ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [583]  Tena  kho  pana  samayena  citto  gahapati  ābādhiko hoti
dukkhito  bāḷhagilāno  .  atha  kho  sambahulā  ārāmadevatā vanadevatā
rukkhadevatā     osadhītiṇavanappatīsu     adhivatthā     devatā    saṅgamma
samāgamma   cittaṃ   gahapatiṃ   etadavocuṃ   paṇidhehi  gahapati  anāgatamaddhānaṃ
rājā   assaṃ   cakkavattīti   .   evaṃ   vutte  citto  gahapati  [2]-
ārāmadevatā      vanadevatā      rukkhadevatā      osadhītiṇavanappatīsu
adhivatthā   devatā   etadavoca   tampi   aniccaṃ   tampi   adhuvaṃ   tampi
pahāya gamanīyanti.
@Footnote: 1 Ma. alattha kho. 2 Ma. Yu. tā.
     [584]    Evaṃ    vutte    cittassa    gahapatino   mittāmaccā
ñātisālohitā   cittaṃ   gahapatiṃ   etadavocuṃ   satiṃ  ayyaputta  upaṭṭhapehi
mā  vippalapasīti  1-  .   kintāhaṃ  2-  vadāmi  yaṃ maṃ tumhe evaṃ vadetha
satiṃ  ayyaputta  upaṭṭhapehi   mā  vippalapasīti  .  evaṃ  kho tvaṃ ayyaputta
vadesi   tampi   aniccaṃ  tampi   adhuvaṃ  tampi  pahāya  gamanīyanti  .  tathā
hi   pana  maṃ  ārāmadevatā   vanadevatā  rukkhadevatā  osadhītiṇavanappatīsu
adhivatthā    devatā    evamāhaṃsu    paṇidhehi   gahapati   anāgatamaddhānaṃ
rājā   assaṃ  cakkavattīti  .  tāhaṃ  evaṃ  vadāmi  tampi  aniccaṃ  .pe.
Tampi pahāya  gamanīyanti.
     {584.1}   Kimpana   tā   ayyaputta   ārāmadevatā  vanadevatā
rukkhadevatā     osadhītiṇavanappatīsu     adhivatthā     devatā    atthavasaṃ
sampassamānā     evamāhaṃsu     paṇidhehi     gahapati     anāgatamaddhānaṃ
rājā   assaṃ   cakkavattīti  .  tāsaṃ  kho  ārāmadevatānaṃ  vanadevatānaṃ
rukkhadevatānaṃ     osadhītiṇavanappatīsu     adhivatthānaṃ    devatānaṃ    evaṃ
hoti    ayaṃ    kho    citto   gahapati   sīlavā   kalyāṇadhammo   sace
paṇidahissati     anāgatamaddhānaṃ     rājā     assaṃ    cakkavattīti   .
Tassa   kho   ayaṃ   3-   ijjhissati   sīlavato   cetopaṇidhi  sīlassa  4-
visuddhattā     dhammiko    dhammikaṃ    balaṃ    anuppadassatīti    5-   .
Imā     kho     tā     ārāmadevatā    vanadevatā    rukkhadevatā
osadhītiṇavanappatīsu     adhivatthā     devatā    atthavasaṃ    sampassamānā
evamāhaṃsu       paṇidhehi      gahapati      anāgatamaddhānaṃ      rājā
@Footnote: 1 Ma. Yu. vippalapīti. 2 Yu. kintyāhaṃ. 3 Yu. tassa kho ayanti ime pāṭhā
@natthi. 4 Ma. Yu. ayaṃ pāṭho natthi .  5 Ma. phalaṃ anupassatīti. Yu. phalaṃ
@anusarissatīti.
Assaṃ   cakkavattīti   .   tāhaṃ  evaṃ  vadāmi  tampi  aniccaṃ  tampi  adhuvaṃ
tampi     pahāya     gamanīyanti    .    tenahi    ayyaputta    amhepi
ovadāhīti 1-.
     [585]  Tasmā  hi  vo  evaṃ  sikkhitabbaṃ  buddhe aveccappasādena
samannāgatā    bhavissāma   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ   buddho   bhagavāti   .  dhamme  aveccappasādena
samannāgatā    bhavissāma    svākkhāto   bhagavatā   dhammo   sandiṭṭhiko
akāliko   ehipassiko   opanayiko   paccattaṃ   veditabbo  viññūhīti .
Saṅghe     aveccappasādena     samannāgatā    bhavissāma    supaṭipanno
bhagavato      sāvakasaṅgho     ujupaṭipanno     bhagavato     sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
sāvakasaṅgho     yadidaṃ    cattāri    purisayugāni    aṭṭha    purisapuggalā
esa   bhagavato   sāvakasaṅgho   āhuneyyo   pāhuneyyo   dakkhiṇeyyo
añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ    lokassāti    .   yaṃ   kho
pana     2-    kiñci    kule    deyyadhammaṃ    sabbantaṃ    appaṭivibhattaṃ
bhavissati     sīlavantehi    kalyāṇadhammehīti    .    evaṃ    hi    vo
sikkhitabbanti     .     atha    kho    citto    gahapati    mittāmacce
ñātisālohite   buddhe   ca   dhamme  ca  saṅghe  ca  [3]-  cāge  ca
samādapetvā kālamakāsīti.
                Cittagahapatipucchā samattā 4-.
@Footnote: 1 Yu. ovadehīti .  2 Yu. kho panāti saddo natthi .  3 Yu. pasādetvā.
@4 Ma. Yu. cittasaṃyuttaṃ samattaṃ.
                        Tassuddānaṃ
       saññojanā 1- dve isidattā   mahako kāmabhū pica
       godatto ca nigaṇṭho ca              acelena gilānanti 2-.
                      -----------
@Footnote: 1 Ma. saṃyojanaṃ .  2 Ma. gilānadassananti.



             The Pali Tipitaka in Roman Character Volume 18 page 372-375. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7571              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7571              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=583&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=266              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=583              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3567              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3567              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]