ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [332]   Yato   kho  bhikkhave  bhikkhu  sabbesaṃ  yeva  dukkhadhammānaṃ
samudayañca   atthaṅgamañca   yathābhūtaṃ   pajānāti   .   atha   kho   panassa
kāmā    diṭṭhā   honti   yathāssa   kāme   passato   yo   kāmesu
kāmachando    kāmasneho   kāmamucchā   kāmapariḷāho   so   nānuseti
tathā  kho  panassa  cāro  ca vihāro ca anubandho 1- hoti. Yathā carantaṃ
viharantaṃ  abhijjhādomanassā  pāpakā  akusalā  dhammā  nānussavanti  2-.
Kathañca     bhikkhave    bhikkhu    sabbesaṃyeva    dukkhadhammānaṃ    samudayañca
atthaṅgamañca   yathābhūtaṃ   pajānāti   iti   rūpaṃ   iti   rūpassa   samudayo
iti   rūpassa   atthaṅgamo   .   iti   vedanā  .pe.  iti  saññā .
Iti    saṅkhārā    .    iti    viññāṇaṃ   iti   viññāṇassa   samudayo
iti  viññāṇassa  atthaṅgamoti  .  evaṃ  kho  bhikkhave  bhikkhu  sabbesaṃyeva
dukkhadhammānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti.
     [333]  Kathañca  bhikkhave  bhikkhuno  kāmā  diṭṭhā  honti  yathāssa
@Footnote: 1 Ma. anubuddho .   2 Ma. nānusenti.
Kāme   passato   yo   kāmesu   kāmachando   kāmasneho  kāmamucchā
kāmapariḷāho   so   nānuseti   .   seyyathāpi   bhikkhave  aṅgārakāsu
sādhikaporisā     puṇṇā    aṅgārānaṃ    vītaccikānaṃ    vītadhūmānaṃ   .
Atha   kho   puriso   āgaccheyya   jīvitukāmo   amaritukāmo   sukhakāmo
dukkhapaṭikūlo   tamenaṃ   dve   balavanto  purisā  nānābāhāsu  gahetvā
taṃ   aṅgārakāsuṃ  upakaḍḍheyyuṃ  so  iti  imameva  kāyaṃ  sannāmeyya .
Taṃ  kissa  hetu  .  aññāṇañhi  1-  bhikkhave  tassa  purisassa  hoti  2-
imañcāhaṃ    3-    aṅgārakāsuṃ   papatissāmi   tatonidānaṃ   maraṇaṃ   vā
nigacchissāmi   maraṇamattaṃ   vā   dukkhanti   .   evameva   kho  bhikkhave
bhikkhuno   aṅgārakāsūpamā   kāmā   diṭṭhā   honti   yathāssa   kāme
passato     yo    kāmesu    kāmachando    kāmasneho    kāmamucchā
kāmapariḷāho so nānuseti.
     [334]  Kathañca  bhikkhave  bhikkhuno cāro ca vihāro ca anubandho 4-
hoti   yathā   carantaṃ   viharantaṃ   abhijjhādomanassā   pāpakā   akusalā
dhammā   nānussavanti   .   seyyathāpi  bhikkhave  puriso  bahukaṇṭakaṃ  dāyaṃ
paviseyya   tassa   puratopi   kaṇṭako   pacchatopi   kaṇṭako   uttaratopi
kaṇṭako    dakkhiṇatopi    kaṇṭako    heṭṭhatopi    kaṇṭako    uparitopi
kaṇṭako  so  satova  5-  abhikkameyya  satova  5-  paṭikkameyya  mā maṃ
kaṇṭakoti   .   evameva   kho   bhikkhave   yaṃ  loke  piyarūpaṃ  sātarūpaṃ
ayaṃ   vuccati   ariyassa   vinaye   kaṇṭakoti   iti  viditvā  asaṃvaro  ca
@Footnote: 1 Ma. ñātaṃ hi. yu ñātañhi .  2 Ma. ayaṃ pāṭho natthi. 3 Yu. imaṃ khvāhaṃ.
@4 Ma. Yu. anubuddho .  5 Yu. yato ca.
Saṃvaro ca veditabbo.
     [335]  Kathañca  bhikkhave  asaṃvaro hoti. Idha bhikkhave bhikkhu cakkhunā
rūpaṃ   disvā   piyarūpe   rūpe   adhimuccati  appiyarūpe  rūpe  byāpajjati
anupaṭṭhitakāyasati    ca    viharati    parittacetaso    tañca   cetovimuttiṃ
paññāvimuttiṃ     yathābhūtaṃ    nappajānāti    yatthassa    te    uppannā
pāpakā    akusalā   dhammā   aparisesā   nirujjhanti   .pe.   jivhāya
rasaṃ    sāyitvā   .pe.   manasā   dhammaṃ   viññāya   piyarūpe   dhamme
adhimuccati    appiyarūpe    dhamme    byāpajjati    anupaṭṭhitakāyasati   ca
viharati    parittacetaso    tañca    cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ
nappajānāti    yatthassa    te   uppannā   pāpakā   akusalā   dhammā
aparisesā nirujjhanti. Evaṃ kho bhikkhave asaṃvaro hoti.
     [336]   Kathañca   bhikkhave  saṃvaro  hoti  .  idha  bhikkhave  bhikkhu
cakkhunā   rūpaṃ   disvā   piyarūpe   rūpe   nādhimuccati  appiyarūpe  rūpe
na     byāpajjati    upaṭṭhitakāyasati    ca    viharati    appamāṇacetaso
tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    pajānāti    yatthassa
te   uppannā   pāpakā  akusalā  dhammā  aparisesā  nirujjhanti  .pe.
