ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [163]  Ekaṃ  samayaṃ  bhagavā  ñātike  1-  viharati giñjakāvasathe.
Atha   kho   bhagavā   rahogato   paṭisallīno   imaṃ   dhammapariyāyaṃ  abhāsi
cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā    taṇhā
@Footnote: 1 Ma. Yu. nātithe.
Taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   .   evametassa   kevalassa   dukkhakkhandhassa   samudayo  hoti
.pe.    jivhañca    paṭicca    rase   ca   uppajjati   .pe.   manañca
paṭicca   dhamme   ca   uppajjati   manoviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā     vedanā     vedanāpaccayā     taṇhā    taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ       sokaparidevadukkhadomanassupāyāsā      sambhavanti     .
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [164]   Cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ
tiṇṇaṃ     saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā    tassāyeva    taṇhāya    asesavirāganirodhā   upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ       sokaparidevadukkhadomanassupāyāsā      nirujjhanti     .
Evametassa   kevalassa   dukkhakkhandhassa   nirodho  hoti  .pe.  jivhañca
paṭicca   rase   ca   uppajjati   .pe.   manañca   paṭicca   dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   vedanāpaccayā  taṇhā  tassāyeva  taṇhāya  asesavirāganirodhā
upādānanirodho       upādānanirodhā       .pe.       evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     Tena    kho    pana    samayena    aññataro    bhikkhu    bhagavato
upassuti   ṭhito   hoti   .   addasā   kho  bhagavā  taṃ  bhikkhuṃ  upassutiṃ
ṭhitaṃ   disvāna   taṃ   bhikkhuṃ  etadavoca  assosi  [1]-  tvaṃ  bhikkhu  imaṃ
dhammapariyāyanti   .   evaṃ   bhante   .   uggaṇhāhi   tvaṃ  bhikkhu  imaṃ
dhammapariyāyaṃ    pariyāpuṇāhi   tvaṃ   bhikkhu   imaṃ   dhammapariyāyaṃ   dhārehi
tvaṃ    bhikkhu   imaṃ   dhammapariyāyaṃ   atthasañhitoyaṃ   bhikkhu   dhammapariyāyo
ādibrahmacariyakoti. Dasamaṃ.
                  Yogakkhemivaggo paṭhamo.
                        Tassuddānaṃ
         yogakkhemi upādāya          dukkhaloko ca seyyo ca
         saññojanaṃ upādānaṃ        dveparijānaṃ 2- upassūtīti.
                     -------------
@Footnote: 1 Ma. no .     2 Yu. dvepajānaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 111-113. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2253              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2253              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=163&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=163              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]