ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [409]    Atha   kho   pañcakaṅgo   ṭhapati   yenāyasmā   udāyi
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ  udāyiṃ  abhivādetvā  ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  pañcakaṅgo  ṭhapati  āyasmantaṃ  udāyiṃ
etadavoca   kati  nu  kho  bhante  udāyi  vedanā  vuttā  bhagavatāti .
Tisso  kho  gahapati  2-  vedanā  vuttā  bhagavatā  sukhā  vedanā dukkhā
vedanā   adukkhamasukhā  vedanā  imā  kho  gahapati  2-  tisso  vedanā
vuttā bhagavatāti.
     [410]  Evaṃ  vutte  pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ etadavoca
na  kho  bhante  udāyi  tisso  vedanā  vuttā  bhagavatā  dve  vedanā
vuttā   bhagavatā   sukhā   vedanā   dukkhā   vedanā  .  yāyaṃ  bhante
adukkhamasukhā  vedanā  santasmiṃ  esā  paṇīte  sukhe  vuttā  bhagavatāti.
Dutiyampi   kho   āyasmā   udāyi  pañcakaṅgaṃ  ṭhapatiṃ  etadavoca  na  kho
gahapati  dve  vedanā  vuttā  bhagavatā  tisso  vedanā  vuttā  bhagavatā
sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  imā  tisso
@Footnote: 1 Ma. Yu. yathā purimasuttante tathā vitthāretabbo .  2 Ma. Yu. ṭhapati. evamuparipi.
Vedanā vuttā bhagavatāti.
     {410.1}   Dutiyampi   kho   pañcakaṅgo  ṭhapati  āyasmantaṃ  udāyiṃ
etadavoca  na  kho  bhante  udāyi  tisso  vedanā  vuttā bhagavatā dve
vedanā   vuttā  bhagavatā  sukhā  vedanā  dukkhā  vedanā  yāyaṃ  bhante
adukkhamasukhā  vedanā  santasmiṃ  esā  paṇīte  sukhe  vuttā  bhagavatāti.
Tatiyampi   kho   āyasmā   udāyi  pañcakaṅgaṃ  ṭhapatiṃ  etadavoca  na  kho
gahapati  dve  vedanā  vuttā  bhagavatā  tisso  vedanā  vuttā  bhagavatā
sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  imā  tisso
vedanā    vuttā   bhagavatāti   .   tatiyampi   kho   pañcakaṅgo   ṭhapati
āyasmantaṃ   udāyī  etadavoca  na  kho  bhante  udāyi  tisso  vedanā
vuttā   bhagavatā  dve  vedanā  vuttā  bhagavatā  sukhā  vedanā  dukkhā
vedanā   yāyaṃ   bhante   adukkhamasukhā  vedanā  santasmiṃ  esā  paṇīte
sukhe  vuttā  bhagavatāti  .  neva  [1]-  asakkhi  2-  āyasmā  udāyi
pañcakaṅgaṃ    ṭhapatiṃ    saññāpetuṃ    na    panāsakkhi   pañcakaṅgo   ṭhapati
āyasmantaṃ udāyiṃ saññāpetuṃ.
     [411]   Assosi  kho  āyasmā  ānando  āyasmato  udāyissa
pañcakaṅgena   ṭhapatinā   saddhiṃ   imaṃ   kathāsallāpaṃ   atha  kho  āyasmā
ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   ānando   yāvatako  āyasmato
udāyissa   pañcakaṅgena  ṭhapatinā  saddhiṃ  ahosi  kathāsallāpo  tampi  3-
sabbaṃ   bhagavato   ārocesi   .    santameva   kho   ānanda  pariyāyaṃ
@Footnote: 1 Yu. kho .  2 Ma. sakkhi .  3 Ma. taṃ.
Pañcakaṅgo   ṭhapati   udāyissa   bhikkhuno   nābbhanumodi   .   santaṃ   ca
panānanda pariyāyaṃ udāyi bhikkhu pañcakaṅgassa ṭhapatino nābbhanumodi.
