ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [446]   Atthi   bhikkhave  sāmisā  pīti  atthi  nirāmisā  pīti .
Atthi   bhikkhave  1-  nirāmisā  nirāmisatarā  pīti  .  atthi  sāmisaṃ  sukhaṃ
atthi   nirāmisaṃ   sukhaṃ   atthi  nirāmisā  nirāmisataraṃ  sukhaṃ  atthi  sāmisā
upekkhā   atthi   nirāmisā   upekkhā   atthi   nirāmisā  nirāmisatarā
upekkhā    atthi    sāmiso   vimokkho   atthi   nirāmiso   vimokkho
atthi nirāmisā nirāmisataro vimokkho.
     [447]   Katamā  ca  bhikkhave  sāmisā  pīti  .  pañcime  bhikkhave
kāmaguṇā   .   katame   pañca  .  cakkhuviññeyyā  rūpā  iṭṭhā  kantā
manāpā    piyarūpā    kāmūpasañhitā   rajaniyā   .pe.   kāyaviññeyyā
phoṭṭhabbā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā .
Ime   kho   bhikkhave   pañca   kāmaguṇā   .  yā  kho  bhikkhave  ime
pañca    kāmaguṇe    paṭicca   uppajjati   pīti   ayaṃ   vuccati   bhikkhave
sāmisā pīti.
     [448]  Katamā  ca  bhikkhave  nirāmisā  pīti  .  idha bhikkhave bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ    paṭhamajjhānaṃ    upasampajja    viharati   vitakkavicārānaṃ   vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyajjhānaṃ   upasampajja   viharati   .   ayaṃ   vuccati   bhikkhave
nirāmisā pīti.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page293.

[449] Katamā ca bhikkhave nirāmisā nirāmisatarā pīti. Yā kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato dosā cittaṃ vimuttaṃ paccavekkhato mohā cittaṃ vimuttaṃ paccavekkhato uppajjati pīti ayaṃ vuccati bhikkhave nirāmisā nirāmisatarā pīti. [450] Katamañca bhikkhave sāmisaṃ sukhaṃ . pañcime bhikkhave kāmaguṇā . katame pañca . cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā .pe. kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā . Ime kho bhikkhave pañca kāmaguṇā . yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati bhikkhave sāmisaṃ sukhaṃ. [451] Katamañca bhikkhave nirāmisaṃ sukhaṃ . idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati .pe. pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave nirāmisaṃ sukhaṃ. [452] Katamañca bhikkhave nirāmisā nirāmisataraṃ sukhaṃ . yaṃ kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato dosā cittaṃ vimuttaṃ paccavekkhato mohā cittaṃ vimuttaṃ paccavekkhato

--------------------------------------------------------------------------------------------- page294.

Uppajjati sukhaṃ somanassaṃ idaṃ vuccati bhikkhave nirāmisā nirāmisataraṃ sukhaṃ. [453] Katamā ca bhikkhave sāmisā upekkhā. Pañcime bhikkhave kāmaguṇā . katame pañca . cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā .pe. kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā . Ime kho bhikkhave pañca kāmaguṇā . yā kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati upekkhā ayaṃ vuccati bhikkhave sāmisā upekkhā. [454] Katamā ca bhikkhave nirāmisā upekkhā. Idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave nirāmisā upekkhā. [455] Katamā ca bhikkhave nirāmisā nirāmisatarā upekkhā. Yā kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato dosā cittaṃ vimuttaṃ paccavekkhato mohā cittaṃ vimuttaṃ paccavekkhato uppajjati upekkhā ayaṃ vuccati bhikkhave nirāmisā nirāmisatarā upekkhā. [456] Katamo ca bhikkhave sāmiso vimokkho . rūpapaṭisaṃyutto vimokkho sāmiso katamo ca bhikkhave nirāmiso vimokkho arūpapaṭisaṃyutto vimokkho nirāmiso.

--------------------------------------------------------------------------------------------- page295.

[457] Katamo ca bhikkhave nirāmisā nirāmisataro vimokkho. Yo kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato dosā cittaṃ vimuttaṃ paccavekkhato mohā cittaṃ vimuttaṃ paccavekkhato uppajjati vimokkho ayaṃ vuccati bhikkhave nirāmisā nirāmisataro vimokkhoti. Ekādasamaṃ. Aṭṭhasatapariyāyavaggo tatiyo. Tassuddānaṃ sivakaaṭṭhasataṃ bhikkhu pubbe ñāṇañca bhikkhunā samaṇabrāhmaṇā tīṇi suddhikaṃ ca nirāmisanti. Vedanāsaṃyuttaṃ niṭṭhitaṃ 1-. --------- @Footnote: 1 Ma. samattaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 292-295. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5941&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5941&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=446&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=225              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=446              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3207              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3207              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]