ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [541]  Ekaṃ  samayaṃ  sambahulā  therā  bhikkhū macchikāsaṇḍe viharanti
ambāṭakavane  .  atha  kho  citto  gahapati  yena therā bhikkhū tenupasaṅkami
upasaṅkamitvā     there    bhikkhū    abhivādetvā    ekamantaṃ    nisīdi

--------------------------------------------------------------------------------------------- page350.

Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca adhivāsentu me bhante therā svātanāya bhattanti . adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena . atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. [542] Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṃ tenupasaṅkamiṃsu upasaṅkamitvā paññatte āsane nisīdiṃsu . atha kho citto gahapati yena therā bhikkhū tenupasaṅkami upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca dhātunānattaṃ dhātunānattanti bhante thera vuccati kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti. [543] Evaṃ vutte āyasmā thero tuṇhī ahosi . Dutiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca dhātunānattaṃ dhātunānattanti bhante thera vuccati kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti . dutiyampi kho āyasmā thero tuṇhī ahosi . Tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca dhātunānattaṃ dhātunānattanti bhante thera vuccati kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti. Tatiyampi kho āyasmā thero tuṇhī ahosi.

--------------------------------------------------------------------------------------------- page351.

[544] Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhusaṅghe sabbanavako hoti . atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavoca byākaromahaṃ bhante thera cittassa gahapatino etaṃ pañhanti . byākarohi tvaṃ [1]- isidatta cittassa gahapatino etaṃ pañhanti . evaṃ hi tvaṃ gahapati pucchasi dhātunānattaṃ dhātunānattanti bhante thera vuccati kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti . evaṃ bhante . idaṃ kho gahapati dhātunānattaṃ vuttaṃ bhagavatā . cakkhudhātu rūpadhātu cakkhuviññāṇadhātu .pe. manodhātu dhammadhātu manoviññāṇadhātu . Ettāvatā kho gahapati dhātunānattaṃ vuttaṃ bhagavatāti. [545] Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu . atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca sādhu kho tvaṃ āvuso isidatta eso pañho paṭibhāsi neso pañho maṃ paṭibhāsi tenahāvuso isidatta yadā aññathāpi evarūpo pañho āgaccheyya taññevettha paṭibhāseyyāsīti 2-. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 349-351. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7102&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7102&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=541&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=258              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=541              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3335              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3335              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]