ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [541]  Ekaṃ  samayaṃ  sambahulā  therā  bhikkhū macchikāsaṇḍe viharanti
ambāṭakavane  .  atha  kho  citto  gahapati  yena therā bhikkhū tenupasaṅkami
upasaṅkamitvā     there    bhikkhū    abhivādetvā    ekamantaṃ    nisīdi
Ekamantaṃ   nisinno   kho   citto   gahapati   there   bhikkhū  etadavoca
adhivāsentu   me   bhante   therā  svātanāya  bhattanti  .  adhivāsesuṃ
kho   therā   bhikkhū  tuṇhībhāvena  .  atha  kho  citto  gahapati  therānaṃ
bhikkhūnaṃ   adhivāsanaṃ   viditvā   uṭṭhāyāsanā  there  bhikkhū  abhivādetvā
padakkhiṇaṃ katvā pakkāmi.
     [542]   Atha   kho   therā   bhikkhū   tassā  rattiyā  accayena
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     yena     cittassa
gahapatino     nivesanaṃ     tenupasaṅkamiṃsu     upasaṅkamitvā     paññatte
āsane  nisīdiṃsu  .  atha  kho  citto gahapati yena therā bhikkhū tenupasaṅkami
upasaṅkamitvā  there  bhikkhū  abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho  citto  gahapati  āyasmantaṃ  theraṃ  etadavoca  dhātunānattaṃ
dhātunānattanti   bhante   thera   vuccati   kittāvatā   nu   kho  bhante
dhātunānattaṃ vuttaṃ bhagavatāti.
     [543]  Evaṃ  vutte  āyasmā  thero  tuṇhī  ahosi . Dutiyampi
kho  citto  gahapati  āyasmantaṃ theraṃ etadavoca dhātunānattaṃ dhātunānattanti
bhante    thera   vuccati   kittāvatā   nu   kho   bhante   dhātunānattaṃ
vuttaṃ   bhagavatāti   .  dutiyampi  kho  āyasmā  thero  tuṇhī  ahosi .
Tatiyampi   kho  citto  gahapati  āyasmantaṃ  theraṃ  etadavoca  dhātunānattaṃ
dhātunānattanti  bhante  thera  vuccati  kittāvatā nu kho bhante dhātunānattaṃ
vuttaṃ bhagavatāti. Tatiyampi kho āyasmā thero tuṇhī ahosi.
     [544]   Tena   kho   pana   samayena  āyasmā  isidatto  tasmiṃ
bhikkhusaṅghe   sabbanavako   hoti   .   atha   kho   āyasmā   isidatto
āyasmantaṃ   theraṃ   etadavoca   byākaromahaṃ   bhante   thera   cittassa
gahapatino   etaṃ  pañhanti  .  byākarohi  tvaṃ  [1]-  isidatta  cittassa
gahapatino  etaṃ  pañhanti  .  evaṃ  hi  tvaṃ  gahapati  pucchasi  dhātunānattaṃ
dhātunānattanti    bhante    thera    vuccati    kittāvatā    nu    kho
bhante   dhātunānattaṃ   vuttaṃ   bhagavatāti  .  evaṃ  bhante  .  idaṃ  kho
gahapati  dhātunānattaṃ  vuttaṃ  bhagavatā  .  cakkhudhātu rūpadhātu cakkhuviññāṇadhātu
.pe.       manodhātu       dhammadhātu       manoviññāṇadhātu     .
Ettāvatā kho gahapati dhātunānattaṃ vuttaṃ bhagavatāti.
     [545]   Atha  kho  citto  gahapati  āyasmato  isidattassa  bhāsitaṃ
abhinanditvā   anumoditvā  there  bhikkhū  paṇītena  khādanīyena  bhojanīyena
sahatthā  santappesi  sampavāresi  .  atha  kho  therā  bhikkhū  bhuttāvino
onītapattapāṇino   uṭṭhāyāsanā   pakkamiṃsu   .   atha   kho   āyasmā
thero   āyasmantaṃ   isidattaṃ   etadavoca   sādhu   kho   tvaṃ  āvuso
isidatta    eso    pañho   paṭibhāsi   neso   pañho   maṃ   paṭibhāsi
tenahāvuso   isidatta   yadā   aññathāpi  evarūpo  pañho  āgaccheyya
taññevettha paṭibhāseyyāsīti 2-. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 349-351. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7102              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7102              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=541&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=258              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=541              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3335              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3335              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]