ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [493]   Pañcimāni   bhikkhave   ṭhānāni   dullabhāni   akatapuññena
mātugāmena   .   katamāni   pañca  .  paṭirūpe  kule  jāyeyyanti  idaṃ
bhikkhave   paṭhamaṃ   ṭhānaṃ   dullabhaṃ   akatapuññena  mātugāmena  .  paṭirūpe
kule   jāyitvā   paṭirūpaṃ  kulaṃ  gaccheyyanti  idampi  1-  bhikkhave  dutiyaṃ
ṭhānaṃ   dullabhaṃ   akatapuññena   mātugāmena  .  paṭirūpe  kule  jāyitvā
paṭirūpaṃ  kulaṃ  gantvā  asapatti  2-  agāraṃ  ajjhāvaseyyanti  idampi  1-
bhikkhave   tatiyaṃ   ṭhānaṃ   dullabhaṃ   akatapuññena  mātugāmena  .  paṭirūpe
kule  jāyitvā  paṭirūpaṃ  kulaṃ  gantvā  asapatti  2-  agāraṃ  ajjhāvasantī
puttavatī  assanti  idampi  1-  bhikkhave  catutthaṃ  ṭhānaṃ  dullabhaṃ akatapuññena
mātugāmena   .   paṭirūpe   kule   jāyitvā   paṭirūpaṃ   kulaṃ   gantvā
asapatti   2-   agāraṃ   ajjhāvasantī  puttavatī  samānā  sāmikaṃ  abhibhuyya
vatteyyanti   idampi   1-   bhikkhave  pañcamaṃ  ṭhānaṃ  dullabhaṃ  akatapuññena
@Footnote: 1 Ma. Yu. pisaddo natthi .  2 Yu. asapattī.

--------------------------------------------------------------------------------------------- page308.

Mātugāmena . imāni kho bhikkhave pañca ṭhānāni dullabhāni akatapuññena mātugāmena. Sattamaṃ. [494] Pañcimāni bhikkhave ṭhānāni sulabhāni katapuññena mātugāmena . katamāni pañca . paṭirūpe kule jāyeyyanti idampi bhikkhave paṭhamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena . Paṭirūpe kule jāyitvā paṭirūpaṃ kulaṃ gaccheyyanti idampi bhikkhave dutiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena . paṭirūpe kule jāyitvā paṭirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvaseyyanti idampi bhikkhave tatiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena . Paṭirūpe kule jāyitvā paṭirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī assanti idampi bhikkhave catutthaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena . paṭirūpe kule jāyitvā paṭirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti idampi bhikkhave pañcamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena . imāni kho bhikkhave pañca ṭhānāni sulabhāni katapuññena mātugāmenāti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 307-308. https://84000.org/tipitaka/read/roman_read.php?B=18&A=6247&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=6247&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=493&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=251              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=493              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]