ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page114.

Lokakāmaguṇavaggo dutiyo [165] Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa mārassa vasaṃ gato paṭimukkassa mārapāso bandho 1- so mārabandhanena yathākāmakaraṇīyo pāpimato .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa mārassa vasaṃ gato paṭimukkassa mārapāso bandho so mārabandhanena yathākāmakaraṇīyo pāpimato. [166] Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa [2]- mārassa vasaṃ gato ummukkassa mārapāso mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato .pe. santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu @Footnote: 1 Ma. Yu. baddho. evamuparipi. 2 Ma. Yu. nasaddo dissati. evamuparipi.

--------------------------------------------------------------------------------------------- page115.

Na āvāsagato mārassa mārassa vasaṃ gato ummukkassa mārapāso mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato .pe. Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa na mārassa vasaṃ gato ummukkassa mārapāso mutto so mārabandhanena na yathākāmakaraṇīyo pāpimatoti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 114-115. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2291&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2291&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=165&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=165              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=816              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=816              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]