ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [295]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhiko    bārāṇasiyaṃ   viharanti   isipatane   migadāye   .   atha
kho    āyasmā    mahākoṭṭhiko   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  āyasmā  mahākoṭṭhiko
āyasmantaṃ   sārīputtaṃ  etadavoca  kiṃ  nu  kho  āvuso  sārīputta  cakkhu
rūpānaṃ   saññojanaṃ   rūpā   cakkhussa   saññojanaṃ   .pe.  jivhā  rasānaṃ
saññojanaṃ   rasā   jivhāya   saññojanaṃ  .pe.  mano  dhammānaṃ  saññojanaṃ
dhammā   manassa   saññojananti   .   na   kho   āvuso  koṭṭhika  cakkhu
rūpānaṃ   saññojanaṃ   na   rūpā   cakkhussa  saññojanaṃ  yañca  tattha  tadubhayaṃ
paṭicca   uppajjati   chandarāgo   taṃ   tattha   saññojanaṃ   .  na  jivhā
rasānaṃ    saññojanaṃ    na    rasā   jivhāya   saññojanaṃ   yañca   tattha
tadubhayaṃ   paṭicca   uppajjati   chandarāgo  taṃ  tattha  saññojanaṃ  .  .pe.
Na   mano   dhammānaṃ   saññojanaṃ   na   dhammā   manassa  saññojanaṃ  yañca
tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
     [296]   Seyyathāpi  āvuso  kāḷo  ca  balibaddo  odāto  ca
balibaddo   ekena   dāmena   vā  yottena  vā  saṃyuttā  assu  yo
nu   kho   evaṃ   vadeyya   kāḷo   balibaddo   odātassa  balibaddassa
saññojanaṃ    odāto    balibaddo   kāḷassa   balibaddassa   saññojananti
sammā  nu  kho  so  vadamāno  vadeyyāti  .  no  hetaṃ āvuso na kho
āvuso    kāḷo    balibaddo    odātassa    balibaddassa    saññojanaṃ
napi    odāto    balibaddo   kāḷassa   balibaddassa   saññojanaṃ   yena
ca kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saññojanaṃ.
     {296.1}   Evameva   kho  āvuso  na  cakkhu  rūpānaṃ  saññojanaṃ
na   rūpā   cakkhussa   saññojanaṃ   yañca  tattha  tadubhayaṃ  paṭicca  uppajjati
chandarāgo  taṃ  tattha  saññojanaṃ  .pe.  na  jivhā rasānaṃ saññojanaṃ .pe.
Na   mano   dhammānaṃ   saññojanaṃ   na   dhammā   manassa  saññojanaṃ  yañca
tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
     [297]   Cakkhu   vā   āvuso  rūpānaṃ  saññojanaṃ  abhavissa  rūpā
vā    cakkhussa   saññojanaṃ   nayidaṃ   brahmacariyavāso   paññāyetha   1-
sammādukkhakkhayāya   yasmā  ca  kho  āvuso  na  cakkhu  rūpānaṃ  saññojanaṃ
na   rūpā   cakkhussa   saññojanaṃ   yañca  tattha  tadubhayaṃ  paṭicca  uppajjati
chandarāgo   taṃ   tattha   saññojanaṃ   tasmā   brahmacariyavāso  paññāyati
@Footnote: 1 Ma. paññāyati.
Sammādukkhakkhayāya   .pe.   jivhā   vā   āvuso   rasānaṃ   saññojanaṃ
abhavissa    rasā    vā   jivhāya   saññojanaṃ   nayidaṃ   brahmacariyavāso
paññāyetha   sammādukkhakkhayāya   yasmā   ca   kho   āvuso  na  jivhā
rasānaṃ   saññojanaṃ   na   rasā   jivhāya  saññojanaṃ  yañca  tattha  tadubhayaṃ
paṭicca    uppajjati    chandarāgo    taṃ    tattha    saññojanaṃ    tasmā
brahmacariyavāso     paññāyati     sammādukkhakkhayāya     .pe.    mano
vā    āvuso   dhammānaṃ   saññojanaṃ   abhavissa   dhammā   vā   manassa
saññojanaṃ    nayidaṃ    brahmacariyavāso    paññāyetha    sammādukkhakkhayāya
yasmā   ca   kho   āvuso   na   mano  dhammānaṃ  saññojanaṃ  na  dhammā
manassa     saññojanaṃ    yañca    tattha    tadubhayaṃ    paṭicca    uppajjati
chandarāgo     taṃ     tattha     saññojanaṃ    tasmā    brahmacariyavāso
paññāyati sammādukkhakkhayāya.
     {297.1}   Imināpetaṃ   āvuso  pariyāyena  veditabbaṃ  .  yathā
na   cakkhu   rūpānaṃ   saññojanaṃ   na   rūpā   cakkhussa   saññojanaṃ  yañca
tattha   tadubhayaṃ   paṭicca   uppajjati   chandarāgo   taṃ   tattha   saññojanaṃ
.pe.   na   jivhā   rasānaṃ   saññojanaṃ   .pe.   na   mano  dhammānaṃ
saññojanaṃ   na   dhammā   manassa   saññojanaṃ   .   yañca   tattha  tadubhayaṃ
paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
     [298]   Saṃvijjati   kho   āvuso  bhagavato  cakkhu  passati  bhagavā
cakkhunā   rūpaṃ   chandarāgo   bhagavato   natthi   suvimuttacitto  bhagavā .
Saṃvijjati   kho   āvuso   bhagavato  sotaṃ  suṇāti  bhagavā  sotena  saddaṃ
Chandarāgo   bhagavato   natthi   suvimuttacitto   bhagavā   .  saṃvijjati  kho
āvuso   bhagavato   ghānaṃ   ghāyati   bhagavā   ghānena  gandhaṃ  chandarāgo
bhagavato   natthi   suvimuttacitto   bhagavā   .   saṃvijjati   kho   āvuso
bhagavato   jivhā   sāyati   bhagavā   jivhāya   rasaṃ  chandarāgo  bhagavato
natthi   suvimuttacitto   bhagavā   .   saṃvijjati   kho   āvuso   bhagavato
kāyo    phusati    bhagavā    kāyena   phoṭṭhabbaṃ   chandarāgo   bhagavato
natthi   suvimuttacitto   bhagavā   .   saṃvijjati   kho   āvuso   bhagavato
mano   vijānāti   1-  bhagavā  manasā  dhammaṃ  chandarāgo  bhagavato  natthi
suvimuttacitto bhagavā.
     {298.1}   Iminā  kho  etaṃ  āvuso  pariyāyena  veditabbaṃ .
Yathā   na   cakkhu   rūpānaṃ   saññojanaṃ   na   rūpā   cakkhussa  saññojanaṃ
yañca    tattha    tadubhayaṃ    paṭicca   uppajjati   chandarāgo   taṃ   tattha
saññojanaṃ   .  na  sotaṃ  .  na  ghānaṃ  .  na  jivhā  rasānaṃ  saññojanaṃ
na   rasā   jivhāya   saññojanaṃ   yañca  tattha  tadubhayaṃ  paṭicca  uppajjati
chandarāgo   taṃ   tattha  saññojanaṃ  .  na  kāyo  .  na  mano  dhammānaṃ
saññojanaṃ    na    dhammā    manassa   saññojanaṃ   yañca   tattha   tadubhayaṃ
paṭicca uppajjati chandarāgo taṃ tattha saññojananti.



             The Pali Tipitaka in Roman Character Volume 18 page 203-206. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4108              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4108              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=295&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=178              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=295              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1270              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1270              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]