     [412]  Dvepi  mayā  ānanda vedanā vuttā pariyāyena tisso 1-
mayā   vedanā   vuttā   pariyāyena   pañcapi   mayā   vedanā  vuttā
pariyāyena   chapi   mayā  vedanā  vuttā  pariyāyena  aṭṭhārasāpi  mayā
vedanā  vuttā  pariyāyena  chattiṃsāpi  mayā  vedanā  vuttā  pariyāyena
aṭṭhasataṃpi  mayā  vedanā  vuttā  pariyāyena  .  evaṃ pariyāyena desito
ānanda  mayā  dhammo  .  evaṃ  pariyāyena  desite  kho  ānanda mayā
dhamme   ye   aññamaññassa   subhāsitaṃ   sulapitaṃ   na   samanumaññissanti  na
samanujānissanti    na    samanumodissanti    .   tesaṃ   etaṃ   pāṭikaṅkhaṃ
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā   viharissanti  2-  .  evaṃ  pariyāyadesito  kho  3-  ānanda
mayā  dhammo  .  evaṃ  pariyāyadesite  kho  3- ānanda mayā dhamme ye
aññamaññassa     subhāsitaṃ     sulapitaṃ    samanumaññissanti    samanujānissanti
samanumodissanti   .   tesaṃ   etaṃ   pāṭikaṅkhaṃ   samaggā   sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharissanti 2-.
     [413]   Pañcime   ānanda   kāmaguṇā   .   katame   pañca .
Cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   .pe.   kāyaviññeyyā   phoṭṭhabbā   iṭṭhā  kantā  manāpā
piyarūpā    kāmūpasañhitā   rajaniyā   .   ime   kho   ānanda   pañca
@Footnote: 1 Ma. Yu. tissopi .  2 Ma. itisaddo atthi .  3 Yu. khosaddo natthi.
Kāmaguṇā   .   yaṃ   kho   ānanda   ime   pañca   kāmaguṇe   paṭicca
uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.
     [414]  Ye  kho  ānanda  evaṃ  vadeyyuṃ etaṃ paramaṃ santaṃ 1- sukhaṃ
somanassaṃ   paṭisaṃvedentīti   .  idaṃ  nesāhaṃ  nānujānāmi  .  taṃ  kissa
hetu   .   atthānanda   etamhā   sukhā   aññaṃ   sukhaṃ  abhikkantatarañca
paṇītatarañca.
     [415]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca    .    idhānanda    bhikkhu    vivicceva    kāmehi   vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamajjhānaṃ
upasampajja   viharati   .   idaṃ   kho   ānanda   etamhā  sukhā  aññaṃ
sukhaṃ   abhikkantatarañca   paṇītatarañca  .  ye  kho  ānanda  evaṃ  vadeyyuṃ
etaṃ  paramaṃ  santaṃ  1-  sukhaṃ  somanassaṃ  paṭisaṃvedentīti  .  idaṃ  nesāhaṃ
nānujānāmi   .  taṃ  kissa  hetu  .  atthānanda  etamhā  sukhā  aññaṃ
sukhaṃ abhikkantatarañca paṇītatarañca.
     [416]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca   .   idhānanda   bhikkhu   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ    avicāraṃ    samādhijaṃ
pītisukhaṃ   dutiyajjhānaṃ  upasampajja  viharati  .  idaṃ  kho  ānanda  etamhā
sukhā   aññaṃ   sukhaṃ   abhikkantatarañca   paṇītatarañca  .  ye  kho  ānanda
evaṃ   vadeyyuṃ   etaṃ   paramaṃ  santaṃ  sukhaṃ  somanassaṃ  paṭisaṃvedentīti .
@Footnote: 1 Yu. sattā. evamuparipi.
Idaṃ  nesāhaṃ  nānujānāmi  .  taṃ  kissa  hetu  .  atthānanda  etamhā
sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     [417]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca   .   idhānanda   bhikkhu   pītiyā   ca   virāgā   upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako    satimā    sukhavihārīti   tatiyajjhānaṃ
upasampajja   viharati   .  idaṃ  kho  ānanda  etamhā  sukhā  aññaṃ  sukhaṃ
abhikkantatarañca   paṇītatarañca   .   ye   kho   ānanda   evaṃ  vadeyyuṃ
etaṃ   paramaṃ   santaṃ   sukhaṃ   somanassaṃ  paṭisaṃvedentīti  .  idaṃ  nesāhaṃ
nānujānāmi   .  taṃ  kissa  hetu  .  atthānanda  etamhā  sukhā  aññaṃ
sukhaṃ abhikkantatarañca paṇītatarañca.
