ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [369]  Assutavā  bhikkhave  puthujjano  sukhampi  vedanaṃ  vedayati 2-
dukkhampi   vedanaṃ   vedayati   adukkhamasukhampi   vedanaṃ  vedayati  .  sutavā
bhikkhave    ariyasāvako    sukhampi   vedanaṃ   vedayati   dukkhampi   vedanaṃ
vedayati   adukkhamasukhampi   vedanaṃ   vedayati   .   tatra   bhikkhave   ko
viseso   ko   adhippāyaso  3-  kiṃ  nānākaraṇaṃ  sutavato  ariyasāvakassa
assutavatā   puthujjanenāti   .   bhagavaṃmūlakā  no  bhante  dhammā  .pe.
Assutavā   bhikkhave   puthujjano   dukkhāya   vedanāya   phuṭṭho   samāno
socati    kilamati    paridevati   urattāḷa   kandati   sammohaṃ   āpajjati
so dve vedanā vedayati kāyikañca cetasikañca.
     [370]  Seyyathāpi  bhikkhave  purisaṃ  sallena  vijjheyyuṃ  4- tamenaṃ
dutiyena  sallena  anuvedhaṃ  vijjheyyuṃ  4-  evaṃ  hi  so  bhikkhave puriso
dve  sallena  5-  vedanā  vedayati kāyikañca cetasikañca. Evameva kho
bhikkhave  assutavā  puthujjano  dukkhāya  vedanāya  phuṭṭho  samāno  socati
@Footnote: 1 Ma. Yu. dukkhamaddakkhi .  2 Yu. vediyati. evamuparipi .  3 Ma. adhippayāso.
@Yu. adhippāyoso .  4 Ma. vijjheyya .  5 Ma. dvisallena vedanaṃ. Yu. dve
@salle vedanā.

--------------------------------------------------------------------------------------------- page258.

Kilamati paridevati urattāḷī kandati sammohaṃ āpajjati so dve vedanā vedayati kāyikañca cetasikañca . tassāyeva kho pana dukkhāya vedanāya [1]- paṭighavā hoti tamenaṃ dukkhāya vedanāya paṭighavantaṃ yo dukkhāya vedanāya paṭighānusayo so anuseti so dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ abhinandati. {370.1} Taṃ kissa hetu. Na hi [2]- bhikkhave pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ . tassa kāmasukhaṃ abhinandato yo sukhāya vedanāya rāgānusayo so anuseti so tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti . tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo adukkhamasukhāya vedanāya avijjānusayo so anuseti so sukhañce vedanaṃ vedayati saññutto naṃ vedayati dukkhañce vedanaṃ vedayati saññutto naṃ vedayati adukkhamasukhañce vedanaṃ vedayati saññutto naṃ vedayati . ayaṃ vuccati bhikkhave assutavā puthujjano saññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi saññutto dukkhasmāti vadāmi. [371] Sutavā ca kho bhikkhave ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati so ekaṃ vedanaṃ vedayati kāyikaṃ na cetasikaṃ. @Footnote: 1 Ma. phuṭṭho samāno. evamuparipi. 2 Ma. so.

--------------------------------------------------------------------------------------------- page259.

[372] Seyyathāpi bhikkhave purisaṃ sallena vijjheyyuṃ 1- na tamenaṃ dutiyena sallena anuvedhaṃ vijjheyyuṃ . evaṃ hi so bhikkhave puriso ekasallena vedanaṃ vedayati . evameva kho bhikkhave sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati so ekaṃ vedanaṃ vedayati kāyikaṃ na cetasikaṃ tassāyeva kho pana dukkhāya vedanāya [2]- paṭighavā na hoti tamenaṃ dukkhāya vedanāya paṭighavantaṃ yo dukkhāya vedanāya paṭighānusayo so nānuseti so dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ nābhinandati. {372.1} Taṃ kissa hetu . pajānāti [3]- so bhikkhave sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ . tassa kāmasukhaṃ nābhinandato yo sukhāya vedanāya rāgānusayo so nānuseti so tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti . tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo adukkhamasukhāya vedanāya avijjānusayo so nānuseti so sukhañce vedanaṃ vedayati visaññutto naṃ vedayati dukkhañce vedanaṃ vedayati visaññutto naṃ vedayati adukkhamasukhañce vedanaṃ vedayati visaññutto naṃ vedayati . ayaṃ vuccati bhikkhave sutavā ariyasāvako visaññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi @Footnote: 1 Ma. vijjheyya . 2 Ma. phuṭṭho samāno . 3 Ma. hi.

--------------------------------------------------------------------------------------------- page260.

Upāyāsehi visaññutto dukkhasmāti vadāmi . ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenāti. [373] Na so 1- vedanaṃ vedayati sapañño sukhampi dukkhampi bahussutopi ayaṃ ca dhīrassa puthujjanena ayaṃ viseso 2- kusalassa hoti. Saṅkhātadhammassa bahussutassa vipassato 3- lokamimaṃ parañca iṭṭhassa dhammā na mathenti cittaṃ aniṭṭhato no paṭighātameti. Tassānurodhā atha vā virodhā vidhamikā 4- atthagatā na santi padañca ñatvā virajaṃ asokaṃ sammā pajānāti bhavassa pāragūti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 257-260. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5234&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5234&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=369&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=200              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=369              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3022              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3022              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]