṃ    upādāya    appataro   so   samayo   yaṃ   so   adinnaṃ
ādiyati   .   atha   kho   sveva   bahutaro   samayo   yaṃ  so  adinnaṃ
nādiyatīti   .   yaṃ   bahulaṃ   yaṃ   bahulaṃ  ca  gāmaṇi  viharati  tena  tena
niyyatīti   .   evaṃ   sante   na  koci  āpāyiko  nerayiko  bhavissati
yathā nigaṇṭhassa nāṭaputtassa vacanaṃ.
     [611]  Taṃ  kiṃ  maññasi  gāmaṇi  yo  so puriso kāmesu micchācārī
rattiyā   vā   divasassa   vā   samayāsamayaṃ   upadāya   katamo  bahutaro
samayo   yaṃ   so   kāmesu   micchācarati  yaṃ  vā  so  kāmesu  micchā
na   caratīti   .  yo  so  bhante  puriso  kāmesu  micchācārī  rattiyā
vā   divasassa   vā   samayāsamayaṃ   upādāya  appataro  so  samayo  yaṃ
so   kāmesu   micchācarati   .   atha  kho  sveva  bahutaro  samayo  yaṃ
so   kāmesu   micchā   na  caratīti  .  yaṃ  bahulaṃ  yaṃ  bahulaṃ  ca  gāmaṇi
viharati   tena   tena   niyyatīti  .  evaṃ  sante  na  koci  āpāyiko
nerayiko bhavissati yathā nigaṇṭhassa nāṭaputtassa vacanaṃ.
     [612]  Taṃ  kiṃ  maññasi  gāmaṇi  yo  so  puriso musāvādī rattiyā
vā   divasassa   vā   samayāsamayaṃ   upādāya   katamo   bahutaro  samayo
yaṃ   so   musā   bhaṇati   yaṃ  vā  so  musā  na  bhaṇatīti  .  yo  so
Bhante   puriso   musāvādī   rattiyā   vā   divasassa   vā  samayāsamayaṃ
upādāya   appataro   so   samayo  yaṃ  so  musā  bhaṇati  .  atha  kho
sveva   bahutaro   samayo   yaṃ  so  musā  na  bhaṇatīti  .  yaṃ  bahulaṃ  yaṃ
bahulaṃ  ca  gāmaṇi  viharati  tena  tena  niyyatīti  .  evaṃ  sante na koci
āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nāṭaputtassa vacanaṃ.
     [613]  Idha  gāmaṇi  ekacco  satthā  evaṃvādī  hoti  evaṃdiṭṭhi
yo   koci   pāṇamatimāpeti   sabbo   so   āpāyiko  nerayiko  yo
koci   adinnaṃ   ādiyati   sabbo  so  āpāyiko  nerayiko  yo  koci
kāmesu   micchācarati   sabbo   so   āpāyiko   nerayiko  yo  koci
musā bhaṇati sabbo so āpāyiko nerayikoti.
     [614]   Tasmiṃ   kho   pana  gāmaṇi  satthari  sāvako  abhippasanno
hoti   tassa   evaṃ   hoti   mayhaṃ   kho   satthā  evaṃvādī  evaṃdiṭṭhi
yo   koci   pāṇamatimāpeti   sabbo   so   āpāyiko  nerayikoti .
Atthi   kho   pana   mayā   pāṇo  atimāpito  1-  ahaṃpamhi  āpāyiko
nerayikoti   diṭṭhiṃ   paṭilabhati   taṃ   gāmaṇi   vācaṃ   appahāya  taṃ  cittaṃ
appahāya    taṃ    diṭṭhiṃ   appaṭinissajjitvā   yathābhataṃ   2-   nikkhitto
evaṃ  niraye  .  mayhaṃ  kho  satthā  evaṃvādī  evaṃdiṭṭhi yo koci adinnaṃ
ādiyati   sabbo   so   āpāyiko   nerayikoti   .   atthi  kho  pana
mayā    adinnaṃ    ādinnaṃ    ahaṃpamhi   āpāyiko   nerayikoti   diṭṭhiṃ
paṭilabhati    taṃ   gāmaṇi   vācaṃ   appahāya   taṃ   cittaṃ   appahāya   taṃ
@Footnote: 1 Ma. atipāpito. 2 Yu. yathāhataṃ.
