ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [425]  Dvepi  mayā  bhikkhave  vedanā  vuttā pariyāyena tissopi
mayā   vedanā   vuttā   pariyāyena   pañcapi   mayā   vedanā  vuttā
pariyāyena    chapi   mayā   vedanā   vuttā   pariyāyena   aṭṭhārasāpi
mayā   vedanā   vuttā   pariyāyena   chattiṃsāpi  mayā  vedanā  vuttā
pariyāyena   aṭṭhasataṃpi   mayā   vedanā   vuttā   pariyāyena  .  evaṃ
pariyāyadesito   bhikkhave   mayā   dhammo   evaṃ   pariyāyadesite   kho
bhikkhave    mayā    dhamme   ye   aññamaññassa   subhāsitaṃ   sulapitaṃ   na
samanumaññissanti    na   samanujānissanti   na   samanumodissanti   .   tesaṃ
etaṃ    pāṭikaṅkhaṃ   bhaṇḍanajātā   kalahajātā   vivādāpannā   aññamaññaṃ
mukhasattīhi   vitudantā   viharissantīti   .   evaṃ  pariyāyadesito  bhikkhave
mayā   dhammo   evaṃ   pariyāyadesite  kho  bhikkhave  mayā  dhamme  ye
aññamaññassa     subhāsitaṃ     sulapitaṃ    samanumaññissanti    samanujānissanti
samanumodissanti   .   tesaṃ   etaṃ   pāṭikaṅkhaṃ   samaggā   sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharissantīti.
     [426] Pañcime bhikkhave kāmaguṇā .pe. Ṭhānaṃ kho panetaṃ bhikkhave
     vijjati  yaṃ  aññatitthiyā paribbājakā evaṃ vadeyyuṃ saññāvedayitanirodhaṃ
@Footnote: 1 Yu. yamhi sukhaṃ. evamuparipi.
Samaṇo    gotamo    āha    tañca    sukhasmiṃ   paññapeti   tayidaṃ   kiṃsu
tayidaṃ   kathaṃsūti   .   evaṃvādino   bhikkhave   aññatitthiyā   paribbājakā
evamassu    vacanīyā   na   kho   āvuso   bhagavā   sukhaññeva   vedanaṃ
sandhāya   sukhasmiṃ   paññapeti   yattha   yattha   āvuso   sukhaṃ   upalabbhati
yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetīti. Dasamaṃ.
                   Rahogatavaggo dutiyo.
                        Tassuddānaṃ
       rahogatā 1- dve vātā ca      nivāsā dve ānandakā
       sambahulā ca dve vuttā         pañcakaṅgo ca bhikkhunāti.
                      -----------
@Footnote: 1 Ma.  rahogataṃ dve ākāsaṃ        agāraṃ dve ca ānandā.
@      sambahulā duve vuttā          pañcakaṅgo ca bhikkhunāti.
@  Yu.  rahogataṃ dve ākāsaṃ          agāraṃ dve ca santakaṃ.
@      aṭṭhaṅgena ca dve vuttā      pañcakaṅgo ca bhikkhunāti.



             The Pali Tipitaka in Roman Character Volume 18 page 283-284. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5763              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5763              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=425&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=214              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=425              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]