ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [183]   Ekaṃ   samayaṃ   āyasmā   sārīputto  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha   kho  aññataro  bhikkhu
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  so  bhikkhu  āyasmantaṃ
sārīputtaṃ   etadavoca   saddhivihāriko   āvuso   sārīputta  bhikkhu  sikkhaṃ
paccakkhāya  hīnāyāvattoti  .  evaṃ  1-  hetaṃ  āvuso hoti indriyesu
aguttadvārassa    bhojane    amattaññuno    jāgariyaṃ   ananuyuttassa  .
So   vatāvuso   bhikkhu   indriyesu   aguttadvāro   bhojane  amattaññū
jāgariyaṃ     ananuyutto    yāvajīvaṃ    paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ
@Footnote: 1 Ma. Yu. evametaṃ.
Santānessatīti    netaṃ    ṭhānaṃ   vijjati   .   so   vatāvuso   bhikkhu
indriyesu   guttadvāro   bhojane  mattaññū  jāgariyaṃ  anuyutto  yāvajīvaṃ
paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ santānessatīti ṭhānametaṃ vijjati.
     [184]  Kathañcāvuso  indriyesu  guttadvāro  hoti  .  idhāvuso
bhikkhu   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā     akusalā     dhammā     anvāssaveyyuṃ    tassa    saṃvarāya
paṭipajjati    rakkhati    cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati  .
Sotena   saddaṃ   sutvā   .   ghānena   gandhaṃ   ghāyitvā  .  jivhāya
rasaṃ   sāyitvā   .   kāyena   phoṭṭhabbaṃ   phusitvā   .  manasā  dhammaṃ
viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   .   evaṃ   kho   āvuso   indriyesu
guttadvāro hoti.
     [185]   Kathañcāvuso   bhojane   mattaññū   hoti   .  idhāvuso
bhikkhu   paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya  na  madāya
na    maṇḍanāya   na   vibhūsanāya   yāvadeva   imassa   kāyassa   ṭhitiyā
yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ
paṭihaṅkhāmi   navañca   vedanaṃ   na   uppādessāmi   yātrā   ca   me
Bhavissati   anavajjatā   ca   phāsuvihāro   cāti  .  evaṃ  kho  āvuso
bhojane mattaññū hoti.
     [186]  Kathañcāvuso  jāgariyaṃ  anuyutto  hoti  .  idhāvuso bhikkhu
divasaṃ   caṅkamena   nisajjāya   āvaraṇiyehi   dhammehi   cittaṃ  parisodheti
rattiyā   paṭhamaṃ   yāmaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ
parisodheti    rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ
kappeti   pādena  1-  pādaṃ  accādhāya  sato  sampajāno  uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi  dhammehi  cittaṃ  parisodheti  .  evaṃ  kho  āvuso  jāgariyaṃ
anuyutto    hoti   .   tasmātihāvuso   evaṃ   sikkhitabbaṃ   indriyesu
guttadvārā   bhavissāma   bhojane   mattaññuno   jāgariyaṃ  anuyuttāti .
Evaṃ hi kho āvuso sikkhitabbanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 130-132. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2640              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2640              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=183&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=183              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=897              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=897              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]