Diṭṭhiṃ   appaṭinissajjitvā   yathābhataṃ   nikkhitto   evaṃ  niraye  .  mayhaṃ
kho   satthā   evaṃvādī   evaṃdiṭṭhi   yo   koci   kāmesu  micchācarati
sabbo   so  āpāyiko  nerayikoti  .  atthi  kho  pana  mayā  kāmesu
micchācārā    ciṇṇā   ahaṃpamhi   1-   āpāyiko   nerayikoti   diṭṭhiṃ
paṭilabhati   taṃ   gāmaṇi   vācaṃ   appahāya  taṃ  cittaṃ  appahāya  taṃ  diṭṭhiṃ
appaṭinissajjitvā   yathābhataṃ   nikkhitto   evaṃ   niraye   .  mayhaṃ  kho
satthā   evaṃvādī   evaṃdiṭṭhi   yo   koci   musā   bhaṇati  sabbo  so
āpāyiko   nerayikoti  .  atthi  kho  pana  mayā  musā  bhaṇitaṃ  ahaṃpamhi
āpāyiko   nerayikoti   diṭṭhiṃ   paṭilabhati   taṃ   gāmaṇi  vācaṃ  appahāya
taṃ   cittaṃ   appahāya   taṃ   diṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto
evaṃ niraye.
     [615]   Idha   pana   gāmaṇi   tathāgato  loke  uppajjati  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi    satthā    devamanussānaṃ    buddho   bhagavā   .   so
anekapariyāyena   pāṇātipātaṃ   garahati  vigarahati  pāṇātipātā  viramathāti
cāha   2-  adinnādānaṃ  garahati  vigarahati  adinnādānā  viramathāti  cāha
kāmesu   micchācāraṃ   garahati   vigarahati  kāmesu  micchācārā  viramathāti
cāha   musāvādaṃ   garahati   vigarahati   musāvādā   viramathāti   cāha .
Tasmiṃ   kho   pana   gāmaṇi   satthari   sāvako   abhippasanno   hoti .
So   iti   paṭisañcikkhati   bhagavā   kho   anekapariyāyena   pāṇātipātaṃ
@Footnote: 1 Ma. micchā ciṇṇaṃ ahampamhi. Yu. micchā ciṇṇamāhampamhi .  2 Yu. āha.
Garahati   vigarahati   pāṇātipātā   viramathāti   cāha  .  atthi  kho  pana
mayā   pāṇo   atimāpito   yāvatako   vā   tāvatako  vā  yo  kho
pana   mayā   pāṇo   atimāpito   yāvatako   vā   tāvatako  vā  taṃ
na   suṭṭhu   taṃ   na   sādhu  ahañceva  kho  pana  tappaccayā  vippaṭisārī
assaṃ   na  me  taṃ  pāpakammaṃ  akataṃ  bhavissatīti  .  so  iti  paṭisaṅkhāya
tañceva    pāṇātipātaṃ    pajahati   āyatiñca   pāṇātipātā   paṭivirato
hoti    evametassa   pāpassa   kammassa   pahānaṃ   hoti   evametassa
pāpassa kammassa samatikkamo hoti.
     [616]    Bhagavā   kho   anekapariyāyena   adinnādānaṃ   garahati
vigarahati   adinnādānā   viramathāti   cāha   .   atthi  kho  pana  mayā
adinnaṃ   ādinnaṃ   yāvatakaṃ   vā   tāvatakaṃ   vā   yaṃ  kho  pana  mayā
adinnaṃ   ādinnaṃ   yāvatakaṃ   vā   tāvatakaṃ   vā  taṃ  na  suṭṭhu  taṃ  na
sādhu   ahañceva   kho   pana   tappaccayā   vippaṭisārī   assaṃ  na  me
taṃ   pāpakammaṃ   akataṃ   bhavissatīti   .   so   iti  paṭisaṅkhāya  tañceva
adinnādānaṃ      pajahati      āyatiñca     adinnādānā     paṭivirato
hoti    evametassa   pāpassa   kammassa   pahānaṃ   hoti   evametassa
pāpassa kammassa samatikkamo hoti.
