ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [589] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha   kho   tālaputto   4-   naṭagāmaṇī   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   tālaputto   naṭagāmaṇī   bhagavantaṃ  etadavoca  sutaṃ  metaṃ
bhante   pubbakānaṃ   ācariyapācariyānaṃ   naṭānaṃ   bhāsamānānaṃ   yo  so
naṭo   raṅgamajjhe   samajjamajjhe   saccālikena   janaṃ   hāseti   rameti
@Footnote: 1 Yu. itisaddo natthi .  2 Ma. evamevaṃ. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Sī. Yu. talapuṭo. Ma. tālapuṭo. evamuparipi.
So    kāyassa   bhedā   paraṃ   maraṇā   pahāsānaṃ   devānaṃ   sahabyataṃ
upapajjatīti   .   idha   bhagavā   kimāhāti   .   alaṃ  gāmaṇi  tiṭṭhatetaṃ
mā maṃ etaṃ pucchīti.
     [590]   Dutiyampi  kho  tālaputto  naṭagāmaṇī  bhagavantaṃ  etadavoca
sutammetaṃ   bhante   pubbakānaṃ   ācariyapācariyānaṃ   naṭānaṃ   bhāsamānānaṃ
yo   so   naṭo   raṅgamajjhe   samajjamajjhe  saccālikena  janaṃ  hāseti
rameti   so   kāyassa  bhedā  paraṃ  maraṇā  pahāsānaṃ  devānaṃ  sahabyataṃ
upapajjatīti   .   idha   bhagavā   kimāhāti   .   alaṃ  gāmaṇi  tiṭṭhatetaṃ
mā   maṃ  etaṃ  pucchīti  .  tatiyampi  kho  tālaputto  naṭagāmaṇī  bhagavantaṃ
etadavoca    sutammetaṃ   bhante   pubbakānaṃ   ācariyapācariyānaṃ   naṭānaṃ
bhāsamānānaṃ   yo   so   naṭo   raṅgamajjhe   samajjamajjhe  saccālikena
janaṃ   hāseti   rameti   so   kāyassa   bhedā  paraṃ  maraṇā  pahāsānaṃ
devānaṃ sahabyataṃ upapajjatīti. Idha bhagavā kimāhāti.
     [591]  Addhā  kho  tyāhaṃ gāmaṇi nālatthaṃ 1- alaṃ gāmaṇi tiṭṭhatetaṃ
mā  maṃ  etaṃ  pucchīti  .  apica  tyāhaṃ byākarissāmi. Pubbe kho gāmaṇi
sattā   avītarāgā   rāgabandhanabandhā   2-   tesaṃ   naṭo   raṅgamajjhe
samajjamajjhe  ye  dhammā  rajaniyā  te  upasaṃharati  bhiyyo sarāgāya 3-.
Pubbe     kho     gāmaṇi     sattā    avītadosā    dosabandhanabandhā
tesaṃ    naṭo    raṅgamajjhe    samajjamajjhe    ye   dhammā   dosaniyā
@Footnote: 1 Ma. na labhāmi. 2 Ma. Yu. ... baddhā. evamuparipi. 3 Ma. bhiyyoso
@mattāya. Yu. bhiyyoso mattāya sarāgāya. evamuparipi.
Te   upasaṃharati   bhiyyo   sadosāya   .   pubbe   kho  gāmaṇi  sattā
avītamohā    mohabandhanabandhā   tesaṃ   naṭo   raṅgamajjhe   samajjamajjhe
ye   dhammā   mohaniyā   te   upasaṃharati   bhiyyo   samohāya  .  so
attanā   matto   pamatto   pamāde  ṭhatvā  1-  kāyassa  bhedā  paraṃ
maraṇā   pahāso   nāma   nirayo   tattha   upapajjati   .   sace   kho
panassa   evaṃ   diṭṭhi   hoti   yo  so  naṭo  raṅgamajjhe  samajjamajjhe
saccālikena   janaṃ   hāseti   rameti  so  kāyassa  bhedā  paraṃ  maraṇā
pahāsānaṃ   devānaṃ   sahabyataṃ   upapajjatīti   .   sāssa  ca  2-  hoti
micchādiṭṭhi    micchādiṭṭhikassa    kho    panāhaṃ    gāmaṇi   purisapuggalassa
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti.
     [592]   Evaṃ   vutte   tālaputto   naṭagāmaṇī   parodi  assūni
pavattesi   .   etaṃ   kho   tyāhaṃ   gāmaṇi   nālatthaṃ   alaṃ   gāmaṇi
tiṭṭhatetaṃ   mā   maṃ   etaṃ   pucchīti   .  nāhaṃ  bhante  etaṃ  rodāmi
yaṃ  maṃ  bhagavā  evamāha  .  api  cāhaṃ bhante pubbakehi ācariyapācariyehi
naṭehi    dīgharattaṃ    nikato    vañcito    paluddho   yo   so   naṭo
raṅgamajjhe    samajjamajjhe   saccālikena   janaṃ   hāseti   rameti   so
kāyassa    bhedā    paraṃ    maraṇā    pahāsānaṃ    devānaṃ    sahabyataṃ
upapajjatīti    .    abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi
bhante   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
@Footnote: 1 Ma. Yu. pare madetvā pamādetvā. 2 Ma. Yu. casaddo natthi.
Vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
cakkhumanto    rūpāni   dakkhantīti   1-   .   evameva   2-   bhagavatā
anekapariyāyena    dhammo   pakāsito   .   esāhaṃ   bhante   bhagavantaṃ
saraṇaṃ     gacchāmi     dhammañca     bhikkhusaṅghañca    labheyyāhaṃ    bhante
bhagavato    santike    pabbajjaṃ    labheyyaṃ    upasampadanti   .   alattha
kho    tālaputto    naṭagāmaṇī    bhagavato   santike   pabbajjaṃ   alattha
upasampadaṃ    .   acirūpasampanno   ca   panāyasmā   tālaputto   eko
vūpakaṭṭho     appamatto    ātāpī    pahitatto    viharanto    .pe.
Aññataro ca panāyasmā tālaputto arahataṃ ahosīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 377-380. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7665              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7665              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=589&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=268              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=589              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3588              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3588              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]