ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [18]   No   cedaṃ  bhikkhave  rūpānaṃ  assādo  abhavissa  na  yidaṃ
sattā   rūpesu   sārajjeyyuṃ   yasmā   ca  kho  bhikkhave  atthi  rūpānaṃ
assādo   tasmā   sattā   rūpesu   sārajjanti   no   cedaṃ  bhikkhave
rūpānaṃ   ādīnavo   abhavissa   na   yidaṃ   sattā   rūpesu   nibbindeyyuṃ
@Footnote: 1 Ma. nābbhaññaṃsu. evamuparipi .   2 Ma. vimariyādīkatena. Yu. vimariyādikatena.
@3 Ma. abbhaññaṃsu .   4 Yu. athakho.

--------------------------------------------------------------------------------------------- page15.

Yasmā ca kho bhikkhave atthi rūpānaṃ ādīnavo tasmā sattā rūpesu nibbindanti no cedaṃ bhikkhave rūpānaṃ nissaraṇaṃ abhavissa na yidaṃ sattā rūpehi nissareyyuṃ yasmā ca kho bhikkhave atthi rūpānaṃ nissaraṇaṃ tasmā sattā rūpehi nissaranti . no cedaṃ bhikkhave saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ dhammānaṃ assādo abhavissa na yidaṃ sattā dhammesu sārajjeyyuṃ yasmā ca kho bhikkhave atthi dhammānaṃ assādo tasmā sattā dhammesu sārajjanti no cedaṃ bhikkhave dhammānaṃ ādīnavo abhavissa na yidaṃ sattā dhammesu nibbindeyyuṃ yasmā ca kho bhikkhave atthi dhammānaṃ ādīnavo tasmā sattā dhammesu nibbindanti no cedaṃ bhikkhave dhammānaṃ nissaraṇaṃ abhavissa na yidaṃ sattā dhammehi nissareyyuṃ yasmā ca kho bhikkhave atthi dhammānaṃ nissaraṇaṃ tasmā sattā dhammehi nissaranti. {18.1} Yāvakīvañca bhikkhave sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ . neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena cetasā vihariṃsu . yato ca kho bhikkhave sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato .pe. yathābhūtaṃ abbhaññāsuṃ . atha

--------------------------------------------------------------------------------------------- page16.

Bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena cetasā viharantīti . Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 14-16. https://84000.org/tipitaka/read/roman_read.php?B=18&A=270&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=270&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=18&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=74              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=74              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]