ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [326]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati   kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  kapilavatthuvāsīnaṃ  sakyānaṃ navaṃ
saṇṭhāgāraṃ   acirakāritaṃ   hoti   anajjhāvutthaṃ  samaṇena  vā  brāhmaṇena
vā  kenaci  vā  manussabhūtena  .  atha  kho  kāpilavatthavā  sakyā  yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho   kāpilavatthavā  sakyā  bhagavantaṃ
etadavocuṃ   idha   bhante  kapilavatthuvāsīnaṃ  1-  sakyānaṃ  navaṃ  saṇṭhāgāraṃ
acirakāritaṃ   anajjhāvutthaṃ   samaṇena   vā  brāhmaṇena  vā  kenaci  vā
manussabhūtena   .   taṃ   bhante   bhagavā  paṭhamaṃ  paribhuñjatu  bhagavatā  paṭhamaṃ
paribhuttaṃ    pacchā    kāpilavatthavā    sakyā    paribhuñjissanti    tadassa
kapilavatthuvāsīnaṃ   1-  sakyānaṃ  dīgharattaṃ  hitāya  sukhāyāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .   atha   kho   kāpilavatthavā   sakyā  bhagavato
adhivāsanaṃ  viditvā  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā  padakkhiṇaṃ  katvā
yena  navaṃ  saṇṭhāgāraṃ  tenupasaṅkamiṃsu  upasaṅkamitvā  sabbasantharisanthataṃ  2-
saṇṭhāgāraṃ     santharitvā     āsanāni     paññāpetvā     udakamaṇikaṃ
patiṭṭhāpetvā   telappadīpaṃ   āropetvā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ     etadavocuṃ     sabbasantharisanthataṃ    bhante
saṇṭhāgāraṃ     āsanāni     paññattāni     udakamaṇiko     patiṭṭhāpito
@Footnote: 1 Ma. Yu. kāpilavatthavānaṃ .  2 Ma. Yu. sabbasanthariṃ.

--------------------------------------------------------------------------------------------- page228.

Telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti. [327] Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ saṇṭhāgāraṃ tenupasaṅkami upasaṅkamitvā pāde pakkhāletvā saṇṭhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā saṇṭhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā . kāpilavatthavāpi [1]- sakyā pāde pakkhāletvā saṇṭhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchāmukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā . atha kho bhagavā kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi abhikkantā kho gotama 2- ratti yassadāni kālaṃ maññathāti . evaṃ bhanteti [3]- kāpilavatthavā sakyā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. [328] Atha kho bhagavā acirapakkantesu kāpilavatthavesu sakyesu āyasmantaṃ mahāmoggallānaṃ āmantesi vigatathīnamiddho kho moggallāna bhikkhusaṅgho paṭibhātu taṃ moggallāna bhikkhūnaṃ dhammī kathā piṭṭhi me āgilāyati tamahaṃ āyamissāmīti . evaṃ bhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi . atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ @Footnote: 1 Yu. kho . 2 Ma. Yu. gotamā . 3 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page229.

Kappesi pādena pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā . tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi āvuso bhikkhaveti . āvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ . āyasmā mahāmoggallāno etadavoca avassutapariyāyañca vo āvuso desessāmi anavassutapariyāyañca taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. {328.1} Evamāvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ āyasmā mahāmoggallāno etadavoca kathaṃ āvuso avassuto hoti. Idhāvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati appiyarūpe rūpe byāpajjati anupaṭṭhitakāyasati 1- ca viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti .pe. jivhāya rasaṃ sāyitvā . manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati appiyarūpe dhamme byāpajjati anupaṭṭhitakāyasati 1- ca viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . ayaṃ vuccatāvuso bhikkhu avassuto cakkhuviññeyyesu rūpesu .pe. avassuto jivhāviññeyyesu rasesu .pe. Avassuto manoviññeyyesu dhammesu. [329] Evaṃvihāriṃ cāvuso bhikkhuṃ cakkhuto cepi naṃ māro @Footnote: 1 Ma. Yu. anupaṭṭhitakāyassati. casaddo natthi.

--------------------------------------------------------------------------------------------- page230.

