ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [216]   Rūpārāmā   bhikkhave  devamanussā  rūparatā  rūpasammuditā
rūpavipariṇāmavirāganirodhā   dukkhā  2-  bhikkhave  devamanussā  viharanti .
Saddārāmā     bhikkhave     devamanussā     saddaratā    saddasammuditā
saddavipariṇāmavirāganirodhā   dukkhā   bhikkhave   devamanussā   viharanti .
Gandhārāmā    rasārāmā    phoṭṭhabbārāmā    dhammārāmā    bhikkhave
devamanussā     dhammaratā    dhammasammuditā    dhammāvipariṇāmavirāganirodhā
dukkhā  bhikkhave  devamanussā  viharanti  .  tathāgato  ca kho bhikkhave arahaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. dukkhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page160.

Sammāsambuddho rūpānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rūpārāmo na rūparato na rūpasammudito rūpaviṇāmaviparirāganirodhā sukho 1- bhikkhave tathāgato viharati . saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ dhammānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo na dhammarato na dhammasammudito dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti 2- . Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [217] Rūpā saddā gandhā rasā phassā dhammā ca kevalā iṭṭhā kantā manāpā ca yāvatatthīti vuccati. Sadevakassa lokassa ete vo sukhasammatā yattha ce te nirujjhanti taṃ tesaṃ dukkhasammataṃ. Sukhaṃ ca 3- diṭṭhamariyebhi sakkāyassa nirodhanaṃ paccanikamidaṃ hoti sabbalokena passataṃ. Yaṃ pare sukhato āhu tadariyā ahu dukkhato yaṃ pare dukkhato āhu tadariyā sukhato vidū. Passa dhammaṃ duvijānaṃ sammūḷhettha aviddasu nivutānaṃ tamo hoti andhakāro apassataṃ. Satañca vivaṭaṃ hoti āloko passatāmiva santike na vijānanti maggā dhammassa akovidā. @Footnote: 1 Yu. sukhaṃ. evamuparipi. 2 Ma. itisaddo na dissati. @3 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page161.

Bhavarāgaparetehi bhavasotānusāribhi 1- māradheyyānupannebhi nāyaṃ dhammo susambuddho 2-. Ko nu aññatramariyebhi padaṃ sambuddhamarahati 3- yaṃ padaṃ sammadaññāya parinibbanti anāsavāti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 159-161. https://84000.org/tipitaka/read/roman_read.php?B=18&A=3234&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=3234&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=216&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=116              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=216              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1126              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1126              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]