ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page376.

Gāmaṇisaṃyuttaṃ [586] Atha kho caṇḍo gāmaṇī 1- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho caṇḍo gāmaṇī bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco caṇḍo 2- caṇḍotve saṅkhaṃ gacchati ko pana bhante hetu ko paccayo yena midhekacco sorato 3- soratotveva saṅkhaṃ gacchatīti . idha 4- gāmaṇi ekaccassa rāgo appahīno hoti rāgassa appahīnattā pare kopenti parehi kopiyamāno kopaṃ pātukaroti so caṇḍotveva saṅkhaṃ gacchati . doso appahīno hoti dosassa appahīnattā pare kopenti parehi kopiyamāno kopaṃ pātukaroti so caṇḍotveva saṅkhaṃ gacchati . moho appahīno hoti mohassa appahīnattā pare kopenti parehi kopiyamāno kopaṃ pātukaroti so caṇḍotveva saṅkhaṃ gacchati . ayaṃ kho gāmaṇi hetu ayaṃ paccayo yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati. [587] Idha pana gāmaṇi ekaccassa rāgo pahīno hoti rāgassa pahīnattā pare na kopenti parehi kopiyamāno kopaṃ na pātukaroti so soratotveva saṅkhaṃ gacchati . doso pahīno hoti dosassa pahīnattā pare na kopenti parehi kopiyamāno @Footnote: 1 Ma. Yu. gāmaṇi. 2-3 Yu. na āmeṇḍitaṃ . 4 Yu. idha kho.

--------------------------------------------------------------------------------------------- page377.

Kopaṃ na pātukaroti so soratotveva saṅkhaṃ gacchati . moho pahīno hoti mohassa pahīnattā pare na kopenti parehi kopiyamāno kopaṃ na pātukaroti so soratotveva saṅkhaṃ gacchati ayaṃ kho gāmaṇi hetu ayaṃ paccayo yena midhekacco sorato soratotveva saṅkhaṃ gacchatīti. [588] Evaṃ vutte caṇḍo gāmaṇī bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- . evameva 2- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante 3- bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 376-377. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7632&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7632&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=586&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=267              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=586              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3582              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]