ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [577]  Tena  kho  pana  samayena  nigaṇṭho  nāṭaputto macchikāsaṇḍaṃ
anuppatto    hoti    mahatiyā    nigaṇṭhaparisāya    saddhiṃ   .   assosi
kho    citto    gahapati    nigaṇṭho    kira    nāṭaputto    macchikasaṇḍaṃ
anuppatto   mahatiyā   nigaṇṭhaparisāya   saddhinti   .   atha   kho  citto
gahapati    sambahulehi   upāsakehi   saddhiṃ   yena   nigaṇṭho   nāṭaputto
tenupasaṅkami    upasaṅkamitvā   nigaṇṭhena   nāṭaputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinnaṃ   kho   cittaṃ   gahapatiṃ   nigaṇṭho  nāṭaputto  etadavoca  saddahasi
tvaṃ   gahapati   samaṇassa   gotamassa   atthi   avitakko  avicāro  samādhi
atthi   vitakkavicārānaṃ  nirodhoti  .  na  khvāhaṃ  ettha  bhante  bhagavato
saddhāya  gacchāmi  atthi  avitakko  avicāro  samādhi  atthi vitakkavicārānaṃ
nirodhoti.
     [578]  Evaṃ  vutte  nigaṇṭho nāṭaputtaṃ sakaṃ parisaṃ apaloketvā 1-
etadavoca    idaṃ   bhavanto   passantu   yāva   ujuko   cāyaṃ   citto
gahapati   yāva   asaṭho   cāyaṃ   citto   gahapati  yāva  amāyāvī  cāyaṃ
citto   gahapati   vātaṃ  vāso  2-  jālena  bādhetabbaṃ  maññeyya  yo
@Footnote: 1 Ma. Yu. ulloketvā .  2 Ma. Yu. vā so.
Vitakkavicāre   nirodhetabbaṃ   maññeyya  sakamuṭṭhinā  vāso  1-  gaṅgāya
sotaṃ    āvāretabbaṃ    maññeyya    yo   vitakkavicāre   nirodhetabbaṃ
maññeyyāti   .    taṃ   kiṃ   maññasi   bhante   katamaṃ  nu  kho  paṇītataraṃ
ñāṇaṃ   vā   saddhā   vāti   .   saddhāya   kho   gahapati  ñāṇaṃ  yeva
paṇītataranti   .   ahaṃ   kho   bhante   yāvadeva   ākaṅkhāmi  vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamajjhānaṃ   upasampajja   viharāmi   .   ahaṃ   kho   bhante   yāvadeva
ākaṅkhāmi   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyajjhānaṃ   upasampajja
viharāmi  .  ahaṃ  kho  bhante  yāvadeva  ākaṅkhāmi  pītiyā  ca  virāgā
.pe.    tatiyajjhānaṃ    upasampajja   viharāmi   .   ahaṃ   kho   bhante
yāvadeva    ākaṅkhāmi    sukhassa   ca   pahānā   .pe.   catutthajjhānaṃ
upasampajja   viharāmi   .   na   so   khvāhaṃ   bhante  evaṃ  jānanto
evaṃ    passanto   kāyassa   2-   samaṇassa   vā   brāhmaṇassa   vā
saddhāya    gamissāmi    atthi    avitakko    avicāro   samādhi   atthi
vitakkavicārānaṃ nirodhoti.
     [579]  Evaṃ  vutte  nigaṇṭho  nāṭaputto  sakaṃ parisaṃ apaloketvā
etadavoca   idaṃ   bhavanto   passantu   yāva   anujjuko   cāyaṃ  citto
gahapati   yāva   saṭho   3-  cāyaṃ  citto  gahapati  yāva  māyāvī  cāyaṃ
citto   gahapatīti  .  idāneva  ca  pana  4-  mayaṃ  bhante  bhāsitaṃ  evaṃ
@Footnote: 1 Ma. Yu. vā so .  2 Ma. kassa aññassa. Yu. kassaññassa .  3 Yu. saṭco.
@4 Ma. idāneva kho te. Yu. idāneva kho te pana.
Ājānāma    idaṃ   bhavanto   passantu   yāva   ujuko   cāyaṃ   citto
gahapati   yāva   asaṭho   cāyaṃ   citto   gahapati  yāva  amāyāvī  cāyaṃ
citto gahapatīti.
     {579.1}   Idāneva   ca   pana   mayaṃ   bhante   bhāsitaṃ   evaṃ
ājānāma   idaṃ   bhavanto   passantu   yāva   anujjuko   cāyaṃ  citto
gahapati   yāva   saṭho   cāyaṃ   citto   gahapati   yāva   māyāvī  cāyaṃ
citto   gahapatīti   .   sace   te   bhante   purimaṃ  saccaṃ  pacchimaṃ  te
micchā  .  sace  pana  te  bhante  pacchimaṃ  saccaṃ  purimaṃ te micchā 1-.
Ime   kho   pana   bhante   dasa   sahadhammikā   pañhā   āgacchanti .
Yadā   nesaṃ   atthaṃ   ājāneyyāsi   .  atha  maṃ  paṭihareyyāsi  saddhiṃ
nigaṇṭhaparisāya   .   eko  pañho  eko  uddeso  ekaṃ  veyyākaraṇaṃ
dve   pañhā   dve   uddesā   dve   veyyākaraṇāni  tayo  pañhā
tayo   uddesā   tīṇi   veyyākaraṇāni   cattāro   pañhā   cattāro
uddesā   cattāri   veyyākaraṇāni   pañca   pañhā   pañca   uddesā
pañca   veyyākaraṇāni   cha   pañhā   cha   uddesā  cha  veyyākaraṇāni
satta   pañhā   satta   uddesā   satta   veyyākaraṇāni  aṭṭha  pañhā
aṭṭha   uddesā  aṭṭha  veyyākaraṇāni  nava  pañhā  nava  uddesā  nava
veyyakaraṇāni   dasa   pañhā   dasa   uddesā  dasa  veyyākaraṇānīti .
Atha   kho   citto   gahapati   nigaṇṭhaṃ   nāṭaputtaṃ  ime  dasa  sahadhammike
pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti. Aṭṭhamaṃ.
@Footnote: 1 Ma. bhante purimaṃ micchā pacchimaṃ te saccaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 367-369. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7459              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7459              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=577&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=264              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=577              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3538              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3538              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]