ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [214]   Lābhā   vo  bhikkhave  suladdhaṃ  vo  bhikkhave  khaṇo  vo
bhikkhave   paṭiladdho   brahmacariyavāsāya   .   diṭṭhā  mayā  bhikkhave  cha
phassāyatanikā   nāma   nirayā   tattha   yaṅkiñci   cakkhunā   rūpaṃ  passati
aniṭṭharūpaṃyeva     passati     no    iṭṭharūpaṃ    akantarūpaṃyeva    passati
no    kantarūpaṃ    amanāparūpaṃyeva    passati   no   manāparūpaṃ   yaṅkiñci
sotena   saddaṃ   suṇāti   .   yaṅkiñci   ghānena   gandhaṃ   ghāyati  .
Yaṅkiñci  jivhāya  rasaṃ  sāyati  .  yaṅkiñci  kāyena  phoṭṭhabbaṃ  phusati .
Yaṅkiñci    manasā    dhammaṃ   vijānāti   aniṭṭharūpaṃyeva   vijānāti   no
iṭṭharūpaṃ    akantarūpaṃ    yeva   vijānāti   no   kantarūpaṃ   amanāpaṃyeva
vijānāti no manāparūpaṃ.
     [215]   Lābhāvo   bhikkhave   suladdhaṃ   vo  bhikkhave  khaṇo  vo
bhikkhave   paṭiladdho   brahmacariyavāsāya   .   diṭṭhā  mayā  bhikkhave  cha
phassāyatanikā   nāma   saggā   tattha   yaṅkiñci   cakkhunā   rūpaṃ  passati
iṭṭharūpaṃ   yeva   passati   no   aniṭṭharūpaṃ   kantarūpaṃ  yeva  passati  no
akantarūpaṃ    manāparūpaṃ    yeva    passati    no    amanāparūpaṃ   .pe.
Yaṅkiñci    jivhāya    rasaṃ   sāyati   .pe.   yaṅkiñci   manasā   dhammaṃ
vijānāti   iṭṭharūpaṃ   yeva   vijānāti   no   aniṭṭharūpaṃ  kantarūpaṃ  yeva
vijānāti   no   akantarūpaṃ  manāparūpaṃyeva  vijānāti  no  amanāparūpaṃ .
Lābhā    vo    bhikkhave    suladdhaṃ    vo    bhikkhave    khaṇo    vo
bhikkhave 1- paṭiladdho brahmacariyavāsāyāti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 158-159. https://84000.org/tipitaka/read/roman_read.php?B=18&A=3214              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=3214              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=214&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=214              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1111              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1111              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]