ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                      Jambukhādakasaṃyuttaṃ
     [497]   Ekaṃ   samayaṃ   āyasmā   sārīputto   magadhesu  viharati
nālagāmake   .   atha   kho   jambukhādako   paribbājako   yenāyasmā
sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā    sārīputtena
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  jambukhādako  paribbājako  āyasmantaṃ
sārīputtaṃ   etadavoca   nibbānaṃ   nibbānanti  āvuso  sārīputta  vuccati
katamaṃ nu kho āvuso nibbānanti.
     {497.1}   Yo  kho  āvuso  rāgakkhayo  dosakkhayo  mohakkhayo
idaṃ   vuccati   nibbānanti   .   atthi  panāvuso  maggo  atthi  paṭipadā
etassa   nibbānassa   sacchikiriyāyāti   .   atthi  kho  āvuso  maggo
atthi    paṭipadā    etassa   nibbānassa   sacchikiriyāyāti   .   katamo
panāvuso     maggo     katamā     paṭipadā     etassa    nibbānassa
sacchikiriyāyāti   .   ayameva   kho  āvuso  ariyo  aṭṭhaṅgiko  maggo
etassa    nibbānassa    sacchikiriyāya   .   seyyathīdaṃ   .   sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   .  ayaṃ  kho  āvuso  maggo
ayaṃ    paṭipadā    etassa   nibbānassa   sacchikiriyāyāti   .   bhaddako
āvuso     maggo     bhaddikā     paṭipadā     etassa    nibbānassa
sacchikiriyāya alañca panāvuso sārīputta appamādāyāti.
     [498]   Arahattaṃ   arahattanti   āvuso  sārīputta  vuccati  katamaṃ
Nu  kho  āvuso  arahattanti  .  yo  kho  āvuso rāgakkhayo dosakkhayo
mohakkhayo   idaṃ   vuccati   arahattanti   .   atthi   panāvuso   maggo
atthi   paṭipadā   etassa   arahattassa   sacchikiriyāyāti   .  atthi  kho
āvuso   maggo  atthi  paṭipadā  etassa  arahattassa  sacchikiriyāyāti .
Katamo    panāvuso    maggo   katamā   paṭipadā   etassa   arahattassa
sacchikiriyāyāti   .   ayameva   kho  āvuso  ariyo  aṭṭhaṅgiko  maggo
etassa    arahattassa    sacchikiriyāya   .   seyyathīdaṃ   .   sammādiṭṭhi
.pe.   sammāsamādhi   .   ayaṃ   kho   āvuso   maggo  ayaṃ  paṭipadā
etassa   arahattassa   sacchikiriyāyāti   .   bhaddako   āvuso   maggo
bhaddikā     paṭipadā    etassa    arahattassa    sacchikiriyāya    alañca
panāvuso sārīputta appamādāyāti.
     [499]  Ke  nu kho āvuso sārīputta loke dhammavādino ke loke
supaṭipannā   ke  loke  sugatāti  .  ye  kho  āvuso  rāgappahānāya
dhammaṃ    desenti    dosappahānāya   dhammaṃ   desenti   mohappahānāya
dhammaṃ  desenti  te  loke  dhammavādino  .  ye  kho āvuso  rāgassa
pahānāya    paṭipannā    dosassa    pahānāya    paṭipannā     mohassa
pahānāya   paṭipannā   te  loke  supaṭipannā  .  yesaṃ  kho   āvuso
rāgo   pahīno   ucchinnamūlo   tālāvatthukato   anabhāvaṅgato    āyatiṃ
anuppādadhammo     doso     pahīno     ucchinnamūlo    tālāvatthukato
anabhāvaṅgato      āyatiṃ      anuppādadhammo      moho      pahīno
Ucchinnamūlo        tālāvatthukato        anabhāvaṅgato        āyatiṃ
anuppādadhammo te loke sugatāti.
     {499.1}   Atthi   panāvuso   maggo   atthi   paṭipadā  etassa
rāgassa   dosassa   mohassa   pahānāyāti   .   atthi   kho  āvuso
maggo    atthi    paṭipadā    etassa    rāgassa   dosassa   mohassa
pahānāyāti    .    katamo    panāvuso    maggo   katamā   paṭipadā
etassa   rāgassa   dosassa   mohassa   pahānāyāti   .  ayameva  kho
āvuso    ariyo    aṭṭhaṅgiko   maggo   etassa   rāgassa   dosassa
mohassa  pahānāya  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi .
