ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [187]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    atha    kho    bhagavato    rahogatassa    paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   paripakkā   kho   rāhulassa
vimuttiparipācaniyā   dhammā   yannūnāhaṃ   rāhulaṃ   uttariṃ  āsavānaṃ  khaye
vineyyanti  .  atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ    2-    piṇḍāya    pāvisi    sāvatthiyaṃ    piṇḍāya   caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    rāhulaṃ    āmantesi
gaṇhāhi     rāhula     nisīdanaṃ    yena    andhavanaṃ    tenupasaṅkamissāma
@Footnote: 1 Ma. Yu. pāde .    2 Ma. Yu. sāvatthiyaṃ.

--------------------------------------------------------------------------------------------- page133.

Divā vihārāyāti . evaṃ bhanteti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi . Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ anubandhāni bhavanti ajja bhagavā āyasmantaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vinessatīti. [188] Atha kho bhagavā andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi . āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca taṃ kiṃ maññasi rāhula cakkhuṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante . rūpā niccā vā aniccā vāti. Aniccā bhante .pe. cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Cakkhusamphasso nicco vā anicco vāti . anicco bhante . Yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi

--------------------------------------------------------------------------------------------- page134.

Eso me attāti . no hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante . rasā niccā vā aniccā vāti . aniccā bhante . jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . jivhāsamphasso nicco vā anicco vāti . anicco bhante . yampidaṃ jivhāsamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante .pe. mano nicco vā anicco vāti . Anicco bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . dhammā niccā vā aniccā vāti . aniccā bhante . manoviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Manosamphasso nicco vā anicco vāti . anicco bhante . Yampidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ

--------------------------------------------------------------------------------------------- page135.

Etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. {188.1} Evaṃ passaṃ rāhula sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmiṃpi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati jivhāviññāṇepi nibbindati jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmiṃpi nibbindati .pe. manasmiṃpi nibbindati dhammesupi nibbindati .pe. tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. {188.2} Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandi . imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimuccati anekānaṃ ca devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 132-135. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2683&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2683&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=187&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=187              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=900              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=900              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]