Jivhāya   rasaṃ   sāyitvā   .pe.   manasā   dhammaṃ   viññāya   piyarūpe
dhamme   nādhimuccati   appiyarūpe   dhamme  na  byāpajjati  upaṭṭhitakāyasati
ca    viharati    appamāṇacetaso    tañca    cetovimuttiṃ    paññāvimuttiṃ
yathābhūtaṃ    pajānāti    yatthassa    te   uppannā   pāpakā   akusalā
Dhammā aparisesā nirujjhanti. Evaṃ kho bhikkhave saṃvaro hoti.
     [337]  Tassa  ce  bhikkhave  bhikkhuno  evaṃ  carato  evaṃ viharato
kadāci   karahaci   satisammosā   uppajjanti   pāpakā   akusalā   dhammā
sarasaṅkappā   saññojaniyā   .   dandho   bhikkhave  satuppādo  atha  kho
naṃ   khippameva   pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti .
Seyyathāpi   bhikkhave   puriso   divasaṃ  santatte  ayokaṭāhe  dve  vā
tīṇi   vā   udakaphusitāni   nipāteyya   .  dandho  bhikkhave  udakaphusitānaṃ
nipāto   atha   kho   naṃ   khippameva  parikkhayaṃ  pariyādānaṃ  gaccheyya .
Evameva  kho  bhikkhave  tassa  ce  bhikkhuno  evaṃ  carato  evaṃ viharato
kadāci   karahaci   satisammosā   uppajjanti   pāpakā   akusalā   dhammā
sarasaṅkappā   saññojaniyā   .   dandho   bhikkhave  satuppādo  atha  kho
naṃ   khippameva   pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti .
Evaṃ   kho   bhikkhave  bhikkhuno  cāro  ca  vihāro  ca  anubandho  hoti
yathā   carantaṃ   viharantaṃ   abhijjhādomanassā   pāpakā   akusalā  dhammā
nānussavanti.
     [338]  Tañce  bhikkhave  bhikkhuṃ  evaṃ carantaṃ evaṃ viharantaṃ rājāno
vā  rājamahāmattā  vā  mittā  vā  amaccā  vā  ñātī vā sālohitā
vā  bhogehi  abhihaṭṭhuṃ  pavāreyyuṃ ehambho 1- purisa kinte ime kāsāvā
anudayhanti  2-  .  kiṃ  muṇḍo  kapālamanucarasi  .  ehi  hīnāyāvattitvā
bhoge  ca  bhuñjassu  puññāni  ca  karohīti  .  so  ca  3-  taṃ  bhikkhave
@Footnote: 1 Ma. Yu. ehi bho .   2 Ma. Yu. anudahanti .  3 Ma. Yu. vata.
Bhikkhu  evaṃ  caranto  evaṃ  viharanto  sikkhaṃ  paccakkhāya hīnāyāvattissatīti
netaṃ ṭhānaṃ vijjati.
     {338.1}    Seyyathāpi    bhikkhave   gaṅgā   nadī   pācīnaninnā
pācīnapoṇā     pācīnapabbhārā     atha    mahājanakāyo    āgaccheyya
kuddālapiṭakaṃ   ādāya   mayaṃ   imaṃ   gaṅgaṃ   nadiṃ   pacchāninnaṃ  karissāma
pacchāpoṇaṃ   pacchāpabbhāranti   .  taṃ  kiṃ  maññatha  bhikkhave  api  nu  kho
so    mahājanakāyo    gaṅgaṃ   nadiṃ   pacchāninnaṃ   kareyya   pacchāpoṇaṃ
pacchāpabbhāranti  .  no  hetaṃ  bhante  .  taṃ kissa hetu. Gaṅgā bhante
nadī    pācīnaninnā    pācīnapoṇā   pācīnapabbhārā   sā   na   sukarā
pacchāninnā     1-     kātuṃ     pacchāpoṇā    pacchāpabbhārā   .
Yāvadeva     pana     so     mahājanakāyo     kilamathassa    vighātassa
bhāgī assāti.
     {338.2}  Evameva  kho  bhikkhave  tañce  bhikkhuṃ evaṃ carantaṃ evaṃ
viharantaṃ   rājāno  vā  rājamahāmattā  vā  mittā  vā  amaccā  vā
ñātī  vā  sālohitā  vā  bhogehi  abhihaṭṭhuṃ  pavāreyyuṃ  ehambho purisa
kiṃ  te  ime  kāsāvā  anudayhanti  .  kiṃ [2]- muṇḍo kapālamanucarasi.
Ehi   hīnāyāvattitvā   bhoge   ca  bhuñjassu  puññāni  ca  karohīti .
So   vata   bhikkhave   bhikkhu   evaṃ   caranto   evaṃ   viharanto  sikkhaṃ
paccakkhāya   hīnāyāvattissatīti   netaṃ   ṭhānaṃ   vijjati   .   taṃ   kissa
hetu   .   yaṃ   hi  taṃ  bhikkhave  cittaṃ  dīgharattaṃ  vivekaninnaṃ  vivekapoṇaṃ
vivekapabbhāraṃ   tañca   3-   hīnāyāvattissatīti  netaṃ  ṭhānaṃ  vijjatīti .
Sattamaṃ.
@Footnote: 1 Yu. pacchāninnaṃ...poṇaṃ...pabbhāraṃ .  2 Yu. nū .  3 Ma. Yu. tathā.



             The Pali Tipitaka in Roman Character Volume 18 page 233-237. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4739              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4739              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=332&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=190              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=332              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2473              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2473              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]