Ayaṃ   kho   āvuso   maggo   ayaṃ  paṭipadā  etassa  rāgassa  dosassa
mohassa    pahānāyāti    .    bhaddako    āvuso   maggo   bhaddikā
paṭipadā    etassa    rāgassa   dosassa   mohassa   pahānāya   alañca
pana āvuso sārīputta appamādāyāti.
     [500]   Kimatthiyaṃ  āvuso  sārīputta  samaṇe  gotame  brahmacariyaṃ
vussatīti   .   dukkhassa   kho   āvuso   pariññatthaṃ   bhagavati  brahmacariyaṃ
vussatīti    .    atthi   panāvuso   maggo   atthi   paṭipadā   etassa
dukkhassa   pariññāyāti   .   atthi  kho  āvuso  maggo  atthi  paṭipadā
etassa    dukkhassa    pariññāyāti    .    katamo   panāvuso   maggo
katamā   paṭipadā   etassa   dukkhassa   pariññāyāti   .   ayameva  kho
āvuso   ariyo   aṭṭhaṅgiko   maggo   etassa  dukkhassa  pariññāya .
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  ayaṃ  kho  āvuso
Maggo   ayaṃ   paṭipadā   etassa   dukkhassa   pariññāyāti   .  bhaddako
āvuso    maggo    bhaddikā   paṭipadā   etassa   dukkhassa   pariññāya
alañca panāvuso sārīputta appamādāyāti.
     [501]   Assāsapatto  assāsapattoti  āvuso  sārīputta  vuccati
kittāvatā   nu  kho  āvuso  sārīputta  assāsapatto  hotīti  .  yato
kho    āvuso   bhikkhu   channaṃ   phassāyatanānaṃ   samudayañca   atthaṅgamañca
assādañca      ādīnavañca      nissaraṇañca      yathābhūtaṃ     pajānāti
ettāvatā   kho   āvuso   assāsapatto  hotīti  .  atthi  panāvuso
maggo    atthi    paṭipadā   etassa   assāsassa   sacchikiriyāyāti  .
Atthi   kho   āvuso   maggo   atthi   paṭipadā   etassa   assāsassa
sacchikiriyāyāti   .   katamo  panāvuso  maggo  katamā  paṭipadā  etassa
assāsassa  sacchikiriyāyāti  .  ayameva  kho  āvuso  ariyo  aṭṭhaṅgiko
maggo   etassa   assāsassa  sacchikiriyāya  .  seyyathīdaṃ  .  sammādiṭṭhi
.pe.  sammāsamādhi  .  ayaṃ  kho  āvuso  maggo  ayaṃ  paṭipadā etassa
assāsassa   sacchikiriyāyāti   .   bhaddako   āvuso   maggo   bhaddikā
paṭipadā    etassa    assāsassa    sacchikiriyāya    alañca    panāvuso
sārīputta appamādāyāti.
     [502]   Paramassāsapatto   paramassāsapattoti   āvuso  sārīputta
vuccati   kittāvatā  nu  kho  āvuso  paramassāsapatto  hotīti  .  yato
kho    āvuso   bhikkhu   channaṃ   phassāyatanānaṃ   samudayañca   atthaṅgamañca
Assādañca    ādīnavañca    nissaraṇañca    yathābhūtaṃ   viditvā   anupādā
vimutto   hoti   ettāvatā  kho  āvuso  paramassāsapatto  hotīti .
Atthi    panāvuso    maggo   atthi   paṭipadā   etassa   paramassāsassa
sacchikiriyāyāti    .   atthi   kho   āvuso   maggo   atthi   paṭipadā
etassa    paramassāsassa   sacchikiriyāyāti   .   katamo   pana   āvuso
maggo   katamā   paṭipadā   etassa   paramassāsassa   sacchikiriyāyāti .
Ayameva  kho  āvuso  ariyo  aṭṭhaṅgiko  maggo  etassa  paramassāsassa
sacchikiriyāya   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi .
Ayaṃ   kho   āvuso   maggo   ayaṃ   paṭipadā   etassa   paramassāsassa
sacchikiriyāyāti    .    bhaddako   āvuso   maggo   bhaddikā   paṭipadā
etassa    paramassāsassa    sacchikiriyāya   alañca   panāvuso   sārīputta
appamādāyāti.
