ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [169]  Nāhaṃ  bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ 1-
patteyyanti   vadāmi   .   na   ca  panāhaṃ  bhikkhave  appatvā  lokassa
antaṃ   dukkhassantakiriyaṃ   vadāmīti   .  idaṃ  vatvā  bhagavā  uṭṭhāyāsanā
vihāraṃ   pāvisi   .   atha   kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa  bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho   nāhaṃ   bhikkhave   gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ
patteyyanti   vadāmi   na   ca   panāhaṃ   bhikkhave   appatvā   lokassa
antaṃ   dukkhassantakiriyaṃ   vadāmīti   .   ko   nu   kho  imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena atthaṃ vibhajeyyāti.
     {169.1}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
ānando        satthu        ceva       saṃvaṇṇito       sambhāvito
@Footnote: 1 Ma. Yu. daṭṭheyyaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page117.

Ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti. [170] Atha kho te bhikkhū yena āyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ {170.1} idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmi 1- . tesanno āvuso amhākaṃ 2- acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ @Footnote: 1 Ma. Yu. vadāmīti . 2 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page118.

Vibhajeyyāti. Tesanno āvuso amhākaṃ etadahosi ayaṃ kho [1]- āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . Vibhajatāyasmā ānandoti. {170.2} Seyyathāpi nāma āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūtaṃ 2- bhagavantaṃ atisitvā tumhe 3- etamatthaṃ paṭipucchitabbaṃ maññatha . so hāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthāti. {170.3} Addhāvuso ānanda bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaññeva etamatthaṃ @Footnote: 1 Ma. Yu. āvuso . 2 Ma. Yu. sammukhībhūte taṃ . 3 Ma. Yu. amhe.

--------------------------------------------------------------------------------------------- page119.

Paṭipuccheyyāma yathā no bhagavā byākareyya tathā naṃ dhāreyyāma api cāyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena avibhattassa vitthārena atthaṃ vibhajituṃ vibhajatāyasmā ānando agaruṃ karitvāti. [171] Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ . Āyasmā ānando etadavoca yaṃ kho vo āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi. {171.1} Na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi . yena kho āvuso lokasmiṃ lokasaññī hoti lokamānī ayaṃ vuccati ariyassa vinaye loko. Kenevāvuso 1- lokasmiṃ lokasaññī hoti lokamānī . cakkhunā kho āvuso lokasmiṃ lokasaññī hoti lokamānī. Sotena kho āvuso. Ghānena kho āvuso. Jivhāya kho āvuso lokasmiṃ lokasaññī hoti lokamānī . kāyena kho āvuso. Manena kho āvuso lokasmiṃ lokasaññī hoti lokamānī . yena kho āvuso lokasmiṃ @Footnote: 1 Ma. Yu. kenacāvuso.

--------------------------------------------------------------------------------------------- page120.

Lokasaññī hoti lokamānī ayaṃ vuccati ariyassa vinaye loko. {171.2} Yaṃ kho vo āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi . ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaññeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthāti. [172] Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ {172.1} yaṃ kho no 1- bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ 2- patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā @Footnote: 1 Yu. pana . 2 Ma. Yu. sabbatthu daṭṭheyyaṃ.

--------------------------------------------------------------------------------------------- page121.

Uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ pagteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {172.2} Tesaṃ no bhante amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . atha kho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimhā 1- upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimhā . tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi byañjanehi attho vibhattoti. {172.3} Paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evameva byākareyyaṃ yathā taṃ ānandena byākataṃ eso ceva tassa attho evañca naṃ dhāreyyāthāti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 116-121. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2339&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2339&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=169&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=169              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=821              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=821              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]