     [617]  Bhagavā  kho  anekapariyāyena  kāmesu  micchācāraṃ  garahati
vigarahati   kāmesu   micchācārā   viramathāti   cāha  .  atthi  kho  pana
mayā   kāmesu   micchā   ciṇṇaṃ   yāvatakaṃ   vā  tāvatakaṃ  vā  yaṃ  kho
Pana   mayā   kāmesu   micchā   ciṇṇaṃ   yāvatakaṃ  vā  tāvatakaṃ  vā  taṃ
na   suṭṭhu   taṃ   na   sādhu  ahañceva  kho  pana  tappaccayā  vippaṭisārī
assaṃ   na  me  taṃ  pāpakammaṃ  akataṃ  bhavissatīti  .  so  iti  paṭisaṅkhāya
tañceva   kāmesu   micchācāraṃ   pajahati  āyatiñca  kāmesu  micchācārā
paṭivirato   hoti   .   evametassa   pāpassa   kammassa   pahānaṃ  hoti
evametassa pāpassa kammassa samatikkamo hoti.
     [618]   Bhagavā   kho   pana   anekapariyāyena  musāvādaṃ  garahati
vigarahati   musāvādā   viramathāti  cāha  .  atthi  kho  pana  mayā  musā
bhaṇitaṃ   yāvatakaṃ   vā   tāvatakaṃ   vā  yaṃ  kho  pana  mayā  musā  bhaṇitaṃ
yāvatakaṃ  vā  tāvatakaṃ  vā  taṃ  na  suṭṭhu  taṃ  na  sādhu ahañceva kho pana
tappaccayā  vippaṭisārī  assaṃ  na  me  taṃ  pāpakammaṃ  akataṃ  bhavissatīti .
So   iti   paṭisaṅkhāya  tañceva  musāvādaṃ  pajahati  āyatiñca  musāvādā
paṭivirato   hoti   .   evametassa   pāpassa   kammassa   pahānaṃ  hoti
evametassa pāpassa kammassa samatikkamo hoti.
     [619]   So  pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  hoti
adinnādānaṃ    pahāya    adinnādānā    paṭivirato    hoti    kāmesu
micchācāraṃ   pahāya   kāmesu   micchācārā   paṭivirato  hoti  musāvādaṃ
pahāya   musāvādā   paṭivirato   hoti   pisuṇaṃ   vācaṃ   pahāya  pisuṇāya
vācāya  paṭivirato  hoti  pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya paṭivirato
hoti   samphappalāpaṃ   pahāya   samphappalāpā   paṭivirato   hoti   abhijjhaṃ
Pahāya    anabhijjhālu   hoti   byāpādapadosaṃ   pahāya   abyāpannacitto
hoti micchādiṭṭhiṃ pahāya sammādiṭṭhiko hoti.
     {619.1}   Sakho   so   gāmaṇi  ariyasāvako  evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno   paṭissato   mettāsahagatena
cetasā   ekaṃ   disaṃ  pharitvā  viharati  tathā  dutiyaṃ  .  tathā  tatiyaṃ .
Tathā    catutthaṃ    .    iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena     averena     abyāpajjhena    pharitvā    viharati   .
Seyyathāpi    gāmaṇi    balavā    saṅkhadhamo   appakasireneva   catuddisā
viññāpeyya   .   evameva   kho   gāmaṇi   evaṃ  bhāvitāya  mettāya
cetovimuttiyā    evaṃ    bahulīkatāya   yaṃ   pamāṇakataṃ   kammaṃ   na   taṃ
tatrāvasissati na taṃ tatrāvatiṭṭhati.
     {619.2}   Sakho   so   gāmaṇi  ariyasāvako  evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno    paṭissato   karuṇāsahagatena
cetasā   .   muditāsahagatena   cetasā   .  upekkhāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  .  tathā tatiyaṃ. Tathā catutthaṃ.
Iti    uddhamadho    tiriyaṃ    sabbadhi    sabbattatāya   sabbāvantaṃ   lokaṃ
upekkhāsahagatena   cetasā   vipulena  mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā  viharati  .  seyyathāpi  gāmaṇi  balavā  saṅkhadhamo
appakasireneva   catuddisā  viññāpeyya  .  evameva  kho  gāmaṇi  evaṃ
bhāvitāya   upekkhāya   cetovimuttiyā   evaṃ  bahulīkatāya  yaṃ  pamāṇakataṃ
Kammaṃ   na   taṃ   tatrāvasissati  na  taṃ  tatrāvatiṭṭhatīti  .  evaṃ  vutte
asibandhakaputto     gāmaṇī     nigaṇṭhasāvako     bhagavantaṃ     etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   upāsakaṃ   maṃ   bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 390-398. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7941              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7941              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=608&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=274              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=608              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3646              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3646              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]