     [503]   Vedanā   vedanāti   āvuso  sārīputta  vuccati  katamā
nu   kho   āvuso   vedanāti   .  tisso  imā  āvuso  vedanā .
Katamā   tisso   1-   sukhā   vedanā   dukkhā   vedanā  adukkhamasukhā
vedanā   .  imā  kho  āvuso  tisso  vedanāti  .  atthi  panāvuso
maggo  atthi  paṭipadā  etāsaṃ  tissannaṃ  2-  vedanānaṃ  pariññāyāti .
Atthi   kho  āvuso  maggo  atthi  paṭipadā  etāsaṃ  tissannaṃ  vedanānaṃ
pariññāyāti   .   katamo   panāvuso   maggo  katamā  paṭipadā  etāsaṃ
tissannaṃ   vedanānaṃ   pariññāyāti   .   ayameva   kho  āvuso  ariyo
@Footnote: 1 Yu. katmā tissoti pāṭhadvayaṃ na dissati. 2 Yu. ayaṃ pāṭho na dissati.
@evamuparipi.
Aṭṭhaṅgiko    maggo    etāsaṃ    tissannaṃ   vedanānaṃ   pariññāya  .
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  ayaṃ  kho  āvuso
maggo   ayaṃ   paṭipadā   etāsaṃ   tissannaṃ   vedanānaṃ  pariññāyāti .
Bhaddako    āvuso    maggo    bhaddikā   paṭipadā   etāsaṃ   tissannaṃ
vedanānaṃ pariññāya alañca panāvuso sārīputta appamādāyāti.
     [504]   Āsavo   āsavoti   āvuso  sārīputta  vuccati  katamo
nu   kho   āvuso  āsavoti  .  tayome  āvuso  āsavā  kāmāsavo
bhavāsavo   avijjāsavo   ime  kho  āvuso  tayo  āsavāti  .  atthi
panāvuso   maggo   atthi   paṭipadā  etesaṃ  āsavānaṃ  pahānāyāti .
Atthi    kho   āvuso   maggo   atthi   paṭipadā   etesaṃ   āsavānaṃ
pahānāyāti   .   katamo   panāvuso   maggo  katamā  paṭipadā  etesaṃ
āsavānaṃ   pahānāyāti   .   ayameva  kho  āvuso  ariyo  aṭṭhaṅgiko
maggo   etesaṃ   āsavānaṃ   pahānāya   .   seyyathīdaṃ  .  sammādiṭṭhi
.pe.   sammāsamādhi   .   ayaṃ   kho   āvuso   maggo  ayaṃ  paṭipadā
etesaṃ   āsavānaṃ   pahānāyāti  .  bhaddako  āvuso  maggo  bhaddikā
paṭipadā   etesaṃ   āsavānaṃ   pahānāya   alañca   panāvuso  sārīputta
appamādāyāti.
     [505]   Avijjā   avijjāti   āvuso  sārīputta  vuccati  katamā
nu   kho   āvuso   avijjāti   .   yaṃ  kho  āvuso  dukkhe  aññāṇaṃ
dukkhasamudaye    aññāṇaṃ    dukkhanirodhe    aññāṇaṃ    dukkhanirodhagāminiyā
Paṭipadāya   aññāṇaṃ   ayaṃ   vuccatāvuso   avijjāti  .  atthi  panāvuso
maggo   atthi  paṭipadā  etissā  avijjāya  pahānāyāti  .  atthi  kho
āvuso  maggo  atthi  paṭipadā  etissā  avijjāya pahānāyāti. Katamo
panāvuso   maggo  katamā  paṭipadā  etissā  avijjāya  pahānāyāti .
Ayameva   kho   āvuso  ariyo  aṭṭhaṅgiko  maggo  etissā  avijjāya
pahānāya   .   seyyathīdaṃ   .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ayaṃ
kho   āvuso   maggo   ayaṃ  paṭipadā  etissā  avijjāya  pahānāyāti
bhaddako    āvuso   maggo   bhaddikā   paṭipadā   etissā   avijjāya
pahānāya alañca panāvuso sārīputta appamādāyāti.
     [506]   Taṇhā   taṇhāti   āvuso   sārīputta   vuccati  katamā
nu  kho  āvuso  taṇhāti  .  tisso  imā  āvuso  taṇhā  kāmataṇhā
bhavataṇhā   vibhavataṇhā   .   imā   kho   āvuso  tisso  taṇhāti .
