ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [236]  Anantevāsikamidaṃ  bhikkhave  brahmacariyaṃ  vussati anācariyakaṃ.
Sāntevāsiko  1-  bhikkhave  bhikkhu  sācariyako  dukkhaṃ  na phāsu 2- viharati
anantevāsiko   bhikkhave  bhikkhu  anācariyako  sukhaṃ  phāsu  2-  viharati .
Kathañca  bhikkhave  3-  bhikkhu  sāntevāsiko  sācariyako  dukkhaṃ na phāsu 2-
viharati   .   idha   bhikkhave   bhikkhuno  cakkhunā  rūpaṃ  disvā  uppajjanti
pāpakā   akusalā   dhammā   sarasaṅkappā   saññojaniyā   tyāssa   4-
anto   vasanti   antassa   vasanti   5-   pāpakā   akusalā   dhammāti
tasmā  sāntevāsikoti  vuccati  .  te  naṃ  samudācaranti  [6]- pāpakā
akusalā dhammāti tasmā sācariyakoti vuccati .pe.
     {236.1}   Puna  caparaṃ  bhikkhave  bhikkhuno  jivhāya  rasaṃ  sāyitvā
uppajjanti    pāpakā    akusalā    dhammā   sarasaṅkappā   saññojaniyā
tyāssa   anto   vasanti   antassa   vasanti  pāpakā  akusalā  dhammāti
tasmā   sāntevāsikoti   vuccati   .   te   naṃ  samudācaranti  pāpakā
akusalā dhammāti tasmā sācariyakoti vuccati .pe.
     {236.2}   Puna   caparaṃ  bhikkhave  bhikkhuno  manasā  dhammaṃ  viññāya
uppajjanti    pāpakā    akusalā    dhammā   sarasaṅkappā   saññojaniyā
tyāssa    anto    vasanti    antassa    vasanti    pāpakā   akusalā
dhammāti   tasmā   sāntevāsikoti   vuccati   .   te  naṃ  samudācaranti
pāpakā   akusalā   dhammāti   tasmā   sācariyakoti   vuccati   .  evaṃ
@Footnote: 1 Ma. Yu. santevāsiko. evamuparipi. 2 Yu. phāsuṃ. 3 Ma. ayaṃ pāṭho natthi.
@4 Yu. tayassa. evamuparipi .  5 Sī. anvāssavanti .  6 Ma. Yu. samudācaranti
@naṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page171.

Kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati. [237] Kathañca bhikkhave [1]- anantevāsiko anācariyako sukhaṃ phāsu viharati . idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa na anto vasanti nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati . netaṃ 2- samudācaranti [3]- pāpakā akusalā dhammāti tasmā anācariyakoti vuccati .pe. {237.1} Puna caparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa na anto vasanti nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati . netaṃ samudācaranti pāpakā akusalā dhammāti tasmā anācariyakoti vuccati .pe. {237.2} Puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa na anto vasanti nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati . netaṃ samudācaranti pāpakā akusalā dhammāti tasmā anācariyakoti vuccati . evaṃ kho bhikkhave bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati . anantevāsikamidaṃ bhikkhave brahmacariyaṃ @Footnote: 1 Ma. bhikkhu . 2 Sī. Ma. sabbavāresu te naṃ na iti pāṭhā dissanti. @3 Ma. Yu. na samudācaranti naṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page172.

Vussati 1- anācariyakaṃ . sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu viharati anantevāsiko bhikkhave bhikkhu anācariyako sukhaṃ phāsu viharatīti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 170-172. https://84000.org/tipitaka/read/roman_read.php?B=18&A=3446&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=3446&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=236&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=129              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=236              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1177              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1177              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]