Upasaṅkamati labhetheva māro otāraṃ labhetha māro ārammaṇaṃ .pe. Jivhāto cepi naṃ māro upasaṅkamati .pe. manato cepi naṃ māro upasaṅkamati labhetheva māro otāraṃ labhetha māro ārammaṇaṃ . Seyyathāpi āvuso naḷāgāraṃ vā tiṇāgāraṃ vā sukkhakāḷāsaṃ 1- terovassikaṃ puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ . Pacchimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya .pe. uttarāya cepi naṃ disāya . dakkhiṇāya cepi naṃ disāya . Heṭṭhimato cepi naṃ . uparimato cepi naṃ. Yato kuto cepi naṃ puriso ādittāya tiṇukkāya upasaṅkameyya labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ . evameva kho āvuso evaṃvihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati labhetheva māro otāraṃ labhetha māro ārammaṇaṃ .pe. jivhāto cepi naṃ māro upasaṅkamati .pe. Manato cepi naṃ māro upasaṅkamati labhetheva 2- māro otāraṃ labhetha māro ārammaṇaṃ. [330] Evaṃvihāriñcāvuso bhikkhuṃ rūpā adhibhaṃsu na bhikkhu rūpe adhibhosi saddā bhikkhuṃ adhibhaṃsu na bhikkhu sadde adhibhosi gandhā bhikkhuṃ adhibhaṃsu na bhikkhu gandhe adhibhosi rasā bhikkhuṃ adhibhaṃsu na bhikkhu rase adhibhosi phoṭṭhabbā bhikkhuṃ adhibhaṃsu na bhikkhu phoṭṭhabbe @Footnote: 1 Ma. Yu. sukhaṃ koḷāpaṃ . 2 Yu. labhateva.

--------------------------------------------------------------------------------------------- page231.

Adhibhosi dhammā bhikkhuṃ adhibhaṃsu na bhikkhu dhamme adhibhosi. Ayaṃ vuccatāvuso bhikkhu rūpādhibhūto saddādhibhūto gandhādhikūto rasādhibhūto phoṭṭhabbādhibhūto dhammādhibhūto [1]- anadhibhūto 2- adhibhaṃsu [3]- pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho āvuso avassuto hoti. [331] Kathañcāvuso anavassuto hoti . idhāvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati appiyarūpe rūpe na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti .pe. jivhāya rasaṃ sāyitvā .pe. manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati appiyarūpe dhamme na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññavimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . ayaṃ vuccatāvuso bhikkhu anavassuto cakkhuviññeyyesu rūpesu .pe. ayaṃ vuccatāvuso bhikkhu anavassuto jivhāviññeyyesu rasesu .pe. anavassuto manoviññeyyesu dhammesu . evaṃvihāriṃ cāvuso bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ .pe. jivhāto cepi naṃ māro upasaṅkamati .pe. manato @Footnote: 1 Ma. Yu. adhibhūto . 2 Ma. Yu. anadhibhū . 3 Ma. Yu. naṃ.

--------------------------------------------------------------------------------------------- page232.

Cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. {331.1} Seyyathāpi āvuso kūṭāgārasālaṃ 1- bahalamattikāmaddāvilepanā 2- puratthimāya cepi [3]- disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ .pe. pacchimāya cepi naṃ. Uttarāya cepi naṃ . dakkhiṇāya cepi naṃ . heṭṭhimato cepi naṃ. Uparimato cepi naṃ yato kutoci ce puriso [3]- ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ. Evameva kho āvuso evaṃvihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati neva labhetheva māro otāraṃ na labhetha māro ārammaṇaṃ .pe. jivhāto cepi naṃ māro upasaṅkamati na labhetheva māro otāraṃ na labhetha māro ārammaṇaṃ . evaṃvihārī cāvuso bhikkhu rūpe adhibhosi na rūpā bhikkhuṃ adhibhaṃsu sadde bhikkhu adhibhosi na saddā bhikkhuṃ adhibhaṃsu gandhe bhikkhu adhibhosi na gandhā bhikkhuṃ adhibhaṃsu rase bhikkhu adhibhosi na rasā bhikkhuṃ adhibhaṃsu phoṭṭhabbe bhikkhu adhibhosi na phoṭṭhabbā bhikkhuṃ adhibhaṃsu dhamme bhikkhu adhibhosi na dhammā bhikkhuṃ adhibhaṃsu. {331.2} Ayaṃ vuccatāvuso bhikkhu rūpādhibhū saddādhibhū gandhādhibhū rasādhibhū phoṭṭhabbādhibhū dhammādhibhū [4]- adhibhosi te pāpake akusale dhamme saṅkilesike ponobbhavike @Footnote: 1 Ma. kūṭāgāraṃ vā sālā vā. Yu. kuṭāgāraṃ vā kuṭāgārasālā vā. 2 Ma. Yu. @bahalamattikā addāvalepanā. 3 Ma. Yu. naṃ . 4 Ma. Yu. adhibhū anabhibhūto.

--------------------------------------------------------------------------------------------- page233.

Sadare dukkhavipāke āyatiṃ jātijarāmaraṇiye . evaṃ kho āvuso anavassuto hotīti . atha kho bhagavā vuṭṭhahitvā āyasmantaṃ mahāmoggallānaṃ āmantesi sādhu sādhu kho moggallāna sādhu kho tvaṃ moggallāna bhikkhūnaṃ avassutapariyāyañca anavassutapariyāyañca abhāsīti . idamavoca āyasmā mahāmoggallāno . samanuñño satthā ahosi . attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 227-233. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4608&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4608&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=326&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=189              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=326              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2219              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2219              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]