Atthi  panāvuso  maggo  atthi  paṭipadā  etāsaṃ  taṇhānaṃ  pahānāyāti.
Atthi    kho    āvuso   maggo   atthi   paṭipadā   etāsaṃ   taṇhānaṃ
pahānāyāti   .   katamo   panāvuso   maggo  katamā  paṭipadā  etāsaṃ
taṇhānaṃ   pahānāyāti   .   ayameva   kho  āvuso  ariyo  aṭṭhaṅgiko
maggo   etāsaṃ   taṇhānaṃ   pahānāya   .   seyyathīdaṃ   .  sammādiṭṭhi
.pe.   sammāsamādhi   .   ayaṃ   kho   āvuso   maggo  ayaṃ  paṭipadā
etāsaṃ   taṇhānaṃ   pahānāyāti   .  bhaddako  āvuso  maggo  bhaddikā
Paṭipadā   etāsaṃ   taṇhānaṃ   pahānāya   alañca   panāvuso   sārīputta
appamādāyāti.
     [507]   Ogho   oghoti   āvuso   sārīputta   vuccati  katamo
nu   kho   āvuso  oghoti  .  cattārome  āvuso  oghā  kāmogho
bhavogho   diṭṭhogho   avijjogho   .   ime   kho   āvuso  cattāro
oghāti   .   atthi  panāvuso  maggo  atthi  paṭipadā  etesaṃ  oghānaṃ
pahānāyāti   .   atthi   kho  āvuso  maggo  atthi  paṭipadā  etesaṃ
oghānaṃ   pahānāyāti   .   katamo   panāvuso  maggo  katamā  paṭipadā
etesaṃ   oghānaṃ   pahānāyāti   .   ayameva   kho   āvuso  ariyo
aṭṭhaṅgiko   maggo   etesaṃ   oghānaṃ   pahānāya   .   seyyathīdaṃ .
Sammādiṭṭhi   .pe.   sammāsamādhi   .   ayaṃ  kho  āvuso  maggo  ayaṃ
paṭipadā   etesaṃ   oghānaṃ   pahānāyāti  .  bhaddako  āvuso  maggo
bhaddikā    paṭipadā   etesaṃ   oghānaṃ   pahānāya   alañca   panāvuso
sārīputta appamādāyāti.
     [508]   Upādānaṃ  upādānanti  āvuso  sārīputta  vuccati  katamaṃ
nu   kho   āvuso   upādānanti  .  cattārīmāni  āvuso  upādānāni
kāmupādānaṃ     diṭṭhupādānaṃ    sīlabbatupādānaṃ    attavādupādānaṃ   .
Imāni   kho   āvuso   cattāri   upādānānīti   .   atthi  panāvuso
maggo    atthi    paṭipadā    etesaṃ   upādānānaṃ   pahānāyāti  .
Atthi   kho   āvuso   maggo   atthi   paṭipadā   etesaṃ  upādānānaṃ
Pahānāyāti   .   katamo   panāvuso   maggo  katamā  paṭipadā  etesaṃ
upādānānaṃ   pahānāyāti  .  ayameva  kho  āvuso  ariyo  aṭṭhaṅgiko
maggo   etesaṃ   upādānānaṃ   pahānāya  .  seyyathīdaṃ  .  sammādiṭṭhi
.pe.   sammāsamādhi   .   ayaṃ   kho   āvuso   maggo  ayaṃ  paṭipadā
etesaṃ  upādānānaṃ  pahānāyāti  .  bhaddako  āvuso  maggo  bhaddikā
paṭipadā   etesaṃ   upādānānaṃ   pahānāya  alañca  panāvuso  sārīputta
appamādāyāti.
     [509]  Bhavo  bhavoti  āvuso  sārīputta  vuccati  katamo  nu  kho
āvuso   bhavoti   .   tayome   āvuso   bhavā   kāmabhavo   rūpabhavo
arūpabhavo  .  ime  kho  āvuso  tayo  bhavāti . Atthi panāvuso maggo
atthi   paṭipadā   etesaṃ   bhavānaṃ  pariññāyāti  .  atthi  kho  āvuso
maggo   atthi   paṭipadā   etesaṃ   bhavānaṃ   pariññāyāti   .   katamo
panāvuso   maggo   katamā   paṭipadā   etesaṃ  bhavānaṃ  pariññāyāti .
