ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [560]   Ekaṃ   samayaṃ   āyasmā   kāmabhū   macchikasaṇḍe  viharati
ambāṭakavane   .   atha   kho   citto   gahapati   yenāyasmā   kāmabhū
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    kāmabhuṃ    abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  citto  gahapati  āyasmantaṃ
kāmabhuṃ   etadavoca   kati   nu   kho  bhante  saṅkhārāti  .  tayo  kho
gahapati saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti.
     [561]  Sādhu  bhanteti  kho  citto  gahapati  āyasmato  kāmabhussa
@Footnote: 1 Yu. khosaddo natthi.

--------------------------------------------------------------------------------------------- page361.

Bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ apucchi katamo pana bhante kāyasaṅkhāro katamo vacīsaṅkhāro katamo cittasaṅkhāroti . assāsapassāsā kho gahapati kāyasaṅkhāro vitakkavicārā vacīsaṅkhāro saññā ca vedanā ca cittasaṅkhāroti. [562] Sādhu bhanteti kho citto gahapati uttariṃ pañhaṃ apucchi kasmā pana bhante assāsapassāsā kāyasaṅkhāro kasmā vitakkavicārā vacīsaṅkhāro kasmā saññā ca vedanā ca cittasaṅkhāroti . assāsapassāsā kho gahapati kāyikā ete dhammā kāyapaṭibaddhā tasmā assāsapassāsā kāyasaṅkhāro . pubbe kho gahapati vitakketvā vicāretvā pacchā vācaṃ bhindati tasmā vitakkavicārā vacīsaṅkhāro . saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā tasmā saññā ca vedanā ca cittasaṅkhāroti. [563] Sādhu .pe. pañhaṃ apucchi kathampana bhante saññāvedayitanirodhasamāpatti hotīti . na kho gahapati saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti ahaṃ saññāvedayitanirodhaṃ samāpajjissanti vā ahaṃ saññāvedayita- nirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpannoti vā. Athakhvassa pubbe va tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti. [564] Sādhu .pe. pañhaṃ apucchi saññāvedayitanirodhaṃ

--------------------------------------------------------------------------------------------- page362.

Samāpajjantassa pana bhante bhikkhuno katame dhammā paṭhamaṃ nirujjhanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti. Saññāvedayitanirodhaṃ samāpajjantassa kho gahapati bhikkhuno vacīsaṅkhāro paṭhamaṃ nirujjhati tato kāyasaṅkhāro tato cittasaṅkhāroti. [565] Sādhu .pe. pañhaṃ apucchi yvāyaṃ bhante mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno imesaṃ kiṃ nānākaraṇanti . yvāyaṃ gahapati mato kālakato tassa kāyasaṅkhāro niruddho paṭippassaddho vacīsaṅkhāro niruddho paṭippassaddho cittasaṅkhāro niruddho paṭippassaddho āyuparikkhīṇo usmā vūpasantā indriyāni viparibhinnāni . yo ca khvāyaṃ gahapati bhikkhu saññāvedayitanirodhaṃ samāpanno tassapi kāyasaṅkhāro niruddho paṭippassaddho vacīsaṅkhāro niruddho paṭippassaddho cittasaṅkhāro niruddho paṭippassaddho āyuaparikkhīṇo usmā avūpasantā indriyāni vippasannāni . yvāyaṃ gahapati mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno idaṃ nesaṃ nānākaraṇanti. [566] Sādhu .pe. uttariṃ pañhaṃ apucchi kathampana bhante saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotīti . na kho gahapati saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissanti vā ahaṃ saññāvedayita- nirodhasamāpattiyā vuṭṭhahāmīti vā ahaṃ saññāvedayitanirodhasamāpattiyā

--------------------------------------------------------------------------------------------- page363.

Vuṭṭhitoti vāti . athakhvassa pubbe va tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti. [567] Sādhu bhante .pe. uttariṃ pañhaṃ apucchi saññāvedayita- nirodhasamāpattiyā vuṭṭhahantassa pana bhante bhikkhuno katame dhammā paṭhamaṃ uppajjanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti 1- . saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho 2- gahapati bhikkhuno cittasaṅkhāro paṭhamaṃ uppajjati tato kāyasaṅkhāro tato vacīsaṅkhāroti. [568] Sādhu .pe. Uttariṃ pañhaṃ apucchi saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pana bhante bhikkhuṃ kati phassā phusanti. Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho gahapati bhikkhuṃ tayo phassā phusanti suñño 3- phasso animitto phasso appaṇihito phassoti. [569] Sādhu .pe. Uttariṃ pañhaṃ apucchi saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pana bhante bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāranti. Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho gahapati bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti. [570] Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ @Footnote: 1 Yu. itisaddo natthi . 2 Ma. khosaddo natthi . 3 Ma. Yu. suññato.

--------------------------------------------------------------------------------------------- page364.

Apucchi saññāvedayitanirodhasamāpattiyā pana bhante kati dhammā bahūpakārāti . addhā kho tvaṃ gahapati yaṃ paṭhamaṃ pucchitabbaṃ taṃ pucchasi 1- api ca tyāhaṃ byākarissāmi. Saññāvedayitanirodhasamāpattiyā kho gahapati dve dhammā bahūpakārā samatho ca vipassanā cāti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 360-364. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7327&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7327&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=560&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=262              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=560              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3378              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3378              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]