ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [425]  Dvepi  mayā  bhikkhave  vedanā  vuttā pariyāyena tissopi
mayā   vedanā   vuttā   pariyāyena   pañcapi   mayā   vedanā  vuttā
pariyāyena    chapi   mayā   vedanā   vuttā   pariyāyena   aṭṭhārasāpi
mayā   vedanā   vuttā   pariyāyena   chattiṃsāpi  mayā  vedanā  vuttā
pariyāyena   aṭṭhasataṃpi   mayā   vedanā   vuttā   pariyāyena  .  evaṃ
pariyāyadesito   bhikkhave   mayā   dhammo   evaṃ   pariyāyadesite   kho
bhikkhave    mayā    dhamme   ye   aññamaññassa   subhāsitaṃ   sulapitaṃ   na
samanumaññissanti    na   samanujānissanti   na   samanumodissanti   .   tesaṃ
etaṃ    pāṭikaṅkhaṃ   bhaṇḍanajātā   kalahajātā   vivādāpannā   aññamaññaṃ
mukhasattīhi   vitudantā   viharissantīti   .   evaṃ  pariyāyadesito  bhikkhave
mayā   dhammo   evaṃ   pariyāyadesite  kho  bhikkhave  mayā  dhamme  ye
aññamaññassa     subhāsitaṃ     sulapitaṃ    samanumaññissanti    samanujānissanti
samanumodissanti   .   tesaṃ   etaṃ   pāṭikaṅkhaṃ   samaggā   sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharissantīti.
     [426] Pañcime bhikkhave kāmaguṇā .pe. Ṭhānaṃ kho panetaṃ bhikkhave
     vijjati  yaṃ  aññatitthiyā paribbājakā evaṃ vadeyyuṃ saññāvedayitanirodhaṃ
@Footnote: 1 Yu. yamhi sukhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page284.

Samaṇo gotamo āha tañca sukhasmiṃ paññapeti tayidaṃ kiṃsu tayidaṃ kathaṃsūti . evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā na kho āvuso bhagavā sukhaññeva vedanaṃ sandhāya sukhasmiṃ paññapeti yattha yattha āvuso sukhaṃ upalabbhati yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetīti. Dasamaṃ. Rahogatavaggo dutiyo. Tassuddānaṃ rahogatā 1- dve vātā ca nivāsā dve ānandakā sambahulā ca dve vuttā pañcakaṅgo ca bhikkhunāti. ----------- @Footnote: 1 Ma. rahogataṃ dve ākāsaṃ agāraṃ dve ca ānandā. @ sambahulā duve vuttā pañcakaṅgo ca bhikkhunāti. @ Yu. rahogataṃ dve ākāsaṃ agāraṃ dve ca santakaṃ. @ aṭṭhaṅgena ca dve vuttā pañcakaṅgo ca bhikkhunāti.


             The Pali Tipitaka in Roman Character Volume 18 page 283-284. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5763&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5763&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=425&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=214              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=425              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]