Ayameva   kho   āvuso   ariyo   aṭṭhaṅgiko   maggo  etesaṃ  bhavānaṃ
pariññāya   .   seyyathīdaṃ   .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ayaṃ
kho   āvuso   maggo   ayaṃ  paṭipadā  etesaṃ  bhavānaṃ  pariññāyāti .
Bhaddako    āvuso    maggo    bhaddikā    paṭipadā   etesaṃ   bhavānaṃ
pariññāya alañca panāvuso sārīputta appamādāyāti.
     [510]  Dukkhaṃ  dukkhanti  āvuso  sārīputta  vuccati  katamaṃ  nu  kho
āvuso   dukkhanti   .   tisso   imā   āvuso  dukkhatā  dukkhadukkhatā
Saṅkhāradukkhatā    vipariṇāmadukkhatā   .   imā   kho   āvuso   tisso
dukkhatāti    .   atthi   panāvuso   maggo   atthi   paṭipadā   etāsaṃ
dukkhatānaṃ    pariññāyāti    .   atthi   kho   āvuso   maggo   atthi
paṭipadā    etāsaṃ    dukkhatānaṃ   pariññāyāti   .   katamo   panāvuso
maggo   katamā   paṭipadā   etāsaṃ  dukkhatānaṃ  pariññāyāti  .  ayameva
kho  āvuso  ariyo  aṭṭhaṅgiko  maggo  etāsaṃ  dukkhatānaṃ  pariññāya.
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  ayaṃ  kho  āvuso
maggo   ayaṃ   paṭipadā   etāsaṃ   dukkhatānaṃ   pariññāyāti  .  bhaddako
āvuso    maggo   bhaddikā   paṭipadā   etāsaṃ   dukkhatānaṃ   pariññāya
alañca panāvuso sārīputta appamādāyāti.
     [511]   Sakkāyo  sakkāyoti  āvuso  sārīputta  vuccati  katamā
nu   kho   āvuso   sakkāyoti   .  pañcime  āvuso  upādānakkhandhā
sakkāyo    vuttā    bhagavatā   .   seyyathīdaṃ   .   rūpūpādānakkhandho
vedanūpādānakkhandho       saññūpādānakkhandho      saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho     ime    kho    āvuso    pañcupādānakkhandhā
sakkāyo   vuttā  bhagavatāti  .  atthi  panāvuso  maggo  atthi  paṭipadā
etassa   sakkāyassa  pariññāyāti  .  atthi  kho  āvuso  maggo  atthi
paṭipadā    etassa   sakkāyassa   pariññāyāti   .   katamo   panāvuso
maggo    katamā    paṭipadā    etassa   sakkāyassa   pariññāyāti  .
Ayameva   kho   āvuso  ariyo  aṭṭhaṅgiko  maggo  etassa  sakkāyassa
Pariññāya   .   seyyathīdaṃ   .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ayaṃ
kho  āvuso  maggo  ayaṃ  paṭipadā  etassa  sakkāyassa  pariññāyāti .
Bhaddako    āvuso   maggo   bhaddikā   paṭipadā   etassa   sakkāyassa
pariññāya alañca panāvuso sārīputta appamādāyāti.
     [512]   Kiṃ   nu   kho   āvuso   sārīputta  imasmiṃ  dhammavinaye
dukkaranti   .  pabbajjā  kho  āvuso  imasmiṃ  dhammavinaye  dukkarāti .
Pabbajitena   panāvuso   kiṃ   dukkaranti   .   pabbajitena   kho  āvuso
abhirati    dukkarāti    .    abhiratena   panāvuso   kiṃ   dukkaranti  .
Abhiratena   kho   āvuso   dhammānudhammapaṭipatti   dukkarāti   .   kīvaciraṃ
panāvuso   dhammānudhammapaṭipanno   bhikkhu   arahaṃ   assāti   .   na  ciraṃ
āvusoti.
                  Jambukhādakasaṃyuttaṃ samattaṃ.
                        Tassuddānaṃ
         nibbānaṃ arahattañca           dhammavādī kimatthiyaṃ
         assāso paramassāso         vedanā āsavāvijjā
         taṇhā oghā upādānaṃ       bhavo dukkhañca sakkāyo
         imasmiṃ dhammavinaye dukkaranti.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 18 page 310-320. https://84000.org/tipitaka/read/roman_read.php?B=18&A=6297              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=6297              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=497&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=254              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=497              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3262              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3262              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]