ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page157.

Devadahavaggo catuttho [213] Ekaṃ samayaṃ bhagavā sakyesu 1- viharati devadahannāma sakyānaṃ 2- nigamo . tatra kho bhagavā bhikkhū āmantesi nāhaṃ bhikkhave sabbesaññeva bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi . na ca panāhaṃ bhikkhave sabbesaññeva bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi . ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā tesāhaṃ bhikkhave bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi . taṃ kissa hetu . Kathantesaṃ 3- appamādena abhabbā tena 4- pamajjituṃ . ye ca kho te bhikkhave bhikkhū sekhā 5- appattamānasā anuttaraṃ yogakkhemaṃ patthayamānāva 6- viharanti . tesāhaṃ bhikkhave bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi . taṃ kissa hetu . santi bhikkhave cakkhuviññeyyā rūpā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā 7- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ. {213.1} Imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ @Footnote: 1 Ma. Yu. sakkesu. 2 Yu. sakkānaṃ nigame. 3 Ma. Yu. kataṃ. 4 te. @5 sekkhāti vā pāṭho . 6 Ma. Yu. vasaddo natthi. 7 Ma. Yu. asammuṭṭhā. @evamuparipi.

--------------------------------------------------------------------------------------------- page158.

Chasu phassāyatanesu appamādena karaṇīyanti vadāmi .pe. santi bhikkhave jivhāviññeyyā rasā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ . imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmīti .pe. santi bhikkhave manoviññeyyā dhammā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ . imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmīti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 157-158. https://84000.org/tipitaka/read/roman_read.php?B=18&A=3180&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=3180&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=213&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=213              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1107              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1107              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]