ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [430]   Aṭṭhasatapariyāyaṃ   vo   bhikkhave  dhammapariyāyaṃ  desissāmi
taṃ   suṇātha   .  katamo  ca  bhikkhave  aṭṭhasatapariyāyo  dhammapariyāyo .
Dvepi   mayā   bhikkhave   vedanā   vuttā   pariyāyena  tissopi  mayā
vedanā   vuttā   pariyāyena  pañcapi  mayā  vedanā  vuttā  pariyāyena
@Footnote: 1 Ma. Yu. sannipātikānipi. 2 Ma. Yu. casaddo natthi.
Chapi   mayā   vedanā   vuttā   pariyāyena  aṭṭhārasāpi  mayā  vedanā
vuttā    pariyāyena   chattiṃsāpi   mayā   vedanā   vuttā   pariyāyena
aṭṭhasataṃpi mayā vedanā vuttā pariyāyena.
     [431]  Katamā  ca  bhikkhave  dve  vedanā  kāyikā  ca cetasikā
ca. Imā vuccanti bhikkhave dve vedanā.
     [432]  Katamā  ca  bhikkhave  tisso  vedanā  sukhā vedanā dukkhā
vedanā   adukkhamasukhā   vedanā   .   imā   vuccanti  bhikkhave  tisso
vedanā.
     [433]  Katamā  ca  bhikkhave  pañca  vedanā  sukhindriyaṃ  dukkhindriyaṃ
somanassindriyaṃ    domanassindriyaṃ    upekkhindriyaṃ   .   imā   vuccanti
bhikkhave pañca vedanā.
     [434]  Katamā  ca  bhikkhave  cha  vedanā  cakkhusamphassajā  vedanā
.pe.    manosamphassajā    vedanā    .    imā   vuccanti   bhikkhave
cha vedanā.
     [435]  Katamā  ca  bhikkhave  aṭṭhārasa vedanā cha somanassūpavicārā
cha   domanassūpavicārā   cha  upekkhūpavicārā  .  imā  vuccanti  bhikkhave
aṭṭhārasa vedanā.
     [436]   Katamā   ca   bhikkhave   chattiṃsa  vedanā  cha  gehasitāni
somanassāni    cha    nekkhammasitāni    somanassāni    cha    gehasitāni
domanassāni     cha    nekkhammasitāni    domanassāni    cha    gehasitā
Upekkhā   cha   nekkhammasitā   upekkhā   .   imā  vuccanti  bhikkhave
chattiṃsa vedanā.
     [437]   Katamā   ca   bhikkhave  aṭṭhasataṃ  vedanā  atītā  chattiṃsa
vedanā   anāgatā   chattiṃsa   vedanā  paccuppannā  chattiṃsa  vedanā .
Imā   vuccanti   bhikkhave   aṭṭhasataṃ   vedanā   .  ayaṃpi  kho  bhikkhave
aṭṭhasatapariyāyo dhammapariyāyoti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 286-288. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5835              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5835              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=430&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=216              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=430              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3150              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3150              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]