ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [332]   Yato   kho  bhikkhave  bhikkhu  sabbesaṃ  yeva  dukkhadhammānaṃ
samudayañca   atthaṅgamañca   yathābhūtaṃ   pajānāti   .   atha   kho   panassa
kāmā    diṭṭhā   honti   yathāssa   kāme   passato   yo   kāmesu
kāmachando    kāmasneho   kāmamucchā   kāmapariḷāho   so   nānuseti
tathā  kho  panassa  cāro  ca vihāro ca anubandho 1- hoti. Yathā carantaṃ
viharantaṃ  abhijjhādomanassā  pāpakā  akusalā  dhammā  nānussavanti  2-.
Kathañca     bhikkhave    bhikkhu    sabbesaṃyeva    dukkhadhammānaṃ    samudayañca
atthaṅgamañca   yathābhūtaṃ   pajānāti   iti   rūpaṃ   iti   rūpassa   samudayo
iti   rūpassa   atthaṅgamo   .   iti   vedanā  .pe.  iti  saññā .
Iti    saṅkhārā    .    iti    viññāṇaṃ   iti   viññāṇassa   samudayo
iti  viññāṇassa  atthaṅgamoti  .  evaṃ  kho  bhikkhave  bhikkhu  sabbesaṃyeva
dukkhadhammānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti.
     [333]  Kathañca  bhikkhave  bhikkhuno  kāmā  diṭṭhā  honti  yathāssa
@Footnote: 1 Ma. anubuddho .   2 Ma. nānusenti.

--------------------------------------------------------------------------------------------- page234.

Kāme passato yo kāmesu kāmachando kāmasneho kāmamucchā kāmapariḷāho so nānuseti . seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ . Atha kho puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo tamenaṃ dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ so iti imameva kāyaṃ sannāmeyya . Taṃ kissa hetu . aññāṇañhi 1- bhikkhave tassa purisassa hoti 2- imañcāhaṃ 3- aṅgārakāsuṃ papatissāmi tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkhanti . evameva kho bhikkhave bhikkhuno aṅgārakāsūpamā kāmā diṭṭhā honti yathāssa kāme passato yo kāmesu kāmachando kāmasneho kāmamucchā kāmapariḷāho so nānuseti. [334] Kathañca bhikkhave bhikkhuno cāro ca vihāro ca anubandho 4- hoti yathā carantaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā nānussavanti . seyyathāpi bhikkhave puriso bahukaṇṭakaṃ dāyaṃ paviseyya tassa puratopi kaṇṭako pacchatopi kaṇṭako uttaratopi kaṇṭako dakkhiṇatopi kaṇṭako heṭṭhatopi kaṇṭako uparitopi kaṇṭako so satova 5- abhikkameyya satova 5- paṭikkameyya mā maṃ kaṇṭakoti . evameva kho bhikkhave yaṃ loke piyarūpaṃ sātarūpaṃ ayaṃ vuccati ariyassa vinaye kaṇṭakoti iti viditvā asaṃvaro ca @Footnote: 1 Ma. ñātaṃ hi. yu ñātañhi . 2 Ma. ayaṃ pāṭho natthi. 3 Yu. imaṃ khvāhaṃ. @4 Ma. Yu. anubuddho . 5 Yu. yato ca.

--------------------------------------------------------------------------------------------- page235.

Saṃvaro ca veditabbo. [335] Kathañca bhikkhave asaṃvaro hoti. Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati appiyarūpe rūpe byāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti .pe. jivhāya rasaṃ sāyitvā .pe. manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati appiyarūpe dhamme byāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaṃ kho bhikkhave asaṃvaro hoti. [336] Kathañca bhikkhave saṃvaro hoti . idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati appiyarūpe rūpe na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti .pe. Jivhāya rasaṃ sāyitvā .pe. manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati appiyarūpe dhamme na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā

--------------------------------------------------------------------------------------------- page236.

Dhammā aparisesā nirujjhanti. Evaṃ kho bhikkhave saṃvaro hoti. [337] Tassa ce bhikkhave bhikkhuno evaṃ carato evaṃ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā . dandho bhikkhave satuppādo atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti . Seyyathāpi bhikkhave puriso divasaṃ santatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya . dandho bhikkhave udakaphusitānaṃ nipāto atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya . Evameva kho bhikkhave tassa ce bhikkhuno evaṃ carato evaṃ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā . dandho bhikkhave satuppādo atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti . Evaṃ kho bhikkhave bhikkhuno cāro ca vihāro ca anubandho hoti yathā carantaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā nānussavanti. [338] Tañce bhikkhave bhikkhuṃ evaṃ carantaṃ evaṃ viharantaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ ehambho 1- purisa kinte ime kāsāvā anudayhanti 2- . kiṃ muṇḍo kapālamanucarasi . ehi hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . so ca 3- taṃ bhikkhave @Footnote: 1 Ma. Yu. ehi bho . 2 Ma. Yu. anudahanti . 3 Ma. Yu. vata.

--------------------------------------------------------------------------------------------- page237.

Bhikkhu evaṃ caranto evaṃ viharanto sikkhaṃ paccakkhāya hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. {338.1} Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā atha mahājanakāyo āgaccheyya kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgaṃ nadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti . taṃ kiṃ maññatha bhikkhave api nu kho so mahājanakāyo gaṅgaṃ nadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti . no hetaṃ bhante . taṃ kissa hetu. Gaṅgā bhante nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā sā na sukarā pacchāninnā 1- kātuṃ pacchāpoṇā pacchāpabbhārā . Yāvadeva pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti. {338.2} Evameva kho bhikkhave tañce bhikkhuṃ evaṃ carantaṃ evaṃ viharantaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ ehambho purisa kiṃ te ime kāsāvā anudayhanti . kiṃ [2]- muṇḍo kapālamanucarasi. Ehi hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . So vata bhikkhave bhikkhu evaṃ caranto evaṃ viharanto sikkhaṃ paccakkhāya hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati . taṃ kissa hetu . yaṃ hi taṃ bhikkhave cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ tañca 3- hīnāyāvattissatīti netaṃ ṭhānaṃ vijjatīti . Sattamaṃ. @Footnote: 1 Yu. pacchāninnaṃ...poṇaṃ...pabbhāraṃ . 2 Yu. nū . 3 Ma. Yu. tathā.


             The Pali Tipitaka in Roman Character Volume 18 page 233-237. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4739&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4739&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=332&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=190              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=332              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2473              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2473              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]