ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [195]   Ekaṃ   samayaṃ   āyasmā   piṇḍolabhāradvājo  kosambiyaṃ
viharati   ghositārāme   .   atha   kho   rājā   udeno  yenāyasmā
piṇḍolabhāradvājo tenupasaṅkami upasaṅkamitvā
āyasmatā     piṇḍolabhāradvājena     saddhiṃ     sammodi    sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   rājā   udeno   āyasmantaṃ   piṇḍolabhāradvājaṃ  etadavoca  ko
nu   kho   bho   bhāradvāja  hetu  ko  paccayo  yenime  daharā  bhikkhū
susū   kāḷakesā   bhadrena   yobbanena   samannāgatā   paṭhamena  vayasā
anikīḷitāvino    kāmesu    yāvajīvaṃ    paripuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ
caranti   addhānañca   āpādentīti   .   vuttaṃ   kho   etaṃ  mahārāja
Tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena   etha
tumhe    bhikkhave    mātumattīsu    mātucittaṃ    upaṭṭhapetha   bhaginīmattīsu
bhaginīcittaṃ   upaṭṭhapetha   dhītumattīsu   dhītucittaṃ  upaṭṭhapethāti  .  ayaṃ  1-
kho  mahārāja  hetu  ayaṃ  paccayo  yenime  daharā  bhikkhū susū kāḷakesā
bhadrena    yobbanena    samannāgatā   paṭhamena   vayasā   anikīḷitāvino
kāmesu     yāvajīvaṃ     paripuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ    caranti
addhānañca āpādentīti.
     [196]  Loḷaṃ  2-  kho bho bhāradvāja cittaṃ appekadā mātumattīsupi
lobhadhammā     uppajjanti     bhaginīmattīsupi     lobhadhammā    uppajjanti
dhītumattīsupi   lobhadhammā   uppajjanti  .  atthi  nu  kho  bho  bhāradvāja
añño   ca   hetu   añño   ca   paccayo  yenime  daharā  bhikkhū  susū
kāḷakesā .pe. Addhānañca āpādentīti.
     {196.1}   Vuttaṃ   kho  etaṃ  mahārāja  tena  bhagavatā  jānatā
passatā   arahatā   sammāsambuddhena   etha   tumhe   bhikkhave  imameva
kāyaṃ  uddhaṃ  pādatalā  adho  kesamatthakā  tacapariyantaṃ  pūrannānappakārassa
asucino  paccavekkhatha  atthi  imasmiṃ  kāye  kesā  lomā  nakhā  dantā
taco  maṃsaṃ  nahārū  3-  aṭṭhī  aṭṭhimiñjaṃ  vakkaṃ  hadayaṃ  yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ
sedo   medo   assu   vasā   kheḷo  siṅghānikā  lasikā  muttanti .
Ayampi   kho  mahārāja  hetu  ayaṃ  paccayo  yenime  daharā  bhikkhū  susū
@Footnote: 1 Yu. ayampi .   2 Ma. Yu. lolaṃ .  3 Ma. Yu. nahāru.
Kāḷakesā .pe. Addhānañca āpādentīti 1-.
     [197]  Ye  te  bho  bhāradvāja  bhikkhū  bhāvitakāyā  bhāvitasīlā
bhāvitacittā    bhāvitapaññā    tesantaṃ   na   dukkaraṃ   hoti   2-  .
Ye   ca   kho   te  bho  bhāradvāja  bhikkhū  abhāvitakāyā  abhāvitasīlā
abhāvitacittā   abhāvitapaññā  tesantaṃ  dukkaraṃ  hoti  .  appekadā  bho
bhāradvāja   asubhato   manasikarissāmāti  3-  subhato  va  āgacchati  atthi
nu  kho  bho  bhāradvāja  añño  ca [4]- hetu añño ca paccayo yenime
daharā bhikkhū susū kāḷakesā .pe. Addhānañca āpādentīti.
     {197.1}  Vuttaṃ  kho  etaṃ mahārāja tena bhagavatā jānatā passatā
arahatā  sammāsambuddhena  etha  tumhe  bhikkhave  indriyesu  guttadvārā
viharatha   cakkhunā   rūpaṃ   disvā   mā   nimittaggāhino   ahuvattha   mā
anubyañjanaggāhino    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ   viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya     paṭipajjatha     rakkhatha    cakkhundriyaṃ    cakkhundriye    saṃvaraṃ
āpajjatha   .   sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ  ghāyitvā .
Jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā  .  manasā dhammaṃ
viññāya    mā    nimittaggāhino    ahuvattha   mā   anubyañjanaggāhino
yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā     akusalā     dhammā     anvāssaveyyuṃ    tassa    saṃvarāya
@Footnote: 1 Yu. itisaddo natthi .  2 Ma. tesaṃ taṃ sukaraṃ hoti .   3 Ma. karissāmīti.
@4 Ma. kho.
Paṭipajjatha    rakkhatha    manindriyaṃ   manindriye   saṃvaraṃ   āpajjathāti  .
Ayampi   kho   mahārāja   hetu   ayaṃ   paccayo  yenime  daharā  bhikkhū
susū   kāḷakesā   bhadrena   yobbanena   samannāgatā   paṭhamena  vayasā
anikīḷitāvino    kāmesu    yāvajīvaṃ    paripuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ
caranti addhānañca āpādentīti.
     [198]   Acchariyaṃ   bho   bhāradvāja  abbhūtaṃ  bho  bhāradvāja .
Yāva   subhāsitañcidaṃ   bho   bhāradvāja  tena  bhagavatā  jānatā  passatā
arahatā    sammāsambuddhena    eseva   kho   bho   bhāradvāja   hetu
esa   paccayo   yenime   daharā   bhikkhū   susū   kāḷakesā   bhadrena
yobbanena    samannāgatā    paṭhamena   vayasā   anikīḷitāvino   kāmesu
yāvajīvaṃ     paripuṇṇaṃ     parisuddhaṃ    brahmacariyaṃ    caranti    addhānañca
āpādentīti  .  ahampi  kho  bho  bhāradvāja  yasmiṃ samaye arakkhiteneva
kāyena   arakkhitāya   vācāya  arakkhitena  cittena  anupaṭṭhitāya  satiyā
asaṃvutehi   indriyehi   antepuraṃ   pavisāmi   ativiya   maṃ  tasmiṃ  samaye
lobhadhammā   parisahanti   .   yasmiñca   khvāhaṃ   bho  bhāradvāja  samaye
rakkhiteneva   kāyena  rakkhitāya  vācāya  rakkhitena  cittena  upaṭṭhitāya
satiyā  saṃvutehi  indriyehi  antepuraṃ  pavisāmi  na  maṃ  tattha  1-  tasmiṃ
samaye   lobhadhammā   parisahanti  .  abhikkantaṃ  bho  bhāradvāja  abhikkantaṃ
bho   bhāradvāja   .   seyyathāpi   bho   bhāradvāja   nikkujjitaṃ   vā
@Footnote: 1 Ma. Yu. tathā.
Ukkujjeyya    paṭicchannaṃ    vā    vivareyya    mūḷhassa    vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti   evamevaṃ   bhotā   bhāradvājena   anekapariyāyena
dhammo   pakāsito   .   esāhaṃ   bho   bhāradvāja  taṃ  bhagavantaṃ  saraṇaṃ
gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ   bhavaṃ   bhāradvājo
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 139-143. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2822              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2822              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=195&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=195              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=945              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=945              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]