     [418]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca    .    idhānanda   bhikkhu   sukhassa   ca   pahānā   dukkhassa
ca    pahānā   pubbeva   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthajjhānaṃ   upasampajja   viharati   .   idaṃ  kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     [419]  Ye  kho  ānanda  evaṃ  vadeyyuṃ  etaṃ  paramaṃ  santaṃ sukhaṃ
somanassaṃ   paṭisaṃvedentīti   .  idaṃ  nesāhaṃ  nānujānāmi  .  taṃ  kissa
hetu   .   atthānanda   etamhā   sukhā   aññaṃ   sukhaṃ  abhikkantatarañca
paṇītatarañca.
     [420]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca    .   idhānanda   bhikkhu   sabbaso   rūpasaññānaṃ   samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti  ākāsānañcāyatanaṃ  upasampajja  viharati  .  idaṃ  kho  ānanda
etamhā   sukhā   aññaṃ   sukhaṃ  abhikkantatarañca  paṇītatarañca  .  ye  kho
ānanda  evaṃ  vadeyyuṃ  etaṃ  paramaṃ  santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti.
Idaṃ  nesāhaṃ  nānujānāmi  .  taṃ  kissa  hetu  .  atthānanda  etamhā
sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     [421]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca    .    idhānanda    bhikkhu    sabbaso    ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati  .  idaṃ  kho  ānanda  etamhā  sukhā  aññaṃ  sukhaṃ abhikkantatarañca
paṇītatarañca  .  ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ
paṭisaṃvedentīti  .  idaṃ  nesāhaṃ nānujānāmi. Taṃ kissa hetu. Atthānanda
etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     [422]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca     .     idhānanda    bhikkhu    sabbaso    viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanaṃ   upasampajja   viharati  .
Idaṃ    kho   ānanda   etamhā   sukhā   aññaṃ   sukhaṃ   abhikkantatarañca
Paṇītatarañca   .   ye   kho  ānanda  evaṃ  vadeyyuṃ  etaṃ  paramaṃ  santaṃ
sukhaṃ   somanassaṃ   paṭisaṃvedentīti   .  idaṃ  nesāhaṃ  nānujānāmi  .  taṃ
kissa   hetu  .  atthānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca.
     [423]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca     .     idhānanda    bhikkhu    sabbaso    ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja    viharati   .   idaṃ
kho  ānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca  paṇītatarañca .
Ye    kho    ānanda    evaṃ   vadeyyuṃ   etaṃ   paramaṃ   santaṃ   sukhaṃ
somanassaṃ   paṭisaṃvedentīti   .  idaṃ  nesāhaṃ  nānujānāmi  .  taṃ  kissa
hetu   .   atthānanda   etamhā   sukhā   aññaṃ   sukhaṃ  abhikkantatarañca
paṇītatarañca.
     [424]  Katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca    .    idhānanda   bhikkhu   sabbaso   nevasaññānāsaññāyatanaṃ
samatikkamma      saññāvedayitanirodhaṃ      upasampajja      viharati    .
Idaṃ  kho  ānanda  etamhā  sukhā  aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
Ṭhānaṃ     kho     panetaṃ     ānanda     vijjati    yaṃ    aññatitthiyā
paribbājakā   evaṃ   vadeyyuṃ  saññāvedayitanirodhaṃ  samaṇo  gotamo  āha
tañca   sukhasmiṃ   paññapeti   tayidaṃ   kiṃsu   tayidaṃ  kathaṃsūti  .  evaṃvādino
ānanda    aññatitthiyā    paribbājakā   evamassu   vacanīyā   na   kho
Āvuso    bhagavā    sukhaññeva    vedanaṃ   sandhāya   sukhasmiṃ   paññapeti
yattha   yatthāvuso   sukhaṃ   upalabbhati   yahiṃ   yahiṃ  1-  taṃ  taṃ  tathāgato
sukhasmiṃ paññapetīti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 276-283. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5621              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5621              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=409&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=213              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=409              